#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00413 Uniform title: mṛtyuñjayakalpa Manuscript : NGMCP manuscript 4-286 Reel No: A 172/6 Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. १अ) ओं नमः श्रीसर्वाय || व्रह्मादिपंचहरीन्द्रसमीनपौष्णमूरोत्तरार्क्कहयभेघुविसौरवारे | पक्षे सिरे स्थिरकुलीरनृयुकुमारीमीनोदयेषु युवतेः कचवन्धमाहुः || रोमृन् आ पुष्प शुह्ये स्वारे मूड ३ ह अश्वि | वार आ अं वृवु || सोमशुमध्यम || सप्याय || चत्वारो मृगमूलाद्या हस्ताभाद्रपदाद्वयं | जीवार्क भौमवाराश्च शस्ताः पुंसवने विधौ || मृ आ पुष्पमूपूर्वा उग्राश्रहविपूर्व उभे || वार आ अंवृ || पुंसवने सीमन्त || खुलाप्वच्यालाल्या खस्वेने दिन || पौष्णाश्वीन्दु करत्रयादिति गुरुव्रह्मानुराधात्रयं दैत्यारित्रयमूत्तरत्रयमहर्मदानवारेतरं || लग्नं मीनवृषज्ञ मन्द भवनं सार्द्धं च मासद्वयं कप्पुरान्वितपुग भक्षणविधौ प्राहुः प्रशस्तं शिशोः || पूर्वत्रययमाद्राग्नि विशाखा तु जगद्वये | %%%%%%%%%%%%%%%%%% प्. १ब्) मन्दानयोर्दिने पुगाऽशनं रोगभयावहः || रे अधिमृहचिष्टा पुष्परो अनुराधाद्ये मूश्रधलेत् ३ || वार आसोवु वृशु || अंशमते च || फलप्राशन || कपूर गोयसेसानकेतिन || हस्तादि सप्तकहरित्रयधातृयुग्मपौष्णा द्वयादिति युगात्तर पितृभेषु || सार्केशुभेग्रहनिनेशशि वृद्धि वक्षे|| अन्नप्राशशुभकरं प्रथमं शिशूनां | हचिस्वा विलुनुह्येमूश्रधणरोष्टने अश्विपुष्पौ ३ म || वर आवुवृशु || अन्नप्राशन || अदितियुगरेपौष्ण युग्मोत्तर ज्वलन त्रये श्रवण युगलेमुलेशुद्धे तथा कर पंचके | गुरुवुधसुधारश्मिव्रन्धैस्थि जन्मभवार्जितैः सुतिथि कलेर्न्नन्दां हित्वा नवान्नफलाशनं || पुष्परेअश्वित् ३ कृरोमृश्रधमूहचि स्वावित्तूनू || प्. २अ) वारत्रासो वुवृ || नवान्नभक्षण || हस्तत्रयं मृगशिरः श्रवणात्रयञ्च पौष्णाश्विशक्रगुरुभानिपुनर्वसुश्च | क्षौरे तु कर्मणिहितान्यु दयेक्षणे च युक्तानिचोत्रुपतिनायदि शस्तताराः || हन्तिमानं गुरौक्षौरं शुक्रेशुक्ररपौधनं | आयुरं गारकेहन्तिसर्वं हन्ति शनैश्चरे || हविस्वामृशुधशरे अश्विक्ये व्यपु || वारसोवुभिढ || वृहस्पतिवारलक्षौरया तसामान्य हानि || शुक्रवारणशुक्रक्षय || आदित्यवारण धनहानि || अंगारवारण आयुक्षय || शनैश्चरवारण समस्तंनास || चुडाकर्म || वस्त्रगेयग्वा चखाय आदिन || कमलजसप्तक हस्तत्रयं मित्रोत्तराधनाश्च पुर्वेषु | पौष्णमूलेकार्या विद्यारम्भः सितेवक्षे || प्. २ब्) विद्यारम्भे गुरुश्रेष्टा मध्यमौगुरु भास्करौ | मरणंशनि भौमास्यामविद्या वुधसोमयोः || रोमृ आपुष्प अश्लेमहचिस्वा अरुण ३ धपु ३ रेम् || वारवृहस्पति उत्तम || आशुमध्यम || अंशमरण फल || वूसो विद्यामसयिव || विद्याराम्भ || आखल आदिनसेने दिन || हरिहरगुरुशशि च सुजरपुषा आताश्विशक्रचित्रासु || दिनकरगुरु सितवारेसौञ्जवन्धः शुभोभि हितः || शुहष्यमृधशरेस्वा अश्चिह्येचि || वार आवृशु || व्रतवन्धः || कस्ताविय || मघामृगशिरा हस्ता स्वातिमूलानु राधकाः || रेवति रोहिणिचैव उत्तरानां त्रयस्तथा || एतानि च विवाहानि स्थिरालि स्थापनानि च || स्थापयेत् सर्ववीजानां गृहारंभादि कारयेत् || भृग्वङ्गिरो वुधदिनेषु तु सुप्रस्ता नैच्छन्तिभूमि सुतसुर्यशनैश्चराणां || प्. ३अ) केचित् स्थिरन्तु कथयन्ति शनिश्चरस्य सापत्निपीदितमतिं शिविराङ्शुवारे || ममृहस्वामू अनुरेरोउ ३ || वारवुधवृशुभिं || आचंशमध्यम || अंमतेव || विवाहान || नीहाराङ्गुधरोत्तरादिति गुरुब्रह्मा नुराधाश्विनी शुक्राहस्करवायु वारुणहरित्वाष्ट्रेषुशस्तेतिथौ | कुंभाजालिगतेरवौ प्रतिशुभे प्राप्नोदयेभागवेजीवारा स्थुजितां दिनेनव वधूः सघप्रवेशः सुभेः || मृध उ ३ पुष्यरे | अनु अश्विक्येहस्वाश शुचि || वार अंवृशु || नववधु यात्रा लिलादु वोनेदिन || पौष्णप्रजापत्ये पुष्पत्रिषुचोरेषु शाक्रेषु | सौम्य साधारणयोर्ज्वलणस्य परिग्रहं कुर्यात् || निधनएहिमगौम्रियतेङ्गनाक्षिति सुतेद्रुतमग्नि विधायकः शनिदिने वसुधामरमन्त्रिषु प्रवररोगयुतोभवतिद्विजयः || प्. ३ब्) रेरोष्य उ ३ ज्येष्टक || अग्निकर्म यायदिन || उत्तरहस्त त्रितयं चन्द्र चतुष्कं मघोश्विहरिदहनाः | रविकविकुज गुरुवारा भवन्ति शुभदा धनुर्वेदे || उ ३ हचिस्वामृआपुष्पम अश्विश्रक || वार अ | अ अंवृशु || हरौसुप्ते तथा पौषेचैत्रेपक्षेसिते तरे || शशिसौम्य शनेर्वारे दिव्येधौनैव सस्यते || पोसरान च गुणिलान वारसो वुशदिष्विरोधन वराज्यायश्वते सततेव || धनुर्वेदः || वरासेनेदिन || करादिपंचकेश्विभेसपौष्णवासरे स्मृताः || धृतिश्चशंखकाश्चनं प्रवालरक्तवां ससां || हविस्यावि अनु अश्विरेध || वारवुवृशु || शंखादिधारण || शंखचुडया आदिनद्द्याय दिन || मष्टानुराधवसु पुष्प विशाखहस्ताचित्रोत्तरासववनादितिवाजि वौष्णाः || प्. ४अ) सौख्यं ददत्यभिनवाम्वरधाणेषु मृत्युप्रदौमघ शिवौ व्यसनानि शेषाः || सूर्य चाल्यधनं व्रणंशशिदिने क्लेशः सदा भूमिजेवस्त्रं लाभकरं वुधेसुर गुरौ विद्यागमः सम्पदः | नानाभोग प्रतिप्रमोदवनिता शर्यादिलाभोभृगौ मदेदैन्य गणागमो वहुविधः संधार्यवस्त्रं नवं || रोअनुधष्य विहचिउ ३ स्वायु अश्विनेश्वतेभिढ || म आमृत्यु फल || शेखदक्वनक्षत्र मध्यम || वारबुधवृशुभिः || अदित्य धननाश || सोमघारयुव || अंदुः खजुयु || शनानारोगदयुव || भौक्तं नवाम्वरं शस्मं ऋक्षेपि गुण वर्जिते | विवाहेराज सन्मानं व्राह्मनाणां च सम्मतौ || विवाहावेरस रजप्रसाद सव्राह्मणयाके आज्ञाकायाव वसतहेलेतेवनक्षत्रया गुणविचार मूमाल || प्. ४ब्) अश्विनी मैत्र रेवत्यां मृगमूलावनर्वसौ | पुष्पेहस्ते तथा ज्येष्टे प्रष्ठानं श्रेष्टमुच्यते || अश्विअनु रेवमृमुपुष्.