#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00320 Uniform title: kalasaṃkarṣinīmatatantraṭippaṇī Manuscript : NGMCP Manuscript No. 5-817 Reel No. B25/18 Description: Description by Mark S.G. Dyczkowski: The Kalasaṃkarṣinīmatatantra which the colophons declare extends for 24,000 verses is related to the Jayadrathayamala. The latter was considered to be so important it is also called Tantrarajabhattaraka. It is the major source of the early development of the Kalī tradition that developed in one of its branches into the Krama system of Kashmir. Kalasamkarṣinīmata, still worshipped in Kerala and Nepal is the form of Kalī of the Trika and related schools of Kashmir. This short fragment is of great interest to scholars of these traditions, despite its many copiest errors. It is part of a commentary (tippaṇi) Kalasamkarsinīmatatantra which deals mostly with Adiyāga also called Adyayāga. The Goddess is worshipped with sixteen Kaula substances like menstrual blood, feces, onion and garlic by advanced Kaula adepts with female partners. We note the presence amongst them of marijuana (gaṃjana), which although well known to Kaula texts after the 13th or 14th centuries, is very rarely mentioned in the ealier ones. Abhinavagupta considered Adiyāga to be such an elevated ritual practice that he reserved chapter 29 of his Tantrāloka for it as basic Kaula ritual (kulaprakriyā) . He took care, however, to present it there and in his other works primarily internally as mirroring the activity of consciousness. This tract is of special interest as it provides a glimpse of its original external form. Notes: Revision 0: Nov. 21, 2014 Data-entered by the staff of Muktabodha under the direction of Mark S.G. Dyczkowski. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### १अ) ओं नमः शिवादिगुरुभ्यो || श्रीदेव्युवाच || अति गुप्ततरं प्रश्नं सुगूढं परमार्थदं | योगिनीं परं प्राणं कथयस्व प्रसादतः || खेचरी भूचरी डाकिनी राकिनी लाकिनी काकिनी साकिनी हाकिनी | एतद् योगिनीनां परम्प्राणं मुखामुखं || वद देव रहस्यं वै येनेदं मोहितं जगत् | निर्वीजी करणं विषापहरणं वह्नेः स्वयं ज्वालनं || नाडीचारणविन्दुनादधूननं देहस्य शक्रमणं | आत्मा ज्योति निदर्शनञ्च कुरुते स्वच्छन्दं मृत्युजयः || एते वेदविदो वदन्ति मुनयः शैवे दशप्रात्ययाः | अन्तर्वहिः क्रोडी करणं नाडीसंकलनं | मारणोच्चाटनं विद्वेषणसंक्रामणं अथ किं वहुनोक्तेन षट्कर्मसिद्धीना करोति | एतच्च कथं विद्या महात्मानं कलसंकर्षणी कथम् | कथं पूजार्चनं देव कथं विद्या परायणं | कथं मुद्रा लयोत्पत्ति कथं संकेतमण्डलं | १ब्) कथंमाचार्य कथनं नाडी यस्तु कथं भवेत् | कथं महात्मा देवेश वर्णराजस्य किं कथं || सोमसूर्य कथं धामं शारीरं देवता क्रमं | अन्तर्वाहु कथं देव चरुकं सम्प्रदायकं || परापर तृतीयन्तु कालसंकर्षणी त्रिधा | यदि तुष्टोसि मे देव भक्ताहं ब्रुहि सङ्कर || मम प्रसादं कुरुते वदत्वम् मम हे प्रभो | श्रीभैरव उवाच || अतिगूढातरं पद्मं सुगूढं परमाद्भुतं | गूढां गहण गंभीरं खेचरीहृदयम्परं || ज्ञात्वा तु सारसर्वस्व तन्नास्ति यन्न साधयेत् | ब्रह्मादिकारणानाञ्च सोमसूर्याग्निमारुतै || लोकपालादि सर्वेषां नाख्यातं शृणुसाम्प्रतं | ब्रह्मादि कारणानान कथनीयां वक्ष्यते तव निश्चयं || निश्चयम् वक्ष्यते कथनीयञ्च | शृणुयेतां महागूढां यागहोमसमन्वितं | शृणुष्वेता पूजनं अर्चनं जपहोम निमित्त चरु चर्या *? २अ) मयमेलापनाड्या गमसमस्तङ्कुरुते तथा फलदं भवति | कथयामि समासैन चक्क्रस्य परमाद्भुतं | तथा चक्क्रं अवत *? तु महापितृवने घोरे पितृवणं श्मशानं हृदय समस्त षट्तृंश तत्वी अष्टादशनाडीनां समूहं तिष्टति | घोरभृकुटादने भीषणे यत्र मतं मारयति | एतत् श्मशानं भवति | इति लिङ्गैथवा हरा स्वयंभुवाणलिंग इतरलिङ्गं कि स्थानं तिष्ठति लिङ्गं योनि मध्य गतं लिङ्गंमथवा लम्बिके स्थितं | तत्र तिष्ठति महावृक्षे तव स्थाने वृक्षं प्राणदण्डं कंदो मूलः यावद्वादशान्त महागिरि वने तथा | गिरि पुर्वतं षोडशान्तं | महाचतुष्पथे वाथ चतुष्कोणं इडापिङ्गला सुषुम्ना कुंण्डलनी एकीकृतं | तत्र चतुष्कोणं | महानद्यामथापि वा | महानद्या गङ्गायमुना इडापिङ्गला सघाटस्थानं | २ब्) तत्र नदी | महा अटव्यं | रातिर्वा | अटव्यं निर्जानंज्जन वर्जितं | षोडशान्तं निरालम्बं | अति रोद्ररूपं गहनं हर्षदायकं | महाहवेषु भीमेषु वीरग्रासे च लम्पटे | महाहवमृत्यु मटका | मटकः मनः वीरजनानां ग्रासी कृतः शब्दादीनां ग्रासी कृतः | सब्दादीनां ग्रासं कृततीत्यर्थः | अथवा यत्र तत्र छमानसा भवते वलं | एदत् समसुस्थानं यत्र एकीभावं क्रोति | तत्र विद्या समुद्धृत्य | तत्र तत्र प्रकर्तव्यं खड्गहस्त महासतिः | खड्गहस्तं वीरत्वञ्च आत्माशूरत्वञ्च | वीरावीरवरं श्रैष्टं योगिन्यामथ भैरवः | योगिन्यो ब्राह्माद्याष्टकी भरव्रतासिताङ्गमित्यादि | अथ वाजितं क्रोधा पुरुषः | तत्र वलामाचांतस्मिस्था * *? आदौ पूजा तु कारयेत् | योगिनीना यथान्य ३अ) शोडशान्या तु एकतः | पूर्वस्मि स्थाने तत्र पूजाङ्करोति | यया येन न्यायेनोत्तममध्यमकनिष्ठा पंक्तिर्र्भ्रामे *? षोडशन्यायेन पूजां कृत्वा च | चक्राचानं तु सविषां वोधमान परायणा | तत्रस्था परमा भक्त्यामाद्यां वंद्या प्रयन्वतं || चक्राचारं षोडशान्याय एकी करोति | ब्राह्मी च द्वाक्कसी चैव ध्वजिनी अन्न्यजा तथा | कन्दुकी चिंचिनी *? पी | शानकीक्षत्रिया तथा | मातङ्गी चर्मचारी च धाचरी च महामति | शूद्री वैश्वी तथा वैश्या धातकी नस्तकी तथा || एतास्तु पूजितास्तत्र जातिहंकार