पहज्ये || उत्तमयात्रा || रोहिणी त्रीणि पूर्वाणि स्वाति चांत्रा च वारुणं | श्रवणा च धनिष्टा च प्रष्टानं मध्यमं स्मृतं || रोपु ३ स्वावि शश्रध || मध्यमयात्रा || विशाख्यचोत्तरात्रीणि मधोद्रा भरणी तथा || अश्लेषा कृर्तिका चैव प्रस्थानं मरणं ध्रुवं || वि उ ३ मन्ता भ अश्लेकृ || अधमयात्रा || मेघसिंह धनुरासौ पूर्वेचन्द्रः || वृषकन्या मररासौ दक्षिणे चंद्रः || मिथुनतुलाकुम्भराशौ पश्चिमेचन्द्रः || कर्कटविच्छमीन राशौ उत्तरे चन्द्रः || सन्मुखे अर्थलाभश्च वामेमृत्यु धनक्षयः || पृष्टे चन्द्रे भवेन्मृत्युर्दक्षिणे धनदायकं || प्. ५अ) चन्द्रफलं || प्रतिपन्नवमी पूर्वे द्वितीया दश चोत्तरे || तृतीयौ यैकादशी आग्ने चतुर्द्वादशनैरृते || पंचत्रयोदशी जाप्ये षष्टी भूताय पश्चिमे || सप्तमी वर्णवायुव्ये अमावास्याष्टमी शीवे || योगिनीसेय || सूर्यः कुवेरे शशिवायुध्याने आरः प्रतीव्यां वुधनैर् ऋते च | याम्यां गुरुः शुक्रवशाग्निकोणे शणिश्चपूर्वे निवसन्ति कालः || कालसेय || प्रतिपत् सुप्रयातानां सिद्धिरेव न संशयः || द्वितीयायां सुखंप्राप्तं तृतीयायां जयोभवेत् | वाधवं धन संक्लेशश्चर्थ्यां नात्र संशयः || पंचम्यां च श्रियोलाभः षष्ट्यां कार्य विनाशनं || सप्तम्यां धनलाभश्च अष्टम्यां शसुघातनं | नवम्यां मृत्युसंयोगं न गन्तव्यं कदाचन || दशम्यां भूमिलाभः स्यादेकादश्यां तथैव च | प्. ५ब्) द्वादश्यांचन गन्तव्यं सर्वसिद्धिस्त्रयो दशी || कृष्णेवाज दिवाशुक्ले वर्जनीया चतुर्दशी | अमावास्यां पूर्णमास्यां गमनं प्रतिधयेत् || यात्रायां तिथी प्रकरणं || प्राच्याश्रवण ज्येष्ठायां भद्राश्विन्यां च दक्षिणे | प्रतिच्यांरोहिनि पुष्पहस्ता चोत्तरा फाल्गुणी || एभिर्यात्रा नकल व्यासं वुरोनघुष स्तथा || श्रज्ये पूर्वखे गमनमतेव | पू अश्विदक्षिण खेवने मते वा || रोष्यपश्चिम खेमतेव || हस्त उत्त उत्तरवने मतेव || यात्रायां नक्षत्र प्रकरणं || वृश्चिकेधनुपूर्वेषु याम्यां यांमीन मेषकाः | प्रतिची गोकुलीरेषु युवभ्यां सिंहचोत्तरे || एतैप्रयाणे अशुभं देवानामपिगर्हितं | यदिन भवते मृत्युं कार्यसिद्धिर्न जायते || विच्छधनुरग्रनपुर्व खेवने मते व || मीनमेष दक्षिण खेवने मते व || प्. ६अ) वृषकर्कट पश्चिमखेवने मते व || कन्यासिंह उत्तरखेवने मते || यात्रायां लग्न प्रकरणं || चतुर्दश्या महामावास्या षष्टी चैकादशी तथा | नगच्छेद्दक्षिण स्थाने मृत्युं तस्य विनिर्दिशेत् || चतुर्दशी अमावास्याषष्टी एकादशीश्वतेतिथिन दक्षिनवने मते || अष्टमीपूर्णमासी च द्वादश्यादि दिन त्रयं | नगच्छे पश्चिम स्थाने वधववंध भयं भवेत् || अष्टपूद्वात्र चतुष्वतेतिथिन पश्चिम वने मते व || प्रतिपदादि त्रयोदश्यां पंचम्यां शुक्लकृष्णयोः || नगच्छे चोत्तर स्थाने धननाशं विनिर्दिशेत् || द्वितीयानवमी चैव सप्तमी दशमी तथा | चतुर्थ्यां नगच्छेत् पूर्वमग्निदाह भयं भवेत् || द्विनसद चतुर्थ्याश्वते तिथी न पूर्ववने मतेव || प्. ६ब्) उषावेला || रुष्टद्योभेषु || हधम अनु रेष्यमृश्ची भवेन्निर्मला इषद्रक्त विलोहिता तु धवला देवे सदा वाच्छिंता १ नोव | शस्त्रघटित चापिकरलं चन्द्रञ्चनो पेक्षते हित्वादो षसहस्रं कटदिनं ऊषाकरोशस्यते || उषा वृत्तांस्यते गर्ग्नः शकुनं च वृहस्पतिः | उषाणां मनौच्छाहं द्विजवाक्यं जनार्दनः || गोधुलिवेला || लग्नं न शुद्धं त्वरितं च कार्यं गोधुलिका तत्र नियोजितव्या १ दिवावशाने घटिकावशेषे गोधुलिकान्याह विधिप्रयोगः || यावत् कुंकुमरक्तचन्दननिभोप्यस्त नपातो रविर्यावच्चोतु गणोन भस्तलगतो दृश्यते रश्मिभिः || गोभिश्चापि खुराग्रभागदलितै व्याप्तं नभः प्रांशुभिः सावेला धनधान्य वृद्धिफलदा गोधुलिका शस्यते || प्. ७अ) व्रह्मादिपंचक करत्रय पितृपौष्ण मित्रत्रयोत्तर हरिदवाजिभेषु | शुद्धोखरां शुशशिनो दिवसे शुभानां ग्राम्यस्थिरां शभवनेषुगृहादि कुर्यात् || रोमृ अपुष्पहचि स्वामरे अनुह्येमु उ ३ श्रध अश्चि || वारणा सोवृवुशु || गृहारम्भ || च्छे निस्वने आदिनच्छेया मारकोकर्मया दिन || वातादिति द्वयकरोत्तर पौष्ण युग्ममूले तु मद्मजहरित्रयपितृभेषु | सद्मोहवर्क्षसहितेषु तिथाचरिक्ते मन्दारवार विरहे च गृहप्रवेशः || स्वापुष्प ह उ ३ रे अश्विमुरोग्रधशम || वार आसोवुवृशु || चतुर्था नवमी चतुर्दशीश्वते भगनेधश्च || गृहप्रवेश || च्छेतेलेदिन || रविधनमघमैत्रे रेवतितिष्य युक्ते हिमकरदुर्वमग्निदाहतो त ए प १ हरिवृषकरणालिस्त्री तृतीयोदयेषु शुभदिन शितपक्षे लग्नभागेषुभेषु || प्. ७ब्) हध अनुरेष्यमृश्रज्येरोचि उ ३ || वारवुवृशु || लग्नसिंहकृकुंविकं || प्रतिथा दिन || शस्त्रघटित शस्तानिकृतिकाथ विशाखका १ भौमवारेण संयुक्ता संग्रामे जयदायका || कृवि || वार अं || शस्त्रज्याचके दिन || अश्वकर्माणि सर्वाणि शस्ता हस्तादिति द्वये | पौष्णाद्वयः श्रविष्ठा च मृतवात भवारुणो || ह पुष्पचिरे अधस्वाश || वार आवुवृशु || सलंयाकर्म || गोषुकार्या शुभं प्रोक्तः शतभिषाशक्र रेवति | वसुदसुविशाषा च पुर्यार्क च पुनवसुः || शह्येरेध अश्विष्यहपु || सायाकर्म || पौष्णादिति व्रह्मयुगानि विष्णूः त्रयार्कमित्रोत्तरवातभानि || धनप्रयोग क्रयणेशुभा निलाक्षयं विक्रणेदिशन्ति || रेपुरो मृशुधशह अनु उ ३ स्वा अ || प्. ८अ) च्छुवस्तुज्ञ रसनंद्याय नक्षत्र || भ्यणीत्रीणि पुर्वाणि आद्राश्लेषामघा तथा १ चित्रा ज्येष्ठा विशाखाग्नि मूलं च विक्रयः स्मृतः || च्छुवस्तुनं मियेहेने दिने || जलकर्माणि सर्वाणि कुपाद्यारस्तुनानि च | धातृपितृधनिष्ठा च तिष्यमित्रोत्तरार्कभाः || वारुणौतेदशं प्रोक्ता गुरुसोम दिने शिते || सितेपक्षे शुभेचन्द्रमृगकर्कि ऋषोदये || रोमधष्य अनु उ ३ हश || वारवृसोशु || तुथि इतिजलधुनवपिपुषुरि आदिनजल कर्मयाय || नौकाशिल्पि क्रीयारम्भे सौम्यविष्णु कराश्विनी | वसुमित्रभसंयुक्ते भृगुजे गुरु वासरे || मृश्रह अश्विध अनु || वारशुवृ || नाम आदिनंह्या आरंभयाय || वृक्षादिरोपनं प्राहु रोहिणी वरुणोत्तराः | गुरु मूलविशाखेषु गुरुज्ञचन्द्र भार्गवे || प्. ८ब्) रो ण उ ३ ष्यमूचि || वारवृवुसोशु || सिमा आदिनपेयदिन || वीजा आदिनदस्रेषु वसुमीत्रकेरे त्रुषु | म्रघामूलमृगे व्रह्मा पुष्पपौष्णोत्तरात्रिषु || अश्विध अनुहचिस्वाममूमृ रोष्य रे उ ३ || पुसाहोरे दिन || चुलिकर्मविशाखेषु कृर्तिका चोत्तरात्रयं १ रोहिणी च तथा पुष्पे शशिजेभौम भास्करौ || विकृ उ ३ रोष्य || वारवु अं आ || चूलिकाह्या || भैषज्यभक्षणे प्राहुस्त्रयो हस्ता हरित्रयः | अदितिद्वयये पौष्णा मृगमूलानु राधयोः || रवीन्दु गुरुशुक्रज्ञदिनेलग्ने शुभेग्रहे | भैषज्यभक्तणे प्राहुर्नतु मन्दारवारे || हविस्वाश्रधशपुष्परे अश्विमृमु अनु || वारणा सोवृशुवु || वासनद्व्याय वासरनके || गदमुक्तं व्रणैर्मुक्तं स्नातव्यं शक्ररेवति | यम पुष्प करे चन्द्रे व्यापिता तेषु विष्टिषु || प्. ९अ) कुजमन्दार्कवारेषु शुभे शशिनि चाह्निषु || ह्यरेभस्य हम्यावार अंश आ || चन्द्र शुभलावके माल || रोयमोरहूय घारमोरहू दिन || नृत्यारम्भे शुभं शक्रोहस्ततिष्योत्तरेषु च | वासवश्चानु राधा च वारुणेवेति तथा || ज्येहष्य उ ३ ध अनुशरे || व्याषणठते आदिन व्याखनपि दनेन्दिन || राजाभिषेकेश्विनिरेवति च ततोत्रारातिष्यहरि मृणा च १ चित्राधनिष्ठासह रोहिणी च वुधार्क शुक्रो गुरु वासरेषु || अश्विरे उ ३ ष्यश्रमृचिधरो || वारवुशुवृ || राजाभिष्येक राजासारे दिन || कृष्यनुमानि रोहिण्यां करमृगाश्विमघोत्तरा | हरित्रये द्वितीयायां रेवत्यां पुष्पपवनपंचसु || रोहमृ अश्विम उ ३ श्रधशरे अष्यस्वावि अज्येमू || वार आसो वृशु || श्वते सह्योह्यायायदिन || प्. ९ब्) पुष्पार्कादितिचित्रमित्र कमलाक्रोत्तरा रेवतिस्वात्यश्विन्य इमास्तथा शतभिषावारार्क भौमार्कजे | कुंभे कीटगतेगृहे मृगपतौ चन्द्रे शुभेवीक्षते सन्नाहादिषु खड्गकुन्दच्छुरिकाधार्यं नृपानां हितं || ष्यहपुचि अनुरोह्ये उ ३ रेस्वा अश्विश || वारा आ अं श || लग्नकुं विसिं || सन्नाह आदिनकाय || रोहिणी आर्द्रापुष्पे च धनिष्ठात्रिणी चोत्तरा १ श्रवणावारुणा चैव नवैते ऊर्द्ध आननाः || एतेषु राज्याभिषेकं चपट्टवन्धं च कारयेत् | आरामगृहप्रासाद प्राकारे च्छत्रतोरणाः || यान्युर्द्धमुखकार्याणि तानि सर्वाणि कारयेत् || रो आष्यध उ ३ श्रश || श्वते ऊर्द्धमुखनक्षत्र श्वनक्षत्र सराज्याभिषेक वेतालिनचेयच्छेदाने पतखादाने च्छत्रतोरणदयके || उर्द्धमुख || प्. १०अ) रेवत्यास्विनी चित्रा च स्वातिहस्ता पुनर्वसुः | अनुराधा मृगाज्येष्ठा एते पार्श्वाश्ववक्त्रगाथा एषु एषुअश्वगजं उष्ट्र दमनं महिमं परं | दमनं कारयेद्वत्सयात्रा च विजयापरं || हलुचक्रं च यन्त्रीणिशकटवाहनं परं | पार्श्वेयानि च कर्माणिताणि सर्वालि कारयेत् || रेअश्विचिस्वाहपु अनुमृज्येथ्वरे पार्श्व मुखत्वनक्षत्रससकलाकिसिगय उथगयगड्डि आदि नदाने गुणातिर्यकमुखन कर्मयायमाला उडयाय || तिर्यद्मुखः || कर्तिकाभरणी श्लेषामघामूल विशाखयोः || त्रीणि पूर्वा तथा चैव अधोवक्त्राः प्रकीर्तिताः || एषकुप तत्रागञ्च वापिभूमिग्रहानि च | द्युतारम्भं निधिंस्थाप्य निधनोत् खननन्तथा || यान्यधोमुखकार्याणि तानि सर्वाणि कारयेत् | कृभ अश्लेममुविपु ३ श्वते अधोमुखः || १०ब्) श्वतेनक्षत्रसटुथपुखुरिरिह्ययवपिभूमि ह्युयजुलल्वाय धनथुने गुढ अधोमुखकर्म माला उढ्याय || अधोमुख || आदित्यहस्ता गुरुपुष्प योगावुधा नुरा धाशनिरोहिणीषु | सोमेन सौम्यं भृगुरेवतिषु भौमेश्विनी चामृतसिद्धियोगधा आहावृष्यावु अनु १ शरो १ सोमृ १ शुरे १ अं अश्वि १ अमृतसिद्धियोगः || अश्विनीसहसूर्येण सोमेमृगशिरस्तथा | अश्लेषा भौमवारेण वुधेहस्तः प्रकीर्तितः || अनुराढा गुरोर्वारे विश्वदेवे च भार्गवः || वारुणं शनिसंयुक्त मानन्दोयं प्रकीर्तितः || आ अश्वि १ सोमृ १ अं अ श्ले १ वुह १ वृअनु १ शु उत्रा १ शशतभि १ आनंदयोगः || हस्तेसूर्यश्चन्द्रामा रोहिणीषु मुलेभौमः सोमदेव वुधश्च १ पुष्पेजीवो वैष्णवो भार्गवेश्चपित्रासौरिः सप्तयोगाश्च सस्त || ११अ) आहासोरो १ अमुवित्रा १ वृष्याशुशु १ शम १ सिद्धियोगः || भरणी भानुनाचैव सोमेचित्रोतथै च १ कुजेन चोत्तराधढाधनेष्ठा चन्द्रदेहजे || गुरुचोत्तर फान्त्रण्यां शुक्रंज्येष्टं विवर्जयेत् | रेवतिसुर्यपूत्रेणजन्म ऋक्षा प्रकिर्तिता || आभ १ सोचि १ अं उत्तरा १ वुध १ वृ उत्तर १ शुज्येष्ठ १ शरे १ ग्रहजन्म || त्यजरविमनुराधे विश्वदेवे च सोमं शतभिषजि च भौमश्चाश्विभे चन्द्र पुत्रेः || मृगशिरजीवः सर्पदेवे च शुक्रं रविसुतमपिहस्ते मृत्युयोगाविधानं || आ अ नु १ सो उ त्रा १ अंश १ वुध अ १ वृमृग १ शु अश्ले १ शस्ता १ मृत्युयोगः || तिथेश्ववारस्य च यत्र संख्यया त्रयोदशस्युर्मिलिते सति १ समृत्युयोगकर्क चाभिधानको विवर्जनीयः शुभकर्म सध्रुवं || ११ब्) तिथि उ १ वारे उ १ नजिमसोगुलिलायुवकर्कचा योगधाय || द्वितीयाधनु मीनेषु चतुर्थावृष कुंभयोः | मेषकर्कटयोः षष्टीकंन्यामिथुन चाष्टमी || दशमीवृश्चिकेसिंह द्वादशीमृगतुलयोः | एताश्चतिथयो दश्या वर्जये सर्वकर्मसु || धनुसंक्रातियामीन संक्रान्तिया द्वितीया || वृषया कुम्भया चतुर्था || मेषयाकर्कटया षष्ठी || कंन्याया मिथुनया षष्टमी || विच्छिया सिंहया दशमी || मकलयातुलाया द्वादशी || श्वतेतिथिदधधाय शुभकर्मयाय मते व || द्वादशी च मघादित्ये विशाखैकदशी शशी | दशम्यं गारकं चाद्रावुधमूल तृतीयते || शतभीषगुरौ षष्ठी द्वितीयारोहि भृगुः || सप्तमी सौरमाषाढा जमदंष्ट्रा प्रकीर्तिता || १२अ) द्वामघा आदि || एकाविशासोम || ददशमी आद्रा अंगा || तृतिमूल वुध || षष्ठी शतवृह || द्वितीरोहिशुक्र || सप्तपूर्वाषा शनि || श्वते योगलातद्वावजमदष्ट्राधायथे शुभकर्मयायमतेव || आदित्यवाणं निशिनाथ युग्मं भूम्यात्मजषटुवुधनेत्रमीशं | जीवेमुनिं शुक्रश्रुतिसनेकं दिनेदिनेज्ञास्य तु मदहोरां || कारहोरा || अन्तेपौष्णारगेन्द्राणां गण्डाख्याः पंचनात्रिकाः | आघश्विमघ मूलानामनिष्टं नादिकात्रयं || रेवतीया अन्तसघटी ५ अश्विनीया आदिसघटी ३ || अश्लेषया अन्तसघटि ५ मघया आदि सघटि ३ || ज्येष्ठया अस्त सघटी ५ मूलया आदि स ३ || श्व व्याघटी ८ गण्डान्तधायश्ववेलसशुभकर्मयाय मते व || सर्वेलाभगृह स्थितास्त्रि ३ खरिपूष्वर्कः कुजोर्की ३ त्रिषट् प्राप्तौत्र्याघ खमन्मथा रुषुशशिख्यास्ता वर्ज भृगुः || १२ब्) धीधर्मास्त धनेषुवाक्यति ररिस्वाष्टाम्वुखस्तो वुधः श्रेष्ठो जन्मगुहादि गोचर विधौविद्धोनचेत् स्याद् ग्रहैः || लाभविक्रमखशत्रुषु स्थितः शोभनोनिगदितो दिवाकरः | खेचरैः सुतधाजलान्त्यगैव्यार्कभिर्यदि नविद्यते तदा || घूने जन्मरिपुलाभखत्रिगश्चन्द्रमा शुभफलप्रदस् तदा | स्वात्मजान्त्यमृतिवंधुधर्मगैर्विध्यतेनविवुधैयदि ग्रहैः || विक्रमायरिपुगः शुभः कुजः स्यात्तदान्त्येसुतधर्मणैः खगैः | वेन्नविद्व इनसुनुरप्यसौ किम्तुघर्मघृणिनान विध्यते || स्वाम्वु शत्रुमृतिखायगः शुभोज्ञस्तदा न खलुविद्यतेतका | आत्मजत्रिनवमाघनै धनप्राप्त्यगैर्विविधुभिर्नभश्चरैः || ख्ययधर्मतनयघुनस्थितो नानकायक पुरोहितः शुभः | १३अ) रुपुरंध्रखजलत्रिगैर्यदा विद्यते गगण चानिभिर्नहि || आसुताष्टमतपोप्ययायगोविद्ध आस्फुजिदशोहनः स्मृतः नैधनास्ततनुकर्म धर्मणी लाभवैरिसहस्तु खेचरैः || वुधवा हिकन चन्द्रवा हिकन सु वे चं वं मं वे श वे वु वे वृ ठे शु वे ११ थ् ८ २ ३ १२ ३ १२ २ थ् २ १२ २ ८ ३ ड् १ थ् ११ थ् ११ थ् उ ३ ११ ८ २ ७ १० उ ठ १२ ५ ९ ढ ९ ठ ९ ९ १० ३ १ ५ १२ ११ ८ ढ १ थ् उ ६ १० श निवा १० उ पुन्ये १० ८ ७ ३ ७ ९ हिकन ३ ९ हिकन ११ १२ ८ थ् ९ ११ १२ ५ ११ ३ १३ब्) शत्रुमन्दसितौसश्च शशिजोमित्राणि शेषारवेस्तीक्ष्णां शुर्हिमरश्मिजश्च मुदृदौशेषाः समाः शीतगोः | जीवेन्दुष्णावाराः