वर्जिताः | ब्रह्मानी मुत्यं तिष्ठति | मुख स्नानं | करोति | यत्र महाकुलरात्री चतुदशविध भूतसर्गं ग्रासी कृतं तथा रात्रि रूपे तिष्ठति | पुनः सृजति | इति ब्रह्माणी || १ || * *? सा कपालिनी समस्तनाडी अन्नम्पचयति | ३ब्) कारणंम्पचयति | सन्स्कारंङ्करोति | तथा ध्वङ्कसी भवति || २ || ध्वजिनी छत्र धारी छत्रधारयति | छत्र वह्माण्डन्वारयतीत्यर्थः || ३ || अन्त्यजास्तथा | समस्तकारणतां मीलयति | कुब्जिका परारूपा लेलिह्य मानायथा | खड्गसस्त छिन्नयते | यथा समस्तं तृणकाष्ठं दग्धयतिस्तथान्भाजा || ४ || कुन्दकी इति कादी च कन्दादुच्चरतो यथा | कंदुकी परं पश्यती मध्यमा चेश्वरी || उल्लसतो नानारूपा पृथक् पृथक् | तथा कर्तृता रूपम्पचयति || ५ || चिंचिनी कर्णपाली चितयति तथा योनि मध्ये तिष्ठति | तान्य लम्बिकेन तिष्ठति | योनि मध्याद् यथा लम्बिकान्तं यावत् | व्यापितं रस चन्द्रां गलयति चिंचिनीं || ६ || रजकी मल प्रहारी मलं पुण्यं पापं | वाचिका मानसी कर्मय | ४अ) यत्किंचित् मलं दह्यते | तथा मल * *? त्यजयति अन्तः मलिनं स्वह्रि मलिनं प्रक्षालयति || ७ || शौनकी खटुकी शब्दादिकमच्छेदनं षट्तृशतत्वा ध्या?तयति तथा षटकी || ८ || क्षत्रियास्तथा क्षत्रियो राजा प्राणशक्ति समस्तशरीर धारयति | वाह्ये प्रजां धारयति || ९ || मान्तङ्गी किन्नमित्तं | कालस्य सङ्कर्षणी नादविन्दुङ्भी? यत्र पशुवत | तृणमात्र पश्यति तथा मानसी | चर्मकारी चर्मधारयति | माया देवी चर्मधरयति | चर्मकारि वा || १० || धीवरी किर्न्निमित्तं केवटी च | जालंधरयति | मायाजालं मीनवृती च कारणानां मच्छताधीङ्गं *? यति पक्षिणहन्सरूपं धरयति | यत्कर्मशुभाशुभं धरयते धीचरी वा || ११ || शूद्राशसिधारिणी | चन्द्रं अमृतकला रूपं ४ब्) चन्द्रं सृष्टार्थी शृष्टि हेतोर्पत्वस्तथा च वन चापरं | कृत्वा इत्यर्थः | इति शूद्री || १२ || वैश्यावेश्या शब्दे कर्म सोमसूर्याग्नि कारण पञ्चक समस्त तिष्ठति | कर्म तथा वेश्या गृहे तारा रूपं द्रशयति || १३ || मालिनी इति मालिनी मतरूपं पुष्पकारण समस्तं उन्मयति | उन्मेषणार्थत्वे तथा पुष्प प्रकर उन्मीलनी मूलेना श्रोडकर्णौ नासा द्वय रहितो रूपमिति पुष्पं तथा पुष्पकारी च || १९ || नर्तकी तथा नर्तकी प्राणशक्ति रूपेन नर्तकी नरी | अर्द्धकालानुरूपं मतं गच्छति | धुन च प्लवनस्थैर्यरोमहर्षः | न क्षुद्ररादर्शणदूरा श्रवण | कर्णकलापसमस्तद्वय अद्वय रहितः | तथा नर्तकीत्यर्थः || १५ || १६ || एतास्तु पूजिता देवी सर्वकामफलप्रदा | एवं पूजयेद् यथेष्टं फलकामम्भवतीति षडाध्वा षट्भिष्यंते पूजयेत् परमेश्वरा | ५अ) पूर्वस्मिं कथनीय भग्ननासिका ताद्व्याद्विरोहौयं इकारं तत्र दृश्यते | चन्द्राचितो पार्श्व गतो देवीना क्रम दर्शनी | भग्ननासिका भग्ने शब्दे भग्नशिखा रूपं अधोमुखं हृत्पद्मं तथा पद्मं तथा मुखन्तथा कन्दं द्विरेफ सूर्यबिम्बं पुनः | रेफं चन्द्रबिम्ब चन्द्रमेलयति सूर्यः किन्निमित्तं मुखाग्रे च प्रविश्यते | इकारः नासा रूपः दृश्यते चन्द्रादित्यौ पाश्व गतो सोमसूर्यङ्गा पार्श्वै | नेत्र द्वयौ नथा अन्तः वहिः क्रोडीकरणार्थे मेलयति | देवी स्वरूपं लभ्यते | इति भग्ननासिकां || १६ || एतास्तु पूजयेद् देवि सर्वकामफलप्रदा | इत्ये ते | तत्र स्थानानि मासाद्य निम्नोन्नन्तविवर्जिते | क | पूजयते स्थान ५ब्) ज्येष्टं क्रम ज्येष्ठं द्विक्षा ज्येष्टं तृतीयकं | आज्ञा ज्येष्टं अधिकं कोत्र पूजयेत् | यस्य चिह्नं अवतरति | तस्य आदौ पूजा निम्नोनत विवर्जयेत् | न वर्जयति समस्त सर्वजनं विश्वमयम्पश्यते | पूजयेद् दर्घपात्रे तु निषार्द्धे तत्र तं प्रयोनिशार्द्धं निश | कुलकोलाङ्गल पितं कन्द स्थानं अथ मर्द्धरात्रि कृष्णपक्षे चतुर्दशी पूजयति | शिवाम्बुना अर्घपात्र कृत्वा अथ पूजये गोरी रहस्यं वदयति | महाफल्गुथ?धूपेन महारक्तार्घ पात्रकं | महातैलेन दीपानि दीपयेत् सर्वथा निशि || पुक्षसं स धूपं महारक्तार्घ पात्रं महातैल दीपं | रक्तकरवीरपुष्पं दापयेत् सर्वथा रात्रौ दीपं वहानाडी वहयति | श्नपयनो प्रज्ञाल्पं? कन्दपुष्प श्रोत्र द्वयं | द्वयता द्वय रहितौ तिलकं हृदयं समताग्लपयेत् | ६अ) इति अर्घपात्र उपहाराणि | देव्यानि उत्तमान्य धमानि च | उपहाराणि उत्तमान्यधमानि च | उपहाराणि ब्रह्मविष्णु महेश्वर इश्वर सदासिव यावत् | उत्तम मध्यम शब्दस्पर्श रूपरसगन्धमिति उपहारा *? | मद्यपान शुरश्रेष्ठ लेह्य पेह्या तु दापयेत् | मध्यमधानं सुरदेवं भजयते | सुरा सप्तादश विधा लेह्य पेह्यानि समृद्धः अथ चित्तशाथ्यं न कारयेत् | सरीरमनमारयतीत्यर्थः | तत्र क्षुद्र उद्धृत्य विद्या सा षोडशाधिक | उ * *? ञ्च | उर्द्धवाहौ ततोद्धृत्य | ऋद्धि जिह्वं उर्द्धतं ददेत् | तथा वह्नि बीज तु * * * * * *? पद्यत् | न * * * *? | ई * * *? मेकत्र स योजयेत् | * * * *? | कालबीजं द्वितीय *? यामे | शक्तिरा रहितास्तिकं | आ ए? ६ब्) वह | तृतीयां *? थमं * * *? | चतुर्थमदुनाशशि | * * *? न्तु ततो * * *? ना तदनन्तरं | ड | ऐंम् | पञ्चमं चण्डराजं तु ष.ष्ठञ्च मधुना शृणु | रुद्रवीजा त्वया नियत *? तद्धि जिह्व सप्तमम्प्रदं || ५ || सोमबीजं | स | अष्टमन्द *? वमं बीजै * * *? | कविह्निबीजं | न | लक्ष्मी बीजं | * *? | ई || श्रीदशमबीजनायकं | अश्वबीजं णाहुश्वयुतं | इ | एं | णि | दश एका दशाक्षरा | द्वितीय * * प्रथमं | क | आन्ये सहसंयुतं | आ | ऐं | का | द्वादशाक्षर इंद्र बीजं ल | योनि युतं | ऐं ले | द्वादशाक्षर मुद्धृत्य | चतुर्दश बीजमयं | म | दशपञ्चाधुना शुणु | पञ्चमं द्वितीय वर्गन्वा | आद्यवर्णेन संयुतं | आ | ए | छा | दश मञ्च | समाख्यातं षोडश अधुना शृणु | पञ्चम * *? बीजञ्च | न | योनि बीज न संयुतं | ए | नी ७) एव षोडशमं बीजं शक्तिरावं | ह | अन्वहहं | अ | ऐं ह | एकत्रं पूजयेत् | *? महाप्रचण्ड तेजसंकर्षणिकालि म * * नि * * *? | सप्तादशाक्षरा विद्यादि *? विद्यश्वरेश्वरी खण्डस्य खण्डिना खण्डा खण्डखण्डाण्डा खण्डिनी | खण्ड खण्डो मता काली विद्यासकांदशाक्षरा | फनिरूपस्य कालस्य अकुल विन्दु भक्षकीर्तृ वाहया *? वर्तृता विद्या सप्तादशाक्षरा | अक्ष्राक्षर योगेन कालासब्देन ये स्थिता | योगैश्वरि पदतास्ति विद्या सन्दोहः त * * * *? हाह *? लीनावि * * * * * * * *? हाना दानय दलीनं | विद्या स * *? || कुरा | एवं स *? दशव * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * *? | ७ब्) नार्चनं नव पूजनं | गुरु प्रशादात्वं *? त सप्तासप्तति कोटय *? मन्त्राणा दीपकं ते * * *? कं तं कारं | स्वभावेन तु *? पित | मन्त्राणां कालितन्तैव कीलितं | कान लोकक्रम नास्तिनाम्न त्रिलोक्य मोहनी | भूतवेताल शमती पापराशि निकृन्तनी | इत्येव | मातृ चक्रेण सहिता | मातृणा सहित द्वादशैताधुनाशुणु | शिवावेगवती माया भद्रकाली करङ्किणी | वज्रा *? यमजिह्वा च यक्षकर्णा घटोदरी | वारमाता उलूका च द्वादशैव करङ्किनी | एवन्द्वाददे *? || १२ || मध्ये सर्व क्रोधा कुलारोद्री * *? ग्रसनाकु *? || भुर्भूवस्वर्लोकाङ्ग सनसंहार करोति | पुनः सृजती | नाभिमेद्रान्त * * * * *? विज्ञं विरोधयेच्च | कन्दः भूर्लोकः गेन्द्रः भुवः नाभिभ्यर्लोक ८अ) तत्र चित्तं निरोधयेतीत्यर्थः | मर्ज हृदयं अस्थीमान्सं रूधिरसयुतं | त्वचमेवञ्च पीत्तञ्च चर्मसयुतं | जीवर्घावते(?) वेद्य द्वादशं दिव्य माहरेत् | प्रति द्वादश दिव्या एक एतज्जभी कृतं || नैवेद्य साधकं सिद्धिमिच्छितां | मन्त्र चान्यं प्रवक्षामि त्रैलोक्य मारयेत् सदा | हुंकारमात्रमुद्दिष्टा यदि साक्षा कुलेशरी | तथा | मारयति | हुंकारेशि मिषमात्रः | शक्तिरावञ्च | ह | कालञ्च | मातेजञ्चरि | सोसिका सह | ई | तथा जमवीजञ्च | म | पिंडं एतद् योजयेत् | पिण्ड एकत्रं | ह्सीं | पञ्च पिण्डैन मन्त्रेण | एतत् पञ्च पिण्डं | हुं फट् | तां ते च दीयते | एत न्यायेन | निजेन चलात | स गुरु मुखात् सिद्ध्यते | एत न्यायेन ब्रह्माविष्णुश्च रुद्रश्च इश्वरश्च सदासिवः | क्षणमात्र प्रपूज्यंन्ते तत्क्षणान् मुर्ध्नि पातयेत् | अध्यैकर पुटी कृत्वा मुखाग्रे च प्रतिष्ठिते || ८ब्) अङ्गुष्ठतर्जनीयान्तु दातव्यञ्च प्रयत्नतः | जिह्वा मुखै मुहु भ्राम्य वामपादञ्च भञ्जिते || एतद्वाह्ये प्रकर्तव्यं पश्चादन्तः समाचरेत् | अधोकरं हृत्पदं पुटी संकोच मुखाग्रे च प्रतिष्ठिते | मुखः अधोमुखः कन्दः योनि गतं पद्मं | उर्द्धमख प्रसिद्धं | अद्ध उर्द्धार्द्धो प्रपुटीकायं प्रतिष्ठितं चिंन्तनीयं पूरकेन वा स्पर्शन वामावर्तेन कुण्डलीनी उत्थापयति | यत् किञ्चिद् देव्या स्वरूप लभ्यते पुनः अङ्गुष्ठकं शिवं | योनि * *? गतं लिङ्ग स्वरूपं तर्जनी प्राणशक्ति कुण्डलनी पुटी वातरूपं तच्चरति | मेलयति | श्रोत्रौ मनः नेत्रो स्वरूपं तथा | द्वौ पद्मा एकीकृतः स्वरूपलभ्य * * *? एतश्च द्वितीया मुद्रा | आध्यायतीति | अधोकरि पुटीन्दात्वा मुखाग्रै च प्रतिष्ठिते | अधो द्वौ करपुटी मेलयते | मुखदन्त | ९अ) मुखचन्द्र बिम्बं द्वादशान्तं वसेत् | कनीया चां नतौ कृत्वा तर्जन्य गुष्ठयो वुभौ | तर्जन्यं सूर्यबिम्बं | अङ्गुष्ट वह्नि रूपं | सूर्यं हृदयं वह्नि कन्दं | जिह्वा रसनान्मेलयति | कन्दं | रति समय काल शिवशक्ति संयोगात् | स्वरूप लभ्यते | अमृत मुद्रा | एषा मुद्रा महावीरा वीराणां सिद्धि दापरा | विवरान्ते च यत् क्रोधं यदि सम्यक् प्रयोजये || एतस्मात् | एददेव्या प्रपूज्येत् मध्ये चैव कृशोदरी | एत द्वादश दलं पद्म पूज्यां पद्मां षट्कोनं | यदि कल्पान्तं महालयं तत्र देव्या प्रपूजयेत् | नित्यमेव हि पूज्यंते सोमबीजं विसर्गत | सोमसकारंः विसर्ग द्वयं विन्दु द्वय सहितः पुनः | खपर एकत्रं | पञ्चपिण्डे दीयते | पञ्चपिण्डं ख्फ्रे सः अन्ते होमान्तरा योज्य होमान्तं स्वाहा | गृहे चैव तु पूजयेत् | चरु उत्तम मध्यञ्च वाह्य पूज्यं प्रयत्नतः | ९ब्) वाह्य उत्तम मध्यस्थं चरू पूज्य गृहे सामान्य मीनमान्सेन पूज्यं | यथाशक्ति निकार * *? यत्किंचिल्लब्दं तदा हरतीत्यर्थः || इति कालसङ्कर्षणीमते त्रैलोक्यमोहने चतुर्विन्सतिसाहस्रे विद्यासमुदाये टिप्पिणकं प्रथमः पटल || श्रीभैरव उवाच || तदान्यं कथयिक्षामि कर्णदेशे वराणने | तासां सर्वां मनसा विद्या न समा कोटि सख्यया || विद्या द्वितीयो विद्येशी समयान्यमिति स्मृता | नमानमति कोटीनां एक जप्ता तु साधकः || निस्कला तु इमाम्विद्यां मालामन्त्र तथा शृणु | शृणु प्रिये मालामन्त्रं | नमानमति कोटीनां एक जप्त्वा कृत्वा सा च निस्कला चेत्यर्थः | चन्द्र प्रथमं ज्ञेयं | तारान्तं | सप्तासप्तटिको * * *? धाना उच्चारण मात्रा स्नानं भवति | ओं वर्णं || १ || * *? || १०अ) नमः शब्द मतः परंः नमः | चण्ड २ | पद २ | फालक्ष जप्तां फलं भवति विद्या नामा सर्वसिद्धि पदं देयं | सर्वसिद्धि वर्ण ४ | पद ४ | जातं जाति स्मरं भवेत् | योगिनीभ्यो पदं वमः | वर्ण ६ | पद ५ | ब्रह्महत्या द्विमुक्तो भवति सर्वसिद्धि पदं देयं | वर्ण ४ | पद ६ | भ्रूणहत्या विनस्यति | मातृभ्यो पदमेव च | मातृभ्यो | वर्ण ३ | पद ७ | गुरुहत्यां समुद्धरेत् | नमो नित्योदिता मर्द | वर्ण ८ | पद ८ | अगम्यागमनं नामयेत् | नन्दितायै पदं तथा | वर्ण ४ | पद ९ | मित्र दोहञ्च नश्यते | सकल कुल चक्रञ्च | वर्ण ७ | पद १० | मुद्रा स्फोटनं भवेत् | नायकायै पदं पुनः नायिकायै | वर्ण ४ | पद ११ | प्रतिमा चालयत् सदा | भगवति चण्डि पदं वर्ण ६ | पद १२ | वैतालोत्थापनं | कापालिन्यै पदं तथा | वर्ण ४ | पद १३ | खेचरत्वं च सिद्ध्यते | तद्यथैति पदं देयं | १०ब्) प्रथमङ्खण्ड उत्तमं | तद्यथा | वर्ण ३ | पद १३ | यत्किंञ्चित् स चराचर सिद्ध्यते | मातृखण्डस्य | वर्ण ५६ | पद १४ | पद्यञ्च | साक्षरादिष्टा पदानान्तु चतुदश | पुनश्च मन्त्रखण्डन्तु द्वितीयं तु नवाक्षरं | अनन्तरं मन्त्रखण्डन वाक्षरं | भगवतीत्यर्थः | शृणु आकर्णा वक्ष्यामि | दीपकं प्रथमं ज्ञेयं ओं ह्रीं ममत्परे ह्रीं | हर क्रम ततः पश्चात् | हूं | तृतीयं बीजनायकं | जीवबीजं हि | आद्य वर्ण आ | एवं हा | एकत्र संस्थितं कुण्डलाख्यं | फें योनि युतं | ए | पञ्चमं परिकीर्तितं | एवं फं | मन्दरं वीजम् उद्धृत्य | क्ष | त्रयोदश स्वरसंयुतं | ओ | एवं | क्षौं भीमा(?)