कुजस्यसुहृदोज्ञोरुः सितार्कीसमैमित्रे सूर्यसितेवुधस्यहिमगुः शत्रुः समाश्चापरे || सुरेः सौम्यसितावरीरविसुतो मध्योपरेत्वन्यथा १ सौम्यार्कासुहृदौ समौगुजगुरुशत्रुश्च शेषावरी || सुक्रज्ञो सुहृदौसमः सुरगुरुः सौरस्यचान्येरयेस्तत्काले च दशायवन्धु सहजस्वान्तेषु मित्रं स्थितं || स्वगृह || मेषवृश्चिकयोभौमः शुक्रस्तौलि वृषेश्वरः || वुधकन्यामिथुनयोः शनिर्मकर कुंभयोः || धनुर्मीनाधिपोजीवः कर्किसिंहेन्दु भास्करौ || निजरासिगतः खेतः फलमर्द्ध प्रयच्छति || स्वोच्चेपूर्णं चरणहरितं स्वत्रिकोणे स्वभेदूर्द्धनागांशानां त्रयमधि सुहृङ्गेहगेमित्रभेदुद्घ्रिः || १४अ) अंशोष्टानां समगृहगतेनीचगेशून्यमेव || मेषोवृषोमृगकन्याकक्किमीनौचनि क्रमात् १ सुर्यादि तुं गविज्ञेयासतत् सप्तमनीचगाः || मित्रनमित्र अधिमित्र || मित्रणाशत्रुणानसम || समन्द्राशत्रुणा न शत्रु || शत्रुनशत्रु अधिशत्रुः || हयवृषभमृगस्त्री कुलीरान्तजुक्यदिको वह्नियीन्द्रद्वयतिथीशरान् सप्तविंशाश्च विसानु यतानु अंस्नावदतिजवनः चान्त्य तुङ्गानुसुतुगानु तान्यं वांसानु मदनभवन्यश्चाहनिचन्सनिवार् १४ब्) सु च अं वु वृ शु श ग्रह सु चं अं वु वृ शु श ग्रह चं सु सु सु सु वु वु मि अं वु चं शु चं श शु त्र १ ३ १० ६ उ १८ ७ उच्च व वृ अ १० २ २८ १५ थ् २७ २० उप वु अंवृ शुश शु श अंवृ श श अं वृ वृ स म ७ ८ ५ १२ १० ६ १ नीच शु श ० वु चं वु शु सु चं सु च अ श त्रु थ् २० २ ३० १ १२ ६ २२ ९ १० ७ १९ ११ २० मुत्रि अंस मित्र मित्र शत्रु मित्र मित्र मित्र मित्र शत्रु शत्रु शत्रु शत्रु शत्रु वि कृ अं कुली मृ स्त्री जुक्य चंवुवृ शु वुवृ शु चंवृ शु वुशु वृ यात्रा शुभं सुचंवु वृशु वुवृ शु चंवु वृ शुवु वु वृ वृशु सु अंश रा सुचं अं श रा सु अंवु शरा सुच अं शरा यात्रा अशुभं अं शरा सुच अं शरा ८ सु अंशु शरा सुचं अं सु शरा चन्यं शरा १५अ) खार्जरी चक्रं पू आ ष्य मृ अ रो म कृ पु ए उ अ ह् रे वि उ स्वा पु वि श अ ध ज्यै श्र मु अ उ पु एकाशी चक्रं अ कृ रो मृ आ पु ष्य अ आ भ उ अं व क ह उ ऊ म अं र ढ २ ३ उ ऊ म षु रे च १ अ नु अ थ् ८ उ उ ड १२ नि पु भ ६ प ह ११ अ ज अं ७ र रि ठा ए १० ९ च ये त स्वा ध ऋ ख ज भ च न ऋ वि ई श्र अ उ पु मु ज्ये अ इ १ ओं नमः श्रीसुर्याय || दिनं नाथोरविः सुर्योदिनेशश्च दिवाकरः || मार्तण्डः सविता भानुतीक्ष्लांश्चर्क प्रभाकराः || सहस्राशुः खरां शुश्चहेरिश्चरुरि रुष्णयः | भास्करो हस्करादित्यौ तरणिश्च दिवाधिपः || द्वादशात्माहरिदश्व वुध्नभाव्वैद्विवश्चतः || मिहरारुणसप्ताश्चवितर्क पुषणस्तथा | विहाकरश्चित्र भानुर्विच्छोना विभावसुः | भानुहंस सहस्राशुर्घुमणिर्द्युकरस् तथा || १५ब्) भास्वद्विवस्वच्छुरश्चत्विषां पति रहर्यतिः || सुर्यस्य नामानि || शुभ्रांशुश्चन्द्रमाः सोमनिशेशोहि मदीधितिः | शीतांशुः शिशिरांणश्व शशांकः शशरां च्छनः || मृगांकः शीतरश्मिश्च इन्दुः कुमुदवां धवः || द्विजराजः शशधरोरात्रीशोरजनी पतिः || जैवात्रिकोनिशानाथो ओषधीशोनि शापतिः || अज्वोहिमां शुभेशश्च निशीथेशेनिशा करिः || चन्द्रस्यनामानि || महीसुतो लोहितांगः क्रुराक्षः क्रूरदृक् कुजः | आरःक्षितिसुतोवक्रो भूमिजोभूमि नन्दनः || अङ्गारोख्यमितनयो भौमारक्त सुशावकः || अंगारस्य || हेम्नावुधश्च चन्द्रसुतो विवुंधोवोध नस्तथा || तारापुत्रोराज पुत्रः कुमारोज्ञ स्तथैव च || विधस्य || वृहस्पतिः सोममित्रः सुधादृष्टिर्विदावरः | १६अ) वाचस्पतिश्चवागीशोनीति ज्ञानीति वर्द्धनः || इज्योजीवोऽङ्गिराः शूरिः पीतवासाः पितामहः || सुरश्रेष्ठः सुराध्यक्षोहेमांगः कुंकुमच्छविः | वाक्यतिर्देवपुज्योपि देवेज्यास्त्रिदशार्चितः || सुरमन्त्री सुराचार्यो वेदवेत्तागुरुः कविः || वृहस्पतेः || भृगुजोभृगुपुत्रश्च भृगुसुनुर्भृगुः कविः || दैत्यमन्त्री दैत्यपूज्यो दैत्याध्यक्षो ऽसुरेज्य च || उशनाभार्गवः काव्यः शुक्रोदैत्य पुरोहितः || आस्फुजित्काव्य कर्ता च मत्रज्ञोमन्त्र वित्तमः || शुक्रस्य || शौरिर्मन्दः सुर्यपुत्र च्छायापुत्रः शनैश्चरः | असिताम्वरपातांगि कालाः पंश्चसिस्तथा || शनैश्चरस्य || ७ || तमोगुरसुरोराहुः सुरारिः सिंहकासुतः || दैत्यः पात मुपप्लवश्चन्द्रसुर्य विमर्दकः || १६ब्) राहोः || ८ || धुम्रवर्णुं शिखी केतिर्व्रन्ह पुत्रोविधियते || केतोः || इति नवग्रहाणां नमानि || अश्वयुक् तुरशोवाजी घोटकश्च तु रंगमः || अश्वोवाहः तु रंगश्चहयोद सोऽश्विनी तथा || अश्विन्याः || यमोन्तकः प्रेतपतिः कृतान्तो भरणी तथा || याम्यश्चपलरादीशोमात् सदधिपतिस्तथा || भरण्याः || हुतसनः शिखावांश्च वहुरादह्नोनलः | वृहद्भानुः कृशानुश्च पावकोहव्यवाहनः || दहनोक्त ततु कुवन्हिर्वीतिहोत्रोधनञ्जयः | वैश्वानरोवर्हि शूष्माशोचिष्केश उषर्वुधः || रोहिताश्चो वायु सखाजात वेदास्त नूनपात् कृष्णवत्माज्विलनोग्निरा शुशुक्षा च कृर्तिका || कृर्तिकायाः || प्. १७अ) धाताविधाता लोकेशो रोहिणी कमलासनः | विश्वाक्षविश्वकर्ता च पद्मयोनिः प्रजापतिः || चतुर्मुखश्चतुर्वक्त्रो व्रह्माकमल संभवः | परमेष्ठी शुरश्रेष्ठो विरिंचिश्च पितामहः || व्रह्मा वेधा विधिः स्रष्ठा स्वयंभूश्च तु राननः | हिरण्यगर्भोऽव्जयोनिरात्मभूर्देव नायकः || रोहिण्यां || मृगशीर्षं मृगशिरामृगांको रोहिणी धवः | अषधीशो निशानाथो निशाकरनिशापतिः || अक्रोजैवात्रिकः सोम इन्दुः कुमूदवान्धवः | शीतरश्मिः सुधारश्मि हिमरश्मिः कला निधिः || विधुः सुधांशुः शुभ्रां शुर्हिमीशुश्चक्षपाकरः | शिशिरांशुः शशधरोरात्री रजनिपतिः || सौम्यश्चन्द्रोद्विजराजः शशिचहिमदीधितिः || मृगशिरस्य || आर्द्रारौद्रोनीलकण्ठ श्रीकण्ठोगिरिजापतिः || प्. १७ब्) ईश्वर ईश ईशानो महादेवो महेश्वरः || चण्डीशस्त्र्यंवको भर्ग्वः शंकारश्चन्द्र शेखरः | विरूपाक्षः शिवः शूलिपिनाकी प्रमथाधिपः || हरः स्मरहरः शंतुर्भूतेशः पार्वतीपतिः | पशुपतिर्वामदेवोग्लौपतिस्त्रि पुरान्तकः || कृशानुरेताः सर्वज्ञोधूर्जतिर्नील लोहितः || आद्राया || अदितिर्देवमाता च देवाम्वाथ पुनर्वसुः || पुनर्वसोः || वाचस्पतिस्तिष्य पुष्पौ देवमन्त्री कविः स्मृतः सुरपुज्येः सुराध्यक्षः सुराचार्या वृहस्पतिः || शिखण्डिजः सुरश्रेष्ठो गीष्यतिर्द्विषशो गुरुः || अंगिराः शुरिवागीशो वाक्यतिस्त्रि दशार्चितः सोममित्रः सुधादृष्टि हेमाङ्गः कुंकुमच्छविः || पुष्पस्य || अश्लेषा तुजगोनागः फणीसर्यौविलेशयः | प्. १८अ) चक्षुः श्रवाविषधरोदन्तशू कोतुजंगमः || कुण्डली गुणपात्सर्पश्चक्री व्यालसरीशृपौ | आशीविषधरोभोगी जिह्मगः पवनाशनः | काकोदरी दीर्घवृष्ठो विघाग्निः पन्नगोरगौ || अश्लेषायाः || पितृदेवो मघानित्यं || मघायाः || योनिः शेषः सुखप्रदः || भगाख्योमेदसं स्थानः पूर्वफाल्गुणी चैवहि १ गर्भनिर्गमन द्वारोगर्भयन्था स्मृतो वुधैः || पूर्वफाल्गुण्याः || ज्ञात्वैवमन्यद पुज्येमर्यमोत्तर फाल्गुणी || उत्तरफल्गुण्याः || हस्तार्कः सतविता सूर्यादि ननाथो दिवाकरः | भास्करो ऽहस्करश्चैव दिनेशश्च दिनेश्वरः || निशान्तको निशारिश्चतपनः सवितारविः | विरोचनश्चित्र भानुर्मार्तण्डोमिहिरस् तथा || प्. १८ब्) उष्णरश्मिः तीक्ष्णारश्मिस्त्विषां पतिरहर्पतिः | सहस्रांशुः खरांशुश्च घुमणिश्च दिनाधिपः || भास्वद्विवस्वत्सप्ताश्चः पूषादित्यः प्रभाकरः | मातरिश्चोहरिदश्चो द्वादशात्माविकर्तरः || विभावसुग्रह पतिः सुरसंसारुणास्तथा || हस्तस्य || त्वष्ठाचित्रा || चित्रायाः || सर्वगतिरासुराचानिलस्तथा पवनः पावमानश्चवातः पवनदैवतं || वाताख्यः स्पर्शनोवायुर्मातरिश्चा सदागतिः | गंधचाहोगंधवाहो मरुन्मारुत समीरणौ || नभस्वस्था सनस्वातिर्जगप्राण प्रभंजनाः || स्वात्याः || रावोविशाखा शक्राग्नि रिन्द्राग्निश्चतथैव चः || विशाखाया || अनुराधा स्मृतोमैत्रा विशाखस्यानुजः स्मृतः || अनुराधाया || ज्येष्ठा सुराधिपोवज्री पुरुहुतः पुरन्दरः || प्. १९अ) सुरासीरः सहस्राक्षो वासवः पाकशासनः || सुराधिपो वृत्तहा च वरारात्रिः सचीपतिः | वृद्ध श्रवापित्रोजाश्च मघावान् मेघवाहनः || वास्तोप्यतिः सुरपतिर्गात्रभिच्चदिवस्पतिः | जंभवेदीहरिहयो मरुत्वानु सुविसुचिसूदनः || इन्द्रः शक्रः शतमन्युर्ज्जिष्णर्लेखर्षभस् तथा | आखण्डलो दुश्यवनः स्वारान्नमूचि सुदनः || ज्याष्ठाया || आसरः कर्वुलोमूला नैरृतोया तु राशर्याः || रात्रिंचरोरात्रिचरोराक्षसे निषषान्मजः || यातु धानः पुण्यजनो क्रव्यादः क्रोशपस् तथा || मूलस्य || सलिलं जीवनं पाथः पूर्वाषाढ जलाह्वयः || पूर्वाषाढयाः || विश्वाकृश्चोत्तराषाढा विश्चदेवः स कथ्यते || उत्तराषाढया || प्. १९ब्) दामोदरः पद्मनाभः केशवो गरुड ध्वजः | वराहः पुण्डरीकाक्षो नृसिंहादैत्य सुदनः || गोविन्दोज्यच्युतः कृष्णश्चानन्तोज्य पराजितः || अधोक्षजोजगद्विजः सर्गस्थित्यन्त कारकः || अनादिनिधनोविष्णुस्त्रिलोक शस्त्रि विक्रमः | नारायश्चतुर्वाहुः शंखचक्र गदाधरः || पीताम्बरः कैटभजित वनमाला विभूषितः | श्रीवत्सको जगत्सोतुः श्रीपतिः श्रीधरस्तथा || हरिः श्रुतिश्चवैकुण्ठो हृषीकेशौ जनार्दनः | देवकीनन्दनः शौरिः श्रवणः पुरुषोत्तमः || विश्वंभरोविश्व कर्ताकंसारिर्मधु सुदनः | लक्ष्मीपतिर्मधुरिपुरे पद्रः सर्वलोककृत् || दानवालिर्वलिध्वंसी चक्रपाणिश्च माधवः | तथैव इन्द्रवरजः स्वभूः श्रीवत्सलांच्छनः || श्रवणायाः || प्. २०अ) धनेष्ठा च धनवसुः || धनेष्ठायाः || जलाधिपो वरुणाख्यः शतभिषां वुरोत्भवेत् | प्रचेतावरुणः पाशीयादसां परिरप्यतिः || शतभिषाया || अजैकपादः प्रोष्ठपदः पूर्वभाद्रपदा वुधैः || पूर्वभाद्रपदाया || स्याच्चोत्तरभाद्रप्रदा अहिव्रध्नश्च कथ्यते || उत्तभद्राया || अन्तभं रेवतिपौष्णापूषा चेति च नाम च || रेवत्याः || इति नक्षत्रनामानि || विंभः प्रीतिरायुष्मान सौभाग्यः शोभनस्तथा | अतिगण्डः सुकर्मा च धृतिः शूलस्तथैव च || गतोवृद्धि द्रुवश्चैव व्याख्यातोहर्षणस् तथा | वजः शुद्धिर्व्यतीपातोवरियानु परिघः शिवसिद्धिः साध्यः शुभः शुक्लो व्रह्म ऐन्द्रोथवै धृतिः || सप्ताविंशतिराख्याता नामतुल्यफलात्तुमी || प्. २०ब्) इति योगनामानि || ववश्चवाल ववश्चैव कौलवस्तैतिलंस्तथा | गलश्चवणिजोविष्टिः सप्तैतानि चराणि च || कृष्णपक्षे चतुर्दश्यांशकुनिः पश्चिमेदले | चतुष्पदश्चनागःस्यादमावस्या दलद्वये || शुक्लप्रतिपादायाश्च किन्तुघ्नः प्रथमेदले | स्थिराण्येतानि चत्वारिकरणानिजगुवुधाः || शुक्लप्रतीपदन्ते च ववाख्यः करणो भवेभिश्चहृताः शेषाववादिकाः || इति करणनामानि || रुद्राहिमित्रपितरो वसुवारि विश्वेवेधाविधिः शतमखः पुरुहुतवह्नी | नक्तञ्चरश्चवरुणार्यमयोनयश्च प्रोक्तादिने दशचपंच तथा मूहुर्ता || दिनमुहुत्तनामानि || निशामूहुर्ता गिरिसाजपादा हिव्वुध्न पूषाश्चिय माग्नयश्च | प्. २१अ) विधात्रिचंद्रादिति जीवविष्णूस्तीक्ष्णद्युतित्वष्ट समीरणाश्च || इति निशामूहुर्त नामनि || अजोमेषः क्रियोगौस्तु वृषभस्तावुनिर्वृषः | नृयुक्तितुमोमिथुनः कुलीरेन्दुभकर्कटाः || सिंहोलेयार्कभं कन्या पाथेयाकन्यकपि च १ तु लाहुकोधढस्तौ लीवणिकु प्रोक्तन्तुलाधरः || कीटालिर्वृश्चिककौर्पिः कोदण्डस्तौक्षि कोधनुः | आकोकेरोमृगास्यश्च कमलोदश मोमृगः || हद्रोगकुंभौ मीनस्तु ऋपःसंज्ञा समासतः | एषां प्रसिद्धशव्देत्यः पर्यायान्तर मादिशेत् || इति राशि नमानि || निन्दमन्दिरहर्यञ्च गृहवेश्म निकेतनं | निलयं भवनागारंगे हेमपद्मनि केसनं || इति गृहनामानि || प्. २१ब्) मृगादिराश्चिद्वय भानुभोगाषट्वर्तवः स्युः शिशिरोवसन्तः | श्रीष्मश्चशरच्चतद्वद्वेमन्त नामाकथितश्च षष्ठः || इति षदृतुनामानि || अश्विनीभरणी चैव कृर्तिका पादमेव च १ एतदंगारकं क्षेत्रं मेषराशिर्विधीयते || १ || कृत्तिकायास्त्रयः पादारोहिणी मृगशिरार्द्धके १ शुक्रक्षेत्रमिति ज्ञेयं वृषराशिर्विधीयते || २ || मृगशिरार्धमाद्रा च त्रयः पादाः पुनर्वसोः १ वुधक्षेत्रमिति ज्ञेयं मिथुनोराशिरुच्यते || ३ || पुनर्वसुश्चपादैकं पुष्पाश्लेष समन्वितं १ चन्द्रक्षेत्रमिति ज्ञेयं कर्कटोराशि रुच्यते || ४ || मघा च पूर्व फाल्गुण्या उत्तरापादमेव च १ सूर्यक्षेत्र मिति ज्ञेयं सिंहराशिर्विधीयते || ५ || उत्तरायस्त्रयः पादाहस्त चित्रार्द्धं मेव च १ वुधक्षेत्रमितिज्ञेयं कन्याराशिर्विधीयते || ६ || प्. २२अ) चित्रार्द्धस्वाति संयुक्तं विशाखस्य पदत्रयं १ सूर्यक्षेत्र मिति ज्ञेयं तुलाराशिर्विधीयते || ७ || विशाखापादमेकं च अनुराधा च ज्येष्ठका १ कुजक्षेत्र मिति ज्ञेयं विच्छराशिर्विधीयते || ८ || मुलञ्च पूर्वापाढञ्च उत्तरापाद मेव च १ जीवक्षेत्र मितिज्ञेयं धनुराशिर्विधीयते || ९ || उत्तराययस्त्रयपादाः श्रवणधनेष्ठार्द्धके १ शौरिक्षेत्रमितिज्ञेयं मकरोराशि रुच्यते || १० || धनेष्ठार्द्धं शतभिषा पूर्वस्य त्रयमेव च १ शौरिक्षेत्रमितिज्ञेयं कुम्भराशिर्विधीयते || ११ || पूर्वभद्रस्यपादैकं उत्तरारेवती तथा १ जीवक्षेत्र मिति ज्ञेयं मीनराशिर्विधीयते || १२ || इन्द्रराशि नामानि || अलिमेषौ कुजेशुक्रे तुलावृषौ च वोधने | प्. २२ब्) युवतिमुथुनौकर्कीचन्द्रेसूर्ये गजारिकः धनुर्मीनौगुरौचेचि क्षेत्रमीशं विदुव्वुधाः || इति ग्रहक्षेत्र नामानि || मासनाम भणिष्यामि चैत्रे च मधुचैत्रकौ १ वैलाखेमावोराधोज्येष्ठे शुक्रसुचिस् तथा || अषाढे च श्रावणिकः श्रावणेच नभः स्मृतः | नभस्यः भाद्रपदे च भाद्रः प्रोष्ठपदस् तथा || अश्वयुगाश्चिनेचेषा वाहुलोज्जौ च कार्तिके | पौषतैष सहस्यौ च तपामाघेथ फाल्गुणे || स्यात्तपत्यः फाल्गुणिकः शुक्लेज्योत्स्नान्वितः सितः | कृष्णेतमिश्रतामिश्रो पक्षौतौ शुक्लकृष्णकौ || इति मासनामानि || वह्निः प्रतिपदुक्ता च द्वितीया च प्रजापतिः | तृतीयागिरिजा चैव विघ्नेशश्च चतुर्थिका || पंचमी च तथा नागाः षष्ठी च गिरिजासुतः | प्. २३अ) सप्तमी च दिवानाथो ह्यष्टम्याश्च महेश्वरः || दुर्गादेवी नवम्याश्च दशस्याश्चान्तकस् तथा || एकादश्याविश्वदेवो द्वादश्याश्चदरिस्तथा || कामदेवस्त्रयोदश्याः चतुर्दश्या महेश्वरः | पूर्णिमायास्तथा सोमस्तिथीनां चाधिदेवताः || इति तिथिनामानि || नन्दा सुचित्रोत्सववास्तुतन्त्रक्षेत्रादिकुर्वीत तथैव नित्यं || विवाहरूषाश कटाध्वयानं भद्रासुकार्याण्यपि पौष्टिकानि || जयासुसंग्राम वलापयोगी कार्याणिसिद्ध्यन्तिहि निर्मितानि | रिक्तासुविद्युद्वधवन्धघात विषाग्निशस्त्रादियाति सिद्धिं || पुर्णामांगल्य विवाहयात्रा स पौष्टिकं शान्तिककर्मकार्यं | सदैवदर्शेपितृकर्ममुल्कानान्यद्विदध्याच्छुभ मंगलादि || तिथिस्तुयुग्माखलुपक्ष रन्ध्रं भव द्वितीयां दशमीञ्च हित्वा | दशश्चतासां विषमावरिष्ठाः स्मृतामुनीन्द्रैर्न्नवमीं विहाय || प्. २३ब्) नष्टेन्दुषष्ठीप्रतिप्रतिवत् सुधामा नजातु दन्तौत् कपणंविदध्यात् | कुर्वन्न वाप्नोति तदाशुनुनंलक्ष्मीकुलज्ञातिजनोपघातं || स्नातुर्जनस्यदशमी तनयां स्तयोदश्यर्थं निहंत्युभयमेतदपि द्वितीया || सप्तम्यनिन्दुनवमीपुचसंपदिच्छुः स्नायात् कदाचिदपिनामलकैर्मनुष्यः || षष्ठीषुतैलं पलमष्टमीषुक्षौरक्रियां चैव चतुर्दशीषु || अष्टम्यादिषुनाद्या दूर्द्धगतीच्छूः कदाचिदपि वाद्वान १ शीर्षकपालास्त्राणि नखचर्मतिलानि च क्रमेणः || अमावास्यासुरिक्तायां करणेविष्टिसंज्ञके १ यः करोति विवाहं च शीघ्रंयातियमालयं || प्. २४अ) त्तराणिभरणी पूर्वाणिभानित्रिधा | ज्येष्ठाश्लेषविशाखमुलवरुणावस्वग्निचित्रामघाः कथ्यन्ते मुनिर्भिर्यथा क्रमवलाद्देवानरा राक्षसाः || च्छागलेकृर्तिकापुष्यौ नागामृगशिररोहिणी | मूलाद्रासारमेये च मूषिकामघफल्गुणी || मार्जार संप्रतिष्ठा च अश्लेषा च पुनर्वसुधवसुभद्रपदासिहेगोरूपा उत्तरात्रिषु || महिषोहस्तस्वातौ चतुरंगे वरुणाश्विनी १ मर्कटे श्रवणाषाढा व्याघ्राश्चित्रविशाखयोः || मृगज्येष्ठानु राधा च रेवतिभरणी गजे १ अभिजिन्नकुलेचैव ऋक्षसत्वमुदाहृतं || गोव्याघ्रंगजसंहमश्वमहिषं श्चैनं च वभ्रुरगं वैरवं | नरमेषकं च सुमहत्तद्वद्वित्रा रोन्दुरं | लोकानां व्यवरारतोन्पदपिचज्ञात्वा प्रयत्नादिदं पभृत्ययोरपि सदा स्विन्दुः करेरविः | २४ब्) यदातदा गजच्छायाश्राद्धेपुण्यैरवाप्यते || यत्रैकः स्मृशति तिथि द्वयावसानं वारश्चेदवमदिनं तदुक्ता माययैः | यःस्पर्शाभवति तिथित्रयस्यचाह्नांत्रिद्युस्पृस्यपुनरिदं द्वयं च नेष्टं || आवाप्ययामस्तमुपैति सुर्यस्तिथिं मुहुर्तत्रय वाहिनीं च १ धर्मस्यकृत्येष्वखिलेषु पूर्णां वदन्तितां कालाविदः पूराणाः || इति तिथिप्रकरणं || अश्वप्रेताग्नि कुण्डः सुरभिमृगफणीपद्मसंपूर्ण कुंभाः काकोमाहिष्य शैलद्वयमपि करिणश्चित्रदोराजहंसाः १ कूर्मामूलञ्चतूलेद्वयनरमटारं चाधकं गोश्चपीठैचक्रान्त्यं वाहनानां क्रममिति कथितं सुरिभिस्तारकाणां || हस्तास्वाति मृगाश्चिनी हरिगुरु पौष्णानु राधादिति आद्रारोहिणिको राकानुमत्यावितिपौर्ण्णमास्यौ रात्रिद्युदृष्टेन्दु वशाभावेतां १ कुहुः सिनिवाल्यपिनष्टदृष्टेचन्द्रे स्मृते चासितपंचदश्यौ || प्. २५अ) दानजपहोमविधयः कुह्कांविहिताभवन्ति लक्षगुणाः १ भवतिसिनीवाल्यामपिदानादि फलंसहस्र गुणं || माघेपंचदशाकृष्ण नभस्ये च त्रयोदशी १ तृतीयामधवेशुक्ला नवम्युर्ज्जयुगादयः || अश्वयुकशुक्लनवमी द्वादश्युज्जैमधोतृतीया च १ भाद्रपदेपितृतीया श्रावणमासेत्वमावस्या || एकादशी च पौपेशुचि सितदशमीसप्तमी माघे १ वहुलाष्टमीनभस्येययाषाढी कार्तिकी तद्वत् || फाल्गुणसितपंचदशी चैत्रीज्येष्ठस्यपौर्णमासी च १ मन्यंतरादय इमाश्चतुर्दशोक्ता वुधैः पुण्याः || कृष्णपक्षेत्रयोदश्यां मघा | प्. २६अ) र्मसु १ स्वाभिधानसमकर्मसाधने कीत्तितानिसकरानि शुरिभिः || अंधकं तदनुमन्दलोचनं मध्यलोचनमतः सुरोचनं | रोहिणीप्रभृतिभं चतुर्विधं नुनमत्रगणये स्युनः पुनः || लाभोन्धकेनिकट एवहृतस्यचौरैर्द्रव्यस्यलध्विरिभकेकरभे प्रयत्नात् दुरेश्रुतिश्चिपिटभेन तु तद्धनाप्तिर्नाप्राप्तिरुत्तम विलोचनभेकदाचित् || पुनर्वसुर्मृगश्चाद्राज्येष्ठा मैत्रा करस्तथा | पुव्वाषाढोत्तराषाढौ मूलं दक्षिण चारिणः || अश्विनी भरणीस्वाति विशाखा फल्गुणी द्वयं | मघाभाद्रपदायुग्मं नवचोत्तरचारिणः || कृर्तिकारोहिणीपुष्यश्चित्राश्लेषा च रेवती | शतंधनिष्ठा श्रवणोनवमध्य प्रचारिणः || वासवोत्तरपरादि पंचके याम्यदिग्गवज्येशुभस्याथिभिः | प्. २६ब्) रोहिणी सहितमुत्तरात्रयं कीत्तयन्ति मुनयोध्रुवाह्वयं | वीजहर्मनगनाभिषेचना रामशान्तिषुहितं स्थिरेषु च || त्वाष्ट्र मैत्रशशिपुषदेवतान्यामनन्तिमूनयोमृटु न्यथा | मित्रकार्यरतिभूषणाम्वरो गीतमंगलविधानमेषु तु || अश्विनीगुरुभमर्कदैवतं साभिजिन्लघु चतुष्टयं मतं | पुण्यभूषणकलारतौषधंज्ञानशिल्पगमनेषु सिद्धिदं || मूलशक्रसिवसर्पदैवतान्युल्लपस्त्यथतिक्ष्ण संज्ञेया १ भूतयक्षनिधि मन्त्र साधनंभेववंधवधर्मर्मचात्र तु || वैष्णवत्रययुतः पुनर्वसुर्मारुतं च चरपंचकमिदंजगुर्वुधाः | शाष्यनाशविषघातवंधनोत्सादशस्त्रदहनाधिषु स्मृतं || हव्यवाहभयुतंद्विदैवतं मित्रसंज्ञेमथमिश्रकसिद्धिर्विहाय पाणिग्रमेव पुष्पः || प्. २७अ) न योगयोगं न च लग्नं नतारकाचन्द्रवलं गुरुं च | नयोगीनिराहुमथैव कालमेतानि सर्वाणिहरन्ति पुष्पे || विषमचरणधिष्णां भद्रातिथिर्यदि जायते | सुरगुरुशनिक्ष्मापुत्राणां कथं च न तु वासरे || मुनिभिरुदितः सोयं योगस्त्रिपुष्करसंज्ञेकः | त्रिगुणफलदोवृह्यैनष्टेहतेमृते च तथा || पौष्णाश्विन्योः सार्पपित्र्यर्क्षयोश्च यच्चज्येष्ठामूरयोरन्तरालं | तङ्गण्डोन्तं स्याच्चतुर्नाडिकंहि