कुस ततोद्धृत्य सप्तमंम्परिकीर्तितं | क्रों | नमःश्चैव द्विधा बीजं नमः नमः | एवं | ओं ह्रीं हुं हीं क्षुं क्षां *? नमः | ११अ) वर्ण ९ | एतन्नवाक्षरंमिदं दितीयं वरवर्णितं | मन्त्रखण्ड नवाक्षरं | द्वितीयं च खेचरत्वं आकासे गमयति | भूतत्व भू गमयति | यदि सम्यक् प्रयुञ्जीत | एवं वर्ण १ | पद १ | तृतीय खण्डमुधृत्य दिशत पञ्च विसकं(?) | अन्य स्तुति खण्डं वक्षामि | उद्धरिष्ये तथैवेशि | हे देवि उद्धृत्य वेवक्ष्यते | त्रि तत्वं परमं पदं | त्रितत्वं ओंकारं | परमं पदं | एवं | वर्ण ४ | पद १ | अदृशो भवति | हन्सिनीति पदं देयं | हंसिनी | वर्ण ३ | पद २ | यस्य यस्यति तंनुग्रहं भवति | तस्य निर्वानमार्गदे | वर्ण ६ | पद ३ | आञ्जानां दृश्य भवति | विषमो पप्लव प्रसमनि | सकल दुरितारिष्ट पद विक्लेशमेव च | सकल दुरितारिष्ट क्लेश | वर्ण १० | पद ६ | अरिष्टं नाशयेत् | दलनीति पदं चान्यं | ११ब्) दलनि | वर्ण ३ | पद ७ | यक्षसी साधयति | सर्वापदपदं तथा | सर्वापदं | वर्ण ४ | पद ८ | रस सिद्ध्यते | अम्बोधि तरणि | वर्ण ६ | पद ९ | रसायन साधयेत् | अन्यत् सकलशत्रुकं | सकलसत्रुक | वर्ण ५ | पद १० | शत्रुणामारयतीत्यर्थ | प्रमथनि पदं देवि | प्रमथनि | वर्ण ४ | पद ११ | निग्रहे | सिद्ध्यते शदा | आगच्छ गच्छमेव च | आगच्छ २ वर्ण ६ | पद १२ | पादलेपं गमयते | हसयुग्म तथा वर्ण | हस २ वल्ग २ | वर्ण ८ | पद १३ | वाग्भवहास्यं काव्यं कुरु | तत *? | नर रुधिरान्तं पदे तथा | नर रुधिरान्तं | वर्ण ६ | पद १४ | पिण्ड चालनं कुरुते | वसा भक्षणि पद वर्ण ५ | पद १५ | समयी पुत्रक आरान्त पदे वर्ण साधकश्च? यद्वेषं कृते तस्या कूल *##? १२अ) मान्सवसारुधिर अन्तं | देवी भक्षयति | ममशब्दं पुन ददेत् | मम | वर्ण २ | पद *? ६| भूर्भुव स्वः लोकत्रय गमयति | स्वराष्ट्रं उद्धरेत् पश्चात् * * *? द्दे पदं तत् | भासब्दं मर्द २ | वर्ण ७ | पद १७ | वेदना घाटनं भवति | लां हि २ पदं चान्यं | वर्ण *? | पद १८ | मृत्युनां सयति | त्रिशूलेन पदं तत भिन्दि २ द्विधा भद्रे त्रिशुलेन भिन्दि भिन्दि | वर्ण *? २ | पद १९ | खं न्ये वादं कुरुते | खड्गेन च पुनः पदं | ताडयेति * * * *? | खड्गेन ताडय ताडय | वर्ण ९ | पद २० | खड्ग साधन तिष्ठति | तदध्यति | आकाशे गमयति | छेदयति पदं तत् | छेदयेत् | वर्ण ६ | पद २१ | अष्टादश ज्वर छेदयति | तावद् यावत् पदं चान्यं मम शब्दं * * * *? तावद्वा ब्रह्म(?) म | १२ब्) वर्ण ६ | पद २२ | वसीकरणं भवति | पदं सकल मेव तु तथा चैव मनोरथं | सकलमनोरथां | * *? ता पद २ *? | मनोरमा राज | वसी करोति | साधयति | द्वि पादेय मया परममेव च | कारुणिकेति पद | साधय | *? रम का *? श * | वर्ण १३ | पद २४ | पुरप्रदेशनं शमयति | अन्या भगवतीति च | भगवति | वर्ण ४ | पद २५ | * *? मेलापयेत् | महाभैरव श * *? रूपधारिणि मेव च | महाभैरव रूपधारिणि | वर्ण १ *? | पद २६ | *? महा * * * * * * * * * *? नमितं | वर्ण ८ | पद २७ | योगिनी ग *? दयेत् | अन्यत् सकल शब्दञ्च मन्त्रमाजे पदन्तथा | * * * * * *? | वर्ण ७ | पद २८ | नमो नमति कोष्टीमन्त्राणा सिद्ध्यति | १३अ) प्रणतजनसब्दं च वत्सत्वेति पदन्तथा | प्रणतजनवत्सले | वर्ण ९ | पद २९ | देवासुरनामविद्याधरगन्धर्वकिंनरमनुष्या यत्किञ्चित् वाल्मिकानां वर्णनञ्च | देवि शब्दं महादेय महाकाल समुद्धरेत् | महाकालनाशनि पदं | महाकलिकाल नाशनि | वर्ण ११ | पद ३० | पाशच्छेदं भवति | हडमं च त्रिधा सर्वत्र? | हुं हुं हुं | वर्ण *? | पद ३१ | विल च च कुरुते | प्रसाद मम देवेसि | मदनातुर मेव च | आकार विन्दु युक्तं स्याद् योजयेद्रेहमुत्तमं | प्रसादमदनातुरा | वर्ण ८ | पद ३२ | सिला वेधयेत् | पूर्वता वेधयेत् | कुरु कुरु द्विधा योज्य | कुरु २ वर्ण ४ | पद ३३ | विगडाङ्गल यन्त्र विदारणं | सुरासुर पदान्वितं | १३ब्) * * * * * * * * * * * * * * *? | वर्ण ७ | पद ३४ | सुरासुर * * *? भ्यञ्च क्रमे लोपं भवति | प्रा * * * * * * * * * *? शः हः वद्भिरः | एवा वहु | नासां विन्दुसंयुक्तं | ई | एह्रौ वरुणान्तं स विन्दुकं | आः गुकारं सहितं | एव श्री | टिटिभा *? सस्थं तु सर्वमायान्वितं कुरु | टिटिभासनं ह | शव | क्र | माया | *##? फट्कारं तृतीयम् पश्चात् फट फट फटने शान्द्रं(?) युक्त(?) भूषितं स्वाहा | एववर्ण | ९ | पद ३२ | मातृखण्ड | वर्ण ४६ | मन्त्रखण्ड वर्ण | ९ || स्तुति खण्डस्य वर्ण * * * * * *? | एषा वै त्रिखण्ड विद्या चैकत्र योजयेत् | शतद्वयञ्च वर्णा *? नन्दत्याधिकमेव च || मालामन्त्र स्मृता ह्येष सर्वसिद्धि प्रदायक | १४अ) यत्किंचित् स चराचरं सिद्ध्यते | अस्मि तन्त्रेषु * * *? सिद्धिलक्ष्मी जयद्रथै | नान्यया सदृशी विद्या सर्वकर्मकरि शुभा || एषा विद्या महाप्रोक्ता मालामन्त्र गना स्मृतं | न चैषा दीयते युक्ता स्वभावेन तु दीपिता || इति श्रीकालसङ्कर्षणीमते चतुर्विंशतिसाहस्रे समयाटिप्पणको नाम द्वितीयः पटलः || श्रीभैरव उवाच || शृणु देवि प्रवक्षामि लक्षणं जपमुत्तमं | जप ध्यान परा शक्ति नादमार्गा नियोजितं || जपस्य कीदृशं जपं जपयति | एकाशते त्योयवत् सहस्रं संख्याता वर्जपयति | ध्यानकीदृशं | यत्र करण कलापं न किंचित् मन्त्र तं स्मरेत् | यन्न स्मरेत् | शरीरण स्मरेत् | लज्जा शंका भय न स्मरेत् | एतत् काष्टी भूतं | १४ब्) शीतातपक्षुत्पिपासा निर्विकल्प न किञ्चिन भवेद्ध्यानं | अन्यञ्च किं स्वसु *? | कन्दाकुण्डलिनी यावत् कुण्डल्यान् केशरं भवेत् | केशराकर्ण देशे तु कण्ठा भ्रुमध्य संस्थितः || भ्रूणमध्या द्वादशान्तं तु द्वादशान्त | षोडशान्तकं | सम्वत् कुटिलाकारा नववर्णा च घटयेत् | सर्पवत् कुण्डलनी | कुटिलात् | अगम्यात् | नववर्णा | नव द्वार घटयेत् | पुटीकृतः स कोवः | कन्दाकुण्डलनी पचत् | कुण्डल्या * * *? | हृदयात् कण्ठाकण्ठस्य भ्रुमध्य | भ्रुमध्या द्वादशान्तं | द्वादशान्तं | द्वादशान्ता | शोडशान्तं तदूर्द्धन्निरालम्बं तिष्टति | शनैः शनैः *? तनीयं | प्राणशक्तिः यद्वत् | उदापन काल | तथा शुद्ध स्फटिक निर्मल शिखि प्रज्वलंतं चिन्तयेत् | अन्यच्च | इन्द्र गोपक संकासं तालुरन्ध्राद् विनिर्गतं | १५अ) ब्रह्मनाडि प्रयोगेन प्राणशक्तिस्तु चिन्तयेत् | इन्द्रगोपः मनः | आकाश द्वादृशान्तं इन्द्रगोपक शब्दपञ्चेन्द्रियानं | शब्दादीना यस्य चैतनस्य मनस्य व्याप्तिं | इन्द्रगोपक शब्देन ज्योतिर्गनं आकाश दृश्यते | तालुरन्ध्रे विनिर्गतो तालुसब्दपातालं | रन्धः नवान्तः तत्रैव षोडशान्तः ऊर्द्धः अद्ध ऊर्द्धः | कन्दार्?खचिते यावन्निरालम्बं अथ द्वादशांतं वा उच्चरति | ज्वाला रूपं ब्रह्मनाडी योगेन ब्रह्मनाडी शुशुम्ना मध्ये सूर्यबिम्बं भेदयेत् | शनैः शनैः यावत् सोमबिम्बं त्रिभि एकीकृतं | सप्तरन्ध्र वामश्रोतं वामनेत्रं वामनासा पुट ब्रह्मविलं | दक्षनासा पुटादक्षण श्रोतं | वह्मकवाटं | एतस्तु मस्तै शिला ज्वालामुञ्चंतीं | ततः योगी | इत्येवं १५ब्) * * *? वह्नि शिखाज्वाला यथा ववुदितो(?) रविः | निशाकर यथापूर्ण तत्र चित्तं निरोधयेत् || इह्यैवमर्षः | एतद्ध्यान | वाह्ये चैव प्रवक्ष्यामि समया मन्त्र मेव च | लक्षजापाद् भवेत् सिद्धि यथेष्टं भक्तसाधकः | लक्षजापः अन्तलक्षंः अकन्द वक्त्र ब्रह्मस्थाना नाभि चक्रे विष्णुस्थानं | एतत् वह्नाङ्क यत्र यत्र मनं विश्रान्तंन्तं लक्षजपयति | यावच्च भरितावस्था मज्जान्तं रविशस्य च | परतत्व(?) निली(?) नि *? म्य स्पन्दास्पन्द नमाम्यहं | एतल्लक्ष जापात | सप्ताविंसति जाये दीक्षितोसौ भविष्यति | अष्टोतुरशतं जापात भोग्यार्थ लभते स्फुटं | सताष्ट सतजापेन महद्भय विनाशनं | एकशहस्र जप्त्वा तु वृहत् ते दण्डनायकं || जप्त्वामष्ट सहस्रं तु राज्यं भवति तत्क्षणात् | १६अ) अथवा युतजापान्तु देवत्वंञ्च प्रकीर्तितं | अयुतं दिगुणं जप्त्वा रुद्रस्य ममद्रशण्यत् || तथा त्रिमुनितं जप्त्वा इश्वरत्वं सदाशिव | तथामष्ट गुणं जप्त्वा खेचरत्वं प्रजायते || तथा दशगुणं जप्त्वा देव्यानाममतुल्यकं | यथा देवी तथा देहे मम तुल्यो भविष्यति || समङ्कोप शिरो ग्रीवां धारयेदचलस्थि *? | स पश्यन्नासिकाग्रे तु दिश्याश्च नव लोकयेत् || होमं चैव दशाशेन कृत्वा जप मनुत्तमं | मकार सहितं कृत्वा स्वेच्छाकारण तत्कृतं || आद्यौप्यगाकृतं आदौ पशु सङ्गविच * * *? | मुच्छमानं कृतं यागं मदिरानन्द चेतसं || गुप्तागुप्तविचारेण पञ्चरत्नसुशोभनं | आहरं सिद्धिमिच्छन्ति पश्चाज्जाप विमुत्तमं || श्मशाने एकवृक्षे वा अथवाथ चतुष्पथे | पर्वताग्रे नदी तीरे शून्यागारे च कारयेत् || १६ब्) एतज्जापं प्रकुर्वीत पश्चाद्ध्यान समाचरेत् | श्मशानं कंन्दु वृक्षं शोडशान्तं || चतुष्पथं इडापिङ्गलासुशुमना *? क *? | पूर्वत भ्रुमध्य शून्यागार सुशुम्ना | हृदयं मनं | नदी इडापिङ्गला | एतज्जापं कुर्वते | वाह्ये ध्यानं कीदृशं ध्यायेद् घोरा पराभीमा षटवक्त्राञ्च त्रिलोचनां | षट्त्रिंशा चतुजा देव्या सायुधा च प्रसिद्धिदा | घोराभीमा रूपं ध्यायते | षट्वक्त्रा(?) षट्त्रिंश भुजाः त्रिलोचनः | योगिनीना ध्यायते | महायोगेश्वरी पूर्वे कालसंकस्त्रे? हारू | लोकरच्छि उत्तरे प्रोक्ता क्रोधनीयश्वि मे *? धा | व्योमवामेसि ऊर्द्धन्तु नाख्य भासेश्वरी तथा | ऊर्द्धवक्रे नियुंजीत एवं खड्वक्त्र उच्यते || अ अः कालग्रासन्तु *? हा पातः विद्युत्पातः अशनिपातः | उर्द्धयोजः आपातः कन्यान्त पातः महासंहार पातः | १७अ) एवं सप्तमहोत्प *? पातयन्तीति पावितं | प्रथमं पातनिषांतं पिण्डं पंचाक्षरम् भवेत् || द्वितीयंम्यातस्थं स्थितं | तृतीयं पातनिर्दिष्टं नव * *? म्प्रकीर्तितं | चतुर्थ निमितम्यातं सख्या त्रयोदश स्मृतं | पञ्चमं स्या तथा तस्थं देशसप्तस्तु व्यापितं | षष्ठञ्च व्यापितं पातम्वाच्यवाचक वर्जितं | पूर्ववक्त्रे तु योगेशी | योगशब्दे इति योगेश्वरी | ओड्यानपीठं | ख्फ्रें संहाररूपं | तत्र मध्यात् पञ्चपिण्डं | नाथस्य चोत्पत्तिः स गुरुमुखसंप्रदायं | द्वितीय वक्त्र सक्रषणी दक्षिण वक्त्रा क्लींकारं जालंधरं पीठं | तृतीय उत्तरवक्त्रं | करंङ्किनी पूर्वपीठं | कुब्जिका देवी श्रीकार उत्पन्नं | चतुर्थ पश्चिम वक्त्रं क्रोधिनी देवी का * *##? १७ब्) वामेश्वरी देवी | ऐंकारं चोत्पन्नं | तदुर्द्ध अनाख्ये | भासाश्वरीन्निनामपीठं | *?कारं चोत्पन्नं | एववक्त्रषट्कं संखेषात्क * *? | अन्य गुरुमुखाल्लभ्यते | एवं छवक्त्रं | अन्यञ्च कीदृशी भगवती | षट्त्रिंशा च भुजा देवी आयुधा सर्वसिद्धिदा | आयुधाञ्च प्रवक्षामि यथावत् कथयामि ते | खड्ग | कपाल | त्रिशूलं मिवा खट्वाङ्ग | अंकुस | पाश | वीना | पशु | फणि | द्विफणि | वज्र | मुद्गर | वान | चाप | चक्र | तोमर | पद्मकं | वरद | एते दक्षिनं प्रोक्तं देवी चोक्तं वरानने | गदा छुरिका देवनाचको दर्ष कर्तरी | चालिङ्गं मुंड डमरुं गदाशक्ति कमण्डलुं | मटकं कच संयुक्तं वहा चण्डास्त्रमेव च | पाशुपतास्तु परशु पाणिश्च आग्नेययां वारुणं अभयञ्चैव प्रसादं देवि उच्यते | वाङ्गमाश्वे च तत् प्रोक्तं षट्त्रिंशति भुजगा युधा | १९अ) षट्त्रिश तत्व धारयती | पृथिव्यापस्तथा तेजो वायुराकासमेव च | शब्दस्पर्शरसरूपगन्धः | वाक्पाणि पायुपस्थपादाश्रोतं त्वक् चक्षुषी जिह्वा नासा मनोबुद्धिरहंकार प्रधानानि त्रिगुणमिति | पुरुषयम नियमानि रागो कालविद्यामाया शुद्धविद्या | इश्वरा सदाशिवा शक्तिशिवं | एवं षट्त्रिंशतत्वाः || ३६ || षट्त्रिंश आयुधानाञ्च वक्षते | एव तत्व समाख्याता इत्य पाणिद्र धारयेत् | वहुधादवहुभुजा असंख्या च न विद्यते | एतस्मा सकलं रूपं निस्कलं सकलोद्यते | ठः इत्येव | पद्मासनस्तु पूज्यन्ते तत्पृष्टे प्रेतमुच्यते | तत्पृष्टे इन्द्रमुण्डं स्यादिन्द्र * *? च ब्रह्मकं | तत्पृष्टे विष्णु मुण्डं स्यात् विष्णुपृष्टे च रुद्रकं | १९ब्) तत्पृष्टे तु सप्त पूज्या सादाक्षं मुण्ड * * *? | एतत् पञ्च महाप्रेता तत् पृष्टे देवि पूजयेत् || महापद्म हृदयं सेको च(?) विकामं(?) | तत्पृष्टे च मध्ये कर्णिकार्या च वसति प्रेतः | प्रेतशब्देन तमतस्य * *? वर्ती शब्दस्पर्शरसरूपगन्धः | एतद्ब्रह्मविष्णुरुद्र इश्वर सदाशिवत्वञ्च | काचित् इयं * * * *? क्रोडी करणार्थ इन्द्र *? विलायते | इन्द्रमुण्डं पूज्यं || १ || मध्येषू स्वादये ब्रह्मगतां विदितं | ब्रह्ममुण्डं पूज्य || २ || मध्ये वृत्ति गलिता विश्रान्तं सहिता सह विष्णुमुण्डं पूज्यं || ३ || समस्त कारणं तन्मात्र तूल्या न किञ्चित् प्रसरंते रुद्रमुण्डंति रुद्रमुण्डपूज्यं || ४ || सदासनवृन्त्या चि * *? न्य भूतानामीश्वर मुण्डेति इश्वर मुण्डं पूज्यं || ५ || २०अ) दितवत्स्थलति मन्त्रेति सदाशिवं मुण्डं पूज्यं तत्पृष्टे देवी पूज्यं किं स्वरूपं | समरस परमे | नद्ये(?) द्येन(?) न प्रभसरति(?) देवि स्वरूप निःशमशमभूमिकाङ्निना(##? शरणागतं रक्षयामि | एतत् सायेन पञ्चमु *? सते नमः | देवीनां शारीर अभिप्रायेण पूजयेत् | ख * *? ण तु मन्त्रेण पूजयेत् परमेश्वरं | * ? आकाश | फ वात | र * * *? | आप | म | पृथिवी | ओजापूकामीका कामरूपा पीतः आकाशः | पूर्णगिरि भगः वातः जालन्धरः * *? | तेजः ओड्यानः | पिण्डः | आप | योगपीठः शरीरः पृथ्वी त्वचा | शिवाम्बु | आपा | रक्त तेज | अस्थाव्यतः | गर्ज आकाशः | एवं पञ्चधा २०ब्) स्फुरन्ते | पञ्चरङ्ग | इति पञ्चपिण्डन्निर्णयो मन्त्रं | इत्येव | युतन्यायेन पूजयेत् | मोक्षार्थे श्वेत पद्मं तु भोग्यार्थे रक्तमुच्यते | कामार्थे पीतवर्णन्तु मारणे कृष्ण उच्यते | इति अभिप्रायः करङ्किणी क्रोधिनी चैव तथा सङ्कर्षणी वा *? वामपार्श्वेषु पूज्यते दक्षिणे अधुना शृणु देवी आकार रूपः अकारादि अः कारान्तया वत्सर्यस्य व्याप्तिः | काकारादि भकारान्त यवदग्निस्य आ *? | मकारादि यावत् सकारान्तं सोमस्य व्याप्तिः | एतत् मायेन अ *? रस्ये चोत्पत्तिः | करंकिनी रूपं शक्तिः संकर्षणी पाशशक्तिः एतन्यायेन वाममार्गेन पूजयेत् | खेचरी लेलिहानाञ्च तृतीया चतुभैरवी | दक्षम | * *? प्रपूज्यन्ते मध्ये पूज्या कृशोदरी | परम शक्ति लेलिहाना प *? शक्तिः भैरवीय सा पर शक्तिः २१अ) एवं पर अपर पराद्य परा च | पूजयेद् दक्षिने मार्गे पूर्वोक्तयो देव्या मध्ये पूज्या | त्रैलोक्य मोहनी आदौ त्रैलोक्य मोहयेत् | द्वितीया च जयद्रथो वत्सले || २ || पुनः पत्यङ्गिरा देवी || ३ || चतुर्थेन वत्यधिका सिद्धि सङ्केतक चैव सिद्धिलक्ष्मी जयद्रथे || ५ || प | ए *? ति नाम गृह्नीया | अतीतानागत प्रयो च दक्षि? च महादेवि अन्यैव अधुना शुणु | पूजनं कथयिष्यामि मुख पाअम्परे स्थितं | गनेश वटुकम्पूज्यं | गनेशवटुकं प्राणोपाने द्वौ | गुरुं ईश्वरं आकारम् | अकारस्य वद्धं चितस्फुलिङ्ग * काशवर्ण स्फुरतिं | तद्गुरुं प्रसरिते आदौ च देवी पूज्यन्ते | पूर्वस्मिं देव्या कथिता | देव्या द्वादश संयुतं | द्वादश देव्या ध्यानं वर्जते | पञ्चवक्त्रा चाष्टभुजा २१ब्) * * *? प्रेतासनसंस्थिता | त्रिशूल | खट्वाङ्गं धरापद्ममुण्डकरोर्पिता | पुस्तका भयदा हस्तो कपालं कर राजते | खड्ग(?) च? अष्टमं प्रोक्तं ध्यानमेतच्च द्वादश | एते द्वादशमासा | अथ द्वादशकला अथ धातु मुनि संख्या च | पुनः षगरं पूजते पूजयेत् परमेश्वरी | कृष्णासुभीषणा रौद्री अतश्रग्दाम शोभिता | एकवक्त्रा त्रिनेत्रा च मुण्डमाला चतुर्भुजा || मुण्डं पद्मं सनादीप्ता पाशांकुस धारिणी | अथवा खड्गच्छुरिका षडेते ध्यान मु * * * * तं || पुनस्तत्रैव पूज्यन्ते समया पूजयेत् ततः | पञ्चवक्रा दश भुजा त्रिनेत्रा संव्यवस्थिता || प्रेतपद्मासना दीप्ता चन्द्रमण्डलमध्यमा | ननायुष करा देव्यो यथेष्टं फलसाधकः || शंखिनीति शिवादूती वामदक्षिण पूजयेत् | एतत् सर्व प्रपूज्ये ते पूजयेत् परमेश्वरी || २२अ) इति श्रीकालसङ्कर्षणीमते चतुर्विंसतिसाहस्रे पूजनविधिटिप्पणकं तृतीयः पटल || श्रीदेव्युवाच || चरुकं संप्रदायञ्च मुखांमुख कथं भवेत् | का कथ अन्तः कथं * *? व *? कथं स्थानोपपद्यते || कथं स्थानां तु देवेश वदश्च मम हे प्रभो | एतच्च || ईश्वर उवाच || शृणु देवि प्रवक्षामि रहस्यं मम दुर्लभं | योगिनीनां परम्प्राण आख्यतन्न कदाचन || उत्तमाधममध्यञ्च पलाडुलसुनं तथा | गंजनम् विश्वक्षारञ्च हराम्बु भद्रमेव च || नालाज्यं योनिपुष्पञ्च मीनप्राकाशिकचरुं | हालाहल सुरश्रेष्टं शोडशैते प्रकीर्तिता || १६ || प्रधानं त्रयोदश चरुं | मनः श्रोडश्चक्षु जिह्वा नासा बुद्धीरहंकारो मनोन्मनता | २२ब्) घृणिशंकाभयं लज्जा विज्ञा गुप्त्या?कुलशीलं || १६ || अन्ये च स्नानं | जव(?) | कन्दनाभिः हृदयं कूर्म नाडीसूक्ष्म मध्यादुर्द्धचन्द्रं | निरोधीनाङ्मनादान्तं निरालम्बं || एवं || १३ || प्रधानस्थानानि | अमावास्या तु पूज्यन्ते यावत् प्रतिपदा स्थिता(?) | प्रतिपदा पञ्चदशमी पूजयेदनलो षन्तं(?) || अमावाश्या प्रतिपदान्तं यावत् *? रुकं | एवं पूज्यं पूर्णिमा अमावास्या याव प्रति अनुलोमं || पूज्ये कृष्णपूर्णा भुजं(?) योगी सा(?) | एक *? कं दिना हरेत् | * * *? स्तथा शुक्लपक्षपार्णा शृणु | अतः परं प्रवक्षामि विधानं अधुना शृणु | २३अ) तरण्डदण्डद्रवितं या काचित् कला *? चिता | मनञ्च मारयेत् तत्र न महामन्स भक्षये || तरण्डमिति तरण्डांमिति दण्डं | वाममार्गै वातश्च रूपे | तकारा तरण्ड वर्ण | दक्षिणमार्गे वह्नि स्वरूपं | रकार रूपं दण्डामध्ये अत कं? कलारूपं द्रावितं | तत् स्थाने मनमारयेत् | महामांस भक्षयेत् | अन्ये च || १ || श्रोत्रत्व कुक्षषी जिह्वा | सोद्वामा अद्वय वर्जितं | कलापवनमशुञ्च न तु गोमान्स भक्षयेत् | शब्दं न शृणुते | रूपन्तु पश्यति | रसनी खादयति | हृदयेत् ग्राहयति | अद्वया द्वय रहिते | एतत् समस्तं त्यजति | योगासामरंविकारसं | प्रति दिनं दिने | अश्वति | २३ब्) भक्षते | अजरामरत्वं भवति | गोमान्सः || २ || कन्दाधारे *? उल्लासां(?) वाद भुयं(?) वद्वाशिकां(##? | कन्दाधारञ्च यावत् | लम्बिका सा * *? ममृतं | लम्बिका पायते कुर्यात् *? वर्जयेत् | * *? लम्बिकं | रशमु *##? च भक्षयेत् | पलस्य अण्डमिति पला *? लम्बिका रम * * * *? मालमदो * * * * * *? न शनः शनैः कन्दाधार द्वादशान्तं यावत् अथवा अजरामरो भवति | * *? का * * *? रसा * * * *? शनन्तथा | तेन मानश्मान्मत्तलशुनं(?) *? हरे | * * * * * *? म्विकमव *? शशि क * * * *? येत् | यान * * *? सद्व्यते | योगा च | ५१ घृर्णिजिघ्रा तु जाग्र * *? २४अ) * * *? वह्निमण्डले | वह्नि कन्दन्तेन मार्गेन सवं उच्यते | कुतः गूंजनमाहरेत् | ६ | विश्वञ्च चरुकं यत् वाडवानलसंस्थितं | सोमसूर्यग्रासो यत्र पुरीषं आहरेत्यर्थः | विश्व अग्नि चरु | सोमसूर्यग्रसनं किन्निमित्तं | वाममार्गे तुण्डलनी पूरकेन वातस्पर्शन उ * *? येत् | तथा सोमसूर्यग्रासी कृतं तत्र वडवानले पुरीशं आहरेत् || ७ || नडीयन्त्रश्च सद्यद्यकाक(?) सोमस्य द्रावितं | लंबिकार समुष्ट्रञ्च शिवाम्वुं आहरेत् कुतः || कुण्डलिनी स्राविता नाडी यन्त्रसद्या * *? तुष्कोशं तत्र म्रर्चते || ८ || *? क्त रविशशिशुक्रं अरशुक्रन्तु ये चेत् | तेन मश्न ममश्नी याज्यानि पुष्पेन आहरेत् | रक्तं रवि शुक्रं शशि गोलक वातः | शिवं पुरुषः शक्तिस्त्री २४ब्) रूपं शिवशक्ति भ्रमागार्द्धयति | स्वरूप लभ्यते | योनि पुष्पं | कृत्वा | हुतं करणं दत्वा मल त्रय * *? हुते | अमृतन्कावकुषे चलतु श्लेश्मन्तु आहरेत् | अन्य * *? प्रायः ऊर्द्ध स्थिता चन्द्रकलासुशान्ता पूर्णा अमृतानन्दरसेन देव *? तयो *? याव *? विशेषयागात्तर्ज च चन्द्र * *? नञ्च यस्मा *? तेजञ्च चन्द्रञ्च वि *? ष्टकत्वाद्भवेत् तदर्कं आचतार रूपयस्मान्स *? काशान् प्रभु * * *? द्विपङ्कविश्रा * *? दग्रवि *? || १० || समस्त वृर्ति गलितं का *? णं * *? मर्दयेत् | पैशुन्य * * *? श्नञ्च भगलिङ्ग *? * * * * | * * *? त्येव षट्त्रिंशदङ्गुलं दण्ड * *? भूतं * *? स्थित * * माता * * नश्रनात तु *? हरेत् | * * * *? २५अ) तं *? लं प्राणदण्डं षट्त्रिंशतत्वा च त प्राण कुण्ड | *##? द्वौ नेत्रौ भ्रुमध्ये हन्सते च न | तत्राभ्यासरता योगी न तु प्राकासिक चरु(?) इत्यर्थः || १३ || गगनं कम्बरं यत्र निरालम्बं च यत् स्थितं | तत्रा स्वासरता योगी न तु हालाहलं चरु || हालाहलञ्चरुं गगनं | आकाशन्तथा द्वादशान्तं निरालम्बं ध्यायते | मनः अत्यसते योगी *? | १४ || वामनाड्याद *? शनाड्या वसन्ति च सुरासुरा | सा सुरायी यते यत्र न तु अन्यापि वे * *? || वामे देवः * क्षिणे असुरः * * * *? भावं करोति | तल? नन्द *? रूपं लभ्यते | गुरुप्रशादां | शक्तिता मध्यमा नाडी भरिता भैरवे तेज | तन्तु मद्यन्तु मश्नीयान्नतु * *? २५ब्) * * * *? १५ | मध्य मध्यालवन्तन्तु स्वभावेन तु योजयेत् | तेन पातरसं पी *? न * द्राक्षु क्षुसम्भवं | १६ | इच्छञ्च * * * यान्त * *? णे पाश * * * * * *? सिद्ध्य *? इत्याह भगवान् पृये | * * *? वाह्य प्रकर्त *? पश्य दन्त * * *? तरेत | पचरन्न प्रयोगेन तृकोणं शक्तिमूलकं | वं रसंषीयते मलं द्रव्यते च कृषोदरी | म | * * * *? नाभा * * *? ता अथवा *? स्त्रिपानैश्या समयकालेन गुप्सानं शविवर्जयेत् | गोपनां मिन्दि मिच्छन्ति कान्यथा पतनम् भवेत् || इति श्रीकालसङ्कर्षणीमते चतुर्विंसति साहस्रे * *? चरुकसप्रदायो कामटिप्पणन्त चतुर्थः * * * *? || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि यदु *? पुनरेव च | २६अ) गया च प्रथमा नाडी गयां सुषुम्ना कुण्डलिनी | कलावररसं भवेता तस्य द्वादशष्टलानि द्वादशधा हृदया षड्मेव च | षट् || ६ || उपरितस्यैव पितृपाके स उच्यते | षट पितृ पाते | देवमाने षड्भिः | देवयाने षड्भि *? देवयानै || ६ || दश अष्टा प्रकीर्तिता | एव || १८ || तालरन्ध्र शत(?) षट्भि मतं षड्भिः सूर्यस्य उच्यते | षट्भिर्मु * * * *? भ्यां म * *? षुम्ना च तृतीयका | तदष्टा *? रतौजोगी न भूयोज्जन्मता व्रजेत् | इत्येव | पुन * * *? प्रवक्षामि मण्डलं अधुना शृणु | गोमयेन *? ये नित्यं गोमयं सत्य * *? समरसं भवेत् | सूत्रमातः जपजयन्क्रियते | पञ्चरङ्ग पञ्चरत्न शालि * *? न्द्र कारयेत् | शालिचूर्णं तु योनिं | चूर्णमर्दयेत् | २६ब्) षाट्कोणंमत्र कर्तव्यं | षाट्कोणं हृदयं | तत्रं स्वरूपो लभ्यते | मध्ये योनिञ्च दीयते | योनि सूर्यविम्बं तद्वाह्ये चतुरश्रकं | चतुरश्रं ओजापुका | वामदक्षिण द्विभिः रेखोः प्राणोपानो द्वौ | * *? द्वौ च द्वौ च दीयते | शिवशक्ति उर्द्धे वर्तुलं स योज्य वतुलं तदर्थ माया रूपं | कर्मकुर्याद् विचक्षणः पताका तोरणयुतं | तोरणं | तरण्डदण्ड पताका द्वादशान्तं | अन्यजादोलालयं * *? मास्वा च पञ्चधा कुण्डलिनी | पञ्चधा | ध्वजा अब्दलायां एत दृष्टान्तं | पताका पञ्च कारणं | कुण्डलनी पञ्चधा | पूरकेन पातेन | स्वरूपलभ्यते | षट्कोने द्वादशादित्यो देव्या || १२ || शिवाद्या मध्ये चैव कृषोदरी | प्राणशक्तिः चतुरश्रकं तु तन्मध्यो वाम दक्षिण पूजयेत् | देव्या || ६ || शखि *? तु शिवादूती अध्ये द्वौ द्वौ प्रपूजयेत् कृपा पूर्णाहू २७अ) * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * इति श्रीकालसंकर्षणीमते कुण्डमुण्डला? * *? टिप्पणः पञ्चमः पटलः || श्रीभैरव उवाच || शृणु देवि प्रवक्षामि * * * * * * * *? | * * *? कुण्डकर्तव्यं द्वात्रिशाङ्गुलमेव च || कुण्डं ब्रह्मविलं | द्वा त्रिंशवी *? देवतां | अथ वर्णादि ककारादि क्षकारान्त मेखला त्रितयं || कृत्वा सोमसूर्याग्निः | ब्रह्मविष्णुमहेश्वरं | अङ्गुल्य *? एका द्वौ त्रीणि चतु | एवां विष्णु(?) द्वौ रुद्र तृतीय ब्रह्मा इति मेखला || २७ब्) कुण्डसुसोभनं कृत्वा यथाव कथयामि ते | होमे * *? मृतै नैव श्रीफल सह संयुतं || भोग्यार्थेन वरारोहे कारये तु विचक्षणः || ३ || रक्तकदकारपुष्पं *? स रक्तेन *? युतं | वस्यार्थे लभ्यते सिद्धि *? स्वाह भगवाशिवः || ४ || महाभय समुत्पन्ने वृहते विष्टविग्रहे | कुसमं व्रह्मवृक्षेण गु *? लु घृत संयुतं | त्रिभिर्होमे प्रकर्तव्यं महाभ्य विलासनः | *? तं देवव्य *? न्त * * * * उन्च्लेअर् २८अ) * लभते कामा इत्याह नात्र समाय || ६ || * * * *? पुन * * * * *? मारणं अधुना शृणु | रात्रौ होमंम्प्रकर्तव्यं श्मशाने रसः यथो? || एकवृक्ष नदी *? हा * * *? च न मागत्रा साजकामस्तु *? र्ण तु माक्षिन्तः सहसंयुतं | महातलेन सहित समिधा वटिकाष्टकं | * *? ः पूजयते * * रक्ताकारंतु कारचेत् || अष्टोतुरशतं कृत्वा माग्म त्रितशान्यपि | द्वितीयञ्च प्रवक्ष्यामि अग्निकर्म समारभेत् || सप्ताविंश पलक्षारं पुटलिका कृत्वा | प्रतिदिनं अर्द्धमर्द्ध? होतव्यं कारयेद् वुधः | पूर्वमुद्रा प्रदातव्यं * *? ये त्रिदशान्यपि || २ || एक स्यात् कथितं देवि अग्निकर्मस्य तितय(?) | इत्येव | अथ चिह्न लक्षणं | धूमितं नील पूर्णन्तु कथित्वं विस्फुलिङ्गिकं | ज्वाला तेजस्मती चैव * * * * * * * *? || २८ब्) उन्च्लेअर् २९) मा * *? मोहनं ह्रियते सदा | अंगुष्टं नामिका कृत्वा वशीकरणंमुत्तमं | अंगुष्टं कनीयसं कृत्वा उचाटने कृतम्भवेत् || पञ्चागुलि प्रयोगेन सर्वकाम * *? सहति | इत्ये तल्लक्षणंम्वक्षे कथनीयम्य चनत् || पुनरण्य प्रवक्षामि * * * * * * * * *##? योगिनी *? परप्राण * *? तप्ते च निश्चितं || ज्येष्टाशनै वाहनस्था पूज्यकामानवाप्नुयात् | या * ? चिन्तयते देवि वाहनं * *? कामुरि || ज्येष्टा *? दक्षिणदिशा भागं तद्वीतम *? रापं | वाहतंदिक * * तस्य दक्षिणं पूज्यपादाराप्यं | अथ खल्वस्य शुल्व चन्द्रताम्रसा जलं | तृतीयं लोहा * * * * * * * * * *? कामयन्किमित्कर्यारौध्यै पूज्य | एवन्त्रिभिः कामं पीठिका नत्वा | तत्पृष्टे द्वकं २९ब्) * * * * * * *? पूजयेत् | मुद्रा दत्वा पूर्वस्मित्कथिका | तत्र दक्षिणदिशां अ *? षोडस पूज्य | यस्य वाहतस्य * *? गमयते रात्रौ * *? ष्टम्या अथ चर्तु * *? डमयते | यत्किंचित्भाशुभान * * *? श्यते | *? ता * * उन्च्लेअर् ३०अ) * * * * *? मदिरानन्द घूर्णनं चात्रौ * * * * * * **? ति ष्टति | वद मे स्वामी भवति | इति पुरुषसिद्धि || इति श्रीकालसङ्कर्षणीमते अग्निक्रमायजनो नाम टिप्पणक षष्टः पटल || श्रीभैरव उवाच || तिलकं सम्प्रवक्षामि तथास्तप च साधनं | अञ्जनं गुटिकादीनां वश्यावर्धनमेव च || पातालभजनं देवि तन्नास्ति यन्न साधयेत् | हेका कर्णा ते | पूयं गुरोचनं रोध्रं पिप्पिलोन्थसनः शिला || चन्दनं श्वेतवर्णञ्च तथैव सूक्ष्मचूर्णमिति कृत्वा रक्षरेते *? भायुते | सप्ताभिमन्त्रितङ्कृत्वा तिल *? न वशं जगत् | रणैराजकले * *? ते संग्रामे सजा *? भवेत् | वल्लभः सर्व जा * *? कामदेवसमो भवेत् | ३०ब्) अचिन्तितानित्यर्थानि सदा तस्मा भवन्ति हि | अन्नरुण्ये प्रवक्षामि वर्तते सहिरुधि क्रमं || *? च * * *? मं चैवन्त *? रं गर्भस्त *? | एतत्समस्त *? याशिकारय विचक्षणः || अत्र वन्याख्यास्यामः गोसारने प्रसिद्धं कुंकुमे प्रसिद्धं चन्द्र शब्देन कपूरम्मलयस्ततः | मलयच्चन्दनं | सु * न्नानिहितं वक्षोसि *? रस | मृगनाभिकस्तुरिकमकुण्डगोलको शिवशक्तिसंयोगात् | स्वयंभु कुसमं | प्रथमर * * * स्तीरज भगः | एतत्समस्त य * * *? ब्द चैतन्या वीरविग्रहसंयुजं | स चन्द्रं दैवताम्बुल नेत्रं कर्ज * * * *? मेवशक्तिसहितं * * * * ते * *? पुष्पे च * * * * * * * *##? ३१ - ३३) उन्च्लेअर् ३४अ) लं *? क्ष चतुर्मुख सह * * * *? नस्यति शब्देन अ * * *? ते च कास्मीर देशे * * त्यजः | चतुर्मुखः रौद्रौ कृष्णपक्षे तु पूजयेत् | शून्य गृहे तु मन्त्रं चान्यं प्रवक्ष्यामि येनेदं मोहितं जगत् | कुण्डलाख्ये योनियुतं अथवा दायकेन तु | द्विधो देयव एकतः रेवहौं हः त्रिवर्गञ्च महामन्त्रयोगिनीनां सुखे स्थितं | एकत्र मन्त्र हः हुं हुंह् वर्ण ३ विष्णुरसक तोयेन अपूकम्वमनरे | विम्वन संसिवाम्वुं हृज्य(?)मानञ्च द्रवितं | वाहन द्रवकं | तत्पृष्टं यदिशांग त्वा तव हूंकारं करोति इत्यर्थः | कन्दा द्वादशान्तन्तु द्वादशकलमाहरेत् | सूर्य * * * * * * * * * * * * *? पात्रञ्च *? सहरेत्(?) | स्फुर्जमानञ्च प्राचनं भाववन्ति सा उच्यते | क *? *? विन्दुः ३४ब्) संयुतं | * * * * * * * * *? स का * * * * * * * * वच्चन्द्र उन्च्लेअर् ३५अ) भ्रष्टाजनानामसृयं वदेत् | दुःखशोका च वहुलं * * * * *? पूजनं | पृथिव्यादीनि सर्वाणि ब्रह्माण्ड स चराचरं || ब्रह्माविष्णुञ्च रुद्रश्च इश्वरः शिव मेव च | तस्यान्तं सर्वतृप्ता च वे? आद्ययागस्य तत्फलं || कालाग्नि रुद्र पूज्यन्तं शिवान्तं वा तथौपरि | सप्तदीपसमुद्रा च स भुवनानि चतुर्दश || एकास्ये शिव योगी च आद्य यागस्य तत्फलं | ब्रह्महथ्यादि नस्यन्ति गोहत्यामथ भ्रुणहा || गुरु माता पिता भ्राता नान्ववाश्चैव सर्वत्र | सर्वपापं प्रणस्यैत आद्ययागं भजेन तु || भुक्तिमुक्तिफलं तस्य सौभाग्यं धनसम्वहा(?) | रुद्रलोके वसेन् नित्यं त्रिनेत्रो भगवान् हरः || षष्ठिकोटि सहस्राणि गर्वाकन्यादुदीयते | अथवा अश्व *? धन्तु? तत्फलं आद्ययागकान् || ३५ब्) वालुकारासिसंस्थायं शिवान्तं याव चोपरि | एकैकस्य तु मुद्धृत्य सप्तकोटि शतोपि च || तावत् तद्भुजते कोला यावद् भूमि दिवाकरौ | तस्य ते क्षयमाप्नोति आद्य यागस्य काक्षया || गुरु निन्दा च ये केचिद् ये केचित् मन्त्र दूषकाः | पीठदूषक ये केचिद् योगिनी दूषकं भवेत् || वीरनिन्दाश्च ये केचित् शिवशक्तिश्च दूषकाः | पच्यते नरके घोरे यावदा भूमिसंप्लवं || तवन्ते रौरवा कारे यावन् सादाशिवम्पदं | इह * *? मुदारिद्रं अन्यवत् स कुल क्षयं || मर्जमेदा दशा अन्ता मान्सैर * *? मे * *? | * * * * *? योगिनीमन्यां न * * * * * * * * * * * * * * *? भक्तानां मन्त्रं ध्यान परायनः | * *? ३६अ) * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * *? * * * *? नाम टिप्पणकः समाप्तः || * * * * * * * * * *? महाश्री || || ########### END OF FILE #######