यात्राजन्मोद्वाहकालेष्वनिष्टं || नवयं च चतुर्थे च द्येकार्द्धघटिकामित | नक्षत्रतिथिराशीनां गण्डान्तं त्रिविधं स्मृतं || जातोनजीवति जनोमातुरपत्योभवेत्स्व कुलहस्ता | यदिजीवतिगण्डान्तेवहुगजतुरगोभदेद्भूयः || प्. २७ब्) मनगेहगोपनं १ प्रेतदाहभृणकाष्ठ संग्रहंशच्यकावितननं च वर्जयेत् || शिखी ३ गुण ३ रसे ६ न्द्रिया ४ नल ३ शशि १ वेद ४ गुण ३ र्तु ६ पंच ४ पक्ष २८ | विषयै ४ क १ चन्द्र १ भूता ४ र्णवा ३ ग्नि ३ रुद्रा ११ श्वि २ वसु ८ दहनाः ३१ भूत ४ शत १०० पक्ष २ वसवो ८ द्वात्रिंश ३२ च्चेति तारकामानं क्रम्शोऽश्विन्यादीनां कालस्तारा प्रमाणेन || अश्वमुखसमानरूपं योन्याकारंचनापितक्षुरवत् १ सुरगृहसदृशश्च मस्तकसदृशं मृगस्यैव || मणिनिभमौक्तिक सदृशं ह्यदयेन्दु निभं चक्राभं १ प्राकारनिभशययैव हस्ताकारं मौक्तिकाकारं || रत्ननिभं तोरणवद्वलि सदृशं मातुरुंगस्य || ग्रहेणविद्धोप्य शुभान्वितोपि विरुद्धतारोपि विलोमगोपि | करोत्यवश्यं सकलार्थमत्यर्च्यसितपुष्प सहस्रकैः || प्. २८अ) दैवज्ञोसोमवासश्च सशुक्लाम्वर पूजितः | सोमोहमिति संचिन्त्य कुर्यादेव मतन्द्रितः || जपेत् सास्रकंजप्यं श्रद्दधानः समाहितः | दद्याद्वै दक्षिणामिष्टां गण्डदोषोप शान्तये || यथासार्पं विषंघोरं मन्त्रस्मरणाद् विलीले | तथैव गणुदोषायं विधानेन विलीयते || शुद्धं चामिकरंदद्यात् ताम्रपात्रं तिलान्वितं | गणुदोषोपशान्त्यार्थं यजुर्वेदविदे शुचिः || परकृतमखिलं निहन्तिपुष्पोनखलु निहन्ति परस्तुपुष्प दोषं १ ध्रुव ममृतकरेष्टमेपिपुष्ये विहितमुपैति सदैव कर्म सिद्धिं || सिंहो यथा सव्वचतुष्पदानां तथैवपुष्पावनवानडूनां | चन्द्रेविरुद्धप्यथगोचरे वा सिद्ध्यन्तिकार्याणि कृतानि पुष्पे || गृहेण विद्धोप्यसु अतुक्तमूल संभवं परित्यजेच्च वालकं १ समाष्टकं पिताथवानतन्मुखं विलोकयेत् || प्. २८ब्) तदाघ पादके पिताद्वितीयकेजनन्पथा || धनक्षयं तृतीयकेचतुर्थं केशुभावहः || दिवाजातोपिताहन्ति रात्रौमाविनश्यति १ आत्मा च संध्या काले च परित्यागे नवालकः || प्रतिषमत्स्य पादतः फलंतदेव सार्पभे १ तदुक्तदोषशान्तये विधेयम्त्रशान्तिकं || शतौषधीमूलमृहुन्दुररत्नैः सद्वीजगभैः कल्शैः समत्रैः || कुर्याज्जनित्रीपितृवालकानां स्नानं शुखर्थीसहहोमदानैः || ताम्रपात्रं प्रकुर्वीतपलैः षोडशभिर्युतैः | अष्टाभिर्वा तुर्भिर्वा द्वाभ्यां चापि सुशोभनैः || तन्मध्ये स्थापितेशंखे नवनीतैः प्रपूरिते | राजतं चन्द्रतयः | प्. २९अ) चतस्रो विष्णुपद्यं च संक्रान्तौ द्वादश स्मृताः || मृगकर्कट संक्रान्तौ उत्तरादक्षिणायने || विषुवेद्धे तुरामेषेगोलमध्ये ततोपराः || धनुर्मीननृजुक्कन्या षडशीति विधीयते | वृषवृश्चिक कुंभेषु सिंहेविष्णुपदी तथा || कर्कटादि च धन्वन्तं ज्ञातव्य दक्षिणायने | मकरादिमिथुनान्त मूत्तरायण मेव च || कर्कटे सिंहकन्यायां तुराकीट धनुर्द्धरे | भानोः संक्रमणे नष्टे द्विराषाढो विधीयते || मृगेकुंभ धरेमीने क्रियगोनृयुगे तथा | रविसंक्रमणेनष्टे द्वियौषं कुरुते वुधः || पूर्वतोपिपरतोपि संक्रमात् पुण्यकाल घटिकास्तु षोडश | अर्द्धरात्रसमया दनरं संक्रमं परदिनं हि पुण्यदं || यद्यर्द्धरात्र एवं स्यात् संपुर्णे संक्रमेरवेः || तदादिनद्वयं भान्वितोपि विरुद्धतारोपि विलोमगोपि १ करोत्यवश्यं सकरार्थसिद्धिं विहाय पाणिग्रहमेव पुष्पः || प्. २९ब्) इति नक्षत्रपकरणं || विरुद्धसंज्ञा इहयचयोगास्तेषाम निष्टं खलुपा दमाघं १ सवैधृतिस्तुष्यतिपानामासर्वोप्यनिष्टः परिघस्य चार्द्धं || तिस्रस्तुयोगेप्रथमे सवजेव्याघातसंज्ञे नवपंच शूले १ गण्डेतिगण्डे च षडेवनाड्यः शुभेषुकार्येषु विवर्जनीयाः || इति योगप्रकरणं || दधिचन्दन सम्याख्यतोयं सिद्धार्थरोचनाः || पिण्याकचन्दनं कुर्याद्रव्यादौ कार्यसिद्धये || यस्यग्रहस्यवारेपियत्तत्कर्म प्रकीर्तितं १ तत्तस्यकालहोरायां सर्वमेव विधियते || इति वारप्रकरणं || अयनविषुवेद्वे च चतस्रः षडशी युक्ताः | प्. ३०अ) अद्वार्द्धनात्र्यः पलसप्तयुक्ता गुरौश्चतस्रः सपलाश्च शुक्रः || द्विनागमात्र्यः पलसप्तयुक्ताः शनैश्चरस्याभिदिताः स्मपुण्याः || अश्रद्धयापियद्दत्तं कुमात्रेषु च मानवैः | अकाले विहितत्सर्वे सत्यमक्षयतां व्रजेत् || घोरारवौध्वां ज्यऽमृतद्युतौ च संक्रान्तिरारे च महोदरी स्यात् १ मन्दाकिनी ज्ञेथगुरौ च मन्दामिश्राभृगौ राक्षसिकोर्क पुत्रे || उग्रक्षिप्रचरैर्मैत्र ध्रुवमिश्राख्य दारुणैः १ ऋक्षैः संक्रान्ति रर्कस्य घोराद्याः क्रमणो भवेत् || ध्वांक्षीवैश्यात् सुखयतिमहोदर्पलं चौरसार्थं घोराशुद्रानथनरप्ति नैव मन्दाकिनी च | मन्दाख्या च द्विजवरगणात् मिश्रकाख्यापशूंश्च चाण्डालानां प्रकृतिमखिलां राक्षसी संज्ञिता च || पूर्वाह्न कालेपुण्यं स्नानदानादि कर्मसु || प्. ३०ब्) वृहस्पतिः || अयनेविंशतिः पूर्वामकरे विंशति परा || वर्तमाने तुलामेषे नात्र्यम्वु उभयोदश || षडशीत्यामतितायां षष्ठीरुक्ता तु नाडिका १ पुण्यायां विष्णुपद्याञ्चप्राक् पश्चादपि षोडश || अर्द्धरात्रा दधस्तस्मिन् मध्याह्नस्योपरि क्रियाः | ऊर्द्धं संक्रमणे चोर्द्धमूदयात् प्रहरद्वयं || पुर्णेचेदर्द्धरात्रे तु यदा संक्रमते रविः | प्राहुर्द्विनद्वयं पुण्यमुलकामकर कर्कटौ || मकरकर्कटयोस्तु रात्रावपिस्व व्यस्थयैवपुण्य कालता || नक्षत्रराश्यो रविसंक्रमेस्युरर्वाक् परस्ताद् दक्षपं च नाड्यः | पुण्यास्तथेन्दोस्त्रि धरापलैयुगेकै नाडीमूनिभिः शुभोक्ता || नाड्यश्चतस्रः सफलाः कुजस्य वुधस्यत्रिंशत् पलविश्ववुध सोमयोः || प्. ३१अ) शस्यस्यजायेतेवृद्धिं गुरुणाभार्गवेन च || रविजे च कुजेवारेयदा संक्रमते रविः | दुर्भिक्षं च महाराज्यं च प्रलयं भवेत् || अयनेकोतिगुणितं लक्षं विष्णुपदी फलं | षडशीतिः सहस्रन्तु षडशीत्यां स्मृतं वुधैः || इति संक्रान्ति प्रकरणं || शिशिरपूर्व मृदुत्रयमूत्तरं ह्ययनमाहुरहश्च तदामरं १ भवति दक्षिण मन्यदृतुत्रयं निगदितारजनिमरुतां च सा || गृहप्रवेशत्रिवेश प्रतिष्ठा विवाहक्षौर व्रतवंधपूर्वं १ सौम्यायने कर्मशुभं विधेयं यङ्गर्हितं तत् खलुदक्षिणे च || मृगादिराशिद्वय भानुभोगात् पट्चर्तवः स्युशिशिरो वसन्तः | ग्रीष्मश्च वर्षाश्च शरच्चतद्वद्वेमन्त नामा कथितश्च षष्ठः || प्. ३१ब्) नृपतिन् द्विजेन्द्रान् मध्यन्दिनेचाथ विशोपराह्ने १ शूद्रा एवौ चाष्टमिते प्रदोषेपिशाचकां रात्रिचरां निशीथो || नटादिकां श्चापररात्रिकाले प्रत्यूषकाले पशुपालकांश्च १ संक्रान्तिरर्कस्य समस्तलिंगी प्रतश्च संध्या समये निहन्ति || चतुष्पदेतैतिल नागयोश्च सुप्तोरविः संक्रमणं करोति १ विद्यां चवाख्ये च गताङ्कये च सवालवाख्येवलिजेनि विष्टः || किन्तुघ्ननाम्नि शकुवपि कौलवाख्ये चार्द्धस्थितस्य खलुसंक्रमणं रवे स्यात् १ धान्यार्घवृद्धिषु भवेन् क्रमशस्त्वनिष्टमध्ये स्थितेतिमुनयः प्रवदन्ति पूर्वे || शनिभौमभानुवारे यदा संक्रमते रविः | तंसाममशुभं विद्याद्वाताग्नि नृपतत् करैः | सुभिक्षं क्षेममारोग्यं वारुणेयित्वावलं सर्वतस्माच्चन्द्र वलावलं || प्. ३२अ) तारायत्र न गण्यन्ते यत्रचन्द्र वलोत्तरः | स्वामिनापरितुष्टेपि तृत्यक्रोधोनि रथकः || कृष्णे वलवतिताराशुक्ले च वलवान शशि १ तस्मात् कार्य प्रयेन्नेन संशुद्धौ चन्द्र तारकाः || कृष्णाष्टमीदलादुर्द्धे यावच्छुक्लाष्टमी दलं | तावत्पापशशीक्षीणः ससौम्यश्च विपर्ययः || वलक्षव्यक्षादिगतेहिमांशौशुभं शुभेपक्ष मुदाहरन्ति १ सितेतरादावशुभे शुभन्तु पक्षावनिष्टौ एवतोन्यथातौ || गोचरेण नवमोद्वियीयगः पंचमोपिशुभकन्निशाकरः | वर्द्धमानतनुरिष्यते वुधैर्देवमन्त्रिसदृश फलेनसः || यात्राविवाहादि सुभक्रियासु क्रुरग्रहाहस्तगतः शशाङ्कः | वलैर्विहीनस्तु वहुप्रकारं करोतिदर्शावधिं मासमुसन्ति चान्द्रं सौरं तथा भास्करराशिभोगात् १ त्रिंशद्दिनं शावन संज्ञमाहुर्नाक्षत्रमिन्दोर्भगण च माच्च || प्. ३२ब्) विवाहादौ स्मृतः सौरायज्ञादौ शावनः स्मृतः | आभ्युदके पितृकार्यमासर्श्चन्द्रमसः स्मृतः || मधुस्तथा माधव संज्ञकश्च शुक्रः शुचिश्चाथ नभोनभस्यौ १ तथेष ऊर्ज्जश्च सहः सहस्यौ तपस्तपस्या वितिते क्रमेण || स्वनामनक्षत्र समाननाथा मासाश्चपक्षावपि देवपित्र्यौ १ उभौनिरुक्तौ खरुशुक्लकृष्णौ शुभाशुभे कर्मणितौ प्रथस्तौ || इति मासप्रकरणं || तिथिरेकगुणाप्रोक्ता वारश्चैव चतुर्गुणः | ऋक्षं षोडशशमित्या कुर्यागश्चापि शताधिकः || सहस्राधिकसुर्यस्य चन्द्रोलक्ष गुणाधिकः | वर्जपि पुशस्तफलदः शशी १ सौम्यभोगेधिमित्रेण वलिनास निरीक्षितः || प्. ३३अ) जन्मसंपद्विपक्षे मप्रत्यरी साधनै धनाः | मित्रातिमित्रगाता रानवभेदा भवन्तिताः || प्रथमा सिद्धिदा ज्ञेया द्वितीयावृद्धि कारिणी १ तृतीया मृत्युदा चैव चतुर्थीसुख संपदा || पंचमीशोकदा मृत्युः षष्ठीसर्वार्थ साधका १ सप्ताव्याधिवहुला प्रीतिसौख्याहि चाष्टमी || नवमीराज सन्मानातारा फलं प्रकिर्तितं || यादृशेरहिमनश्मि मालिनासंक्रमो भवति तीक्ष्णरोचिषः | तादृशं फलमवाप्नुयान्नरः साध्वसाध्विति वसेन शीतगोः || तारावलादिन्दुर्रथेन्दु वीर्याद्दिवाकरः संक्रममान ऊक्तः | ग्रहाश्च सर्वेपिवलेन भानोर्भवन्त्य शस्ता अपिसुप्रशस्तामाशं न चिरान्नराणां || प्. ३३ब्) पुंसवनं गृहकरणं पाणिग्रहणं तथो परयनं च १ चन्द्रात् सुप्तमभवने रविरविज कुजादिभिर्नैष्टं || पापात् सप्तगः शशीयदि भवेत्पापेनयुक्तोथ वायुन्ने नापि विपर्जयेत् सुनियतोदोषोप्ययं कथ्यते | यात्रायां विषदोगृहेषुमरणं क्षुरे च रोगोद्भवं वैधव्यं च विवाहके प्रतेपिमरणं पुंसः सशुलां गणाः || जन्मत्रि ३ षट् ६ सप्त ७ दशश्च १० लाभं ११ शशीशुभोऽभीष्ट फलपदायी १ विवर्जयेत्तच्चतु ४ रष्ट ८ रिष्फे १२ धनप्रणाशञ्चरुजादिकारी || चन्द्रः स्वमित्र भवने सुहृदीक्षितो वाभास्वन् मयुषविमली कृतदिग्मुखोवा १ या मित्रदोषमपहृत्यपरं करोति सोमः समीहितफलं खलुमानवानां || अनिष्टस्थानसंस्थेन्धता च रात्रै मिथुनकन्यकुलिलगन्धा तुला अलिचापवधिरस्य पराह्नकाले सन्ध्याघटा मकरमीन भवन्ति कुव्जे || फल || प्. ३४अ) दिवान्धलग्ने विधवा भवन्ति रात्रिन्धलग्ने धननाशताञ्च सर्वस्व नासाय वधिरस्य लग्नसन्तन्ति छपंजतिनवन्ति ज्जज्वे || विरोधम्वान्तिषेकश्च राज्ञासाहसकर्म च | धान्वाकरादि संवंधं वृषलग्नोदित च यत् || विभूषणादिककर्मकर्तव्य मिथुनोदये || वापीकूपतजगीदिवाखिं च नमोक्षणे १ पौष्टिकं कम्मयचैव सर्वं सिद्ध्यति कर्किणि || वणिक्यथादि परापंच कर्षणा नृपसेवन | परयोगश्चमेषो कृयच्च कठीरवेहित || औषधशिल्पविज्ञानं भूषणादिचर स्थितं १ ः || प्. ३४ब्) सर्वमङ्गलकार्याणि त्रिषुजन्मसु कारयेत् १ विवादश्राद्धभैषज्ययात्रा क्षौराणि वर्जयेत् || यात्रां चक्षुरकर्मा च विवर्ज्य कर्मान्यदिष्यते शेषं १ जन्मक्षेकर्मण्यपि पौष्टिकमंगल्यजय यात्रां || कृषिभवन विवाहान् यज्ञपट्टाभिषेकान् प्रवलयुवतिशयया वस्त्रगन्धानु लेपान १ विविधमपियदुक्तं सर्वकर्मप्रशस्तं न शुभफलमिहार्या जन्मभेसं शिरन्ते || यात्रायां पथिवंधनं कृषिविधौ सर्वस्वनाशो भवेत् भैषज्य मरणं तथा सुरियतंदाहो गृहारम्भने १ क्षौरेरोगसमागमो वहुविधः श्रार्द्धेर्थनासस् तथा वादेवुद्धिवी नाशनं युधिभयं प्राप्नोत्य सौजन्मभे || इति चन्द्रतारा प्रकरणं || कण्डिरख वृषरासिदिवादि तेषु कर्माण्येतानि सिद्ध्यन्ति यथोदितानि १ क्रुरग्रहालोकन योगदुष्टेस्वतेषु कर्मादितमूग्र मेव || प्. ३५अ) विलग्नहोराद्रेक्काणानवांश द्वादशांशकाः | त्रिंशांशश्चेति षड्वर्गः ससौम्यग्रहजः शुभः || वर्गेशुभेलग्नगते च सौम्येस पौष्टिकं कर्मवुधैः प्रदिष्टं १ लग्नेप्रयेन्ने पुनरुग्रवग्नेस्यात् कर्षणः क्रूरतरस्य सिद्धिः || धटमिथुनकुलीराधन्विगोमी न कन्या इहशुभभवन स्वाद्राशयः सप्तसौम्याः | अलिघटमृगसिंहाजाश्च पापास्यदत्वान् मुनिभिरभिहिता स्तेषाशयः क्रुरभावाः || सौम्याग्रतैषां न खलुप्रकृत्या योगे नसासाध्वितरं ग्रहाणां १ क्रुरोपिसैम्यः सशुभाश्रितः स्यात् सौम्या पिपापाश्रित उग्र कर्तव्याः पौष्टिकारंभाः कन्यालग्ने तु सिद्ध्यति || प्. ३५ब्) कृषिकर्मवणिकृतेवा चात्रा कर्मनुलोदपे १ प्रसिद्ध्यन्तिहि कर्माणि तु लाभाडाश्रितानि च || साहसंदाकुणोग्र च राजसे वाभिषेचन १ चौर्यकर्मस्थिरा रंभा कर्तव्यावृश्चिकोदपे || प्रस्थान पौष्टिक्रोद्वाहा संवाहन परिग्रहाः | चापलग्ने विधेयास्युश्चरकर्म च सिद्धये || क्षेत्राश्रयाण्यम्वुयात्रावंध मोक्षौ च वारिणः | दासी चतुष्पदोष्ट्रादिकर्तव्यं मकरोदये || नौचर्यादकयानञ्च ध्रुवकर्मचरं तथा १ वीजसंग्रहणोप्ती च कर्तव्यं कलशोदये || विघालं कारशिल्पादि कृष्यम्वुपशुकर्म च | यात्रोद्वाहाभिषेकाद्यं कार्यं मीनोदये वुधैः || शुद्धेषु मेषाद्युषु शुभो न शशिविलग्ने सौम्यान्वितोपि निधनं न शुभं च लग्नं || प्. ३६अ) सर्वत्रलग्ने प्रथमं प्रकल्प्य कर्तुर्वलं चान्द्रमसं ततोऽन्यत् १ वलोपपन्नेसतिशीतरश्मौ भवन्ति सर्वेवलिनो ग्रहेन्द्राः || आधारमिन्दोर्वल सूक्तमाययैराधेय मन्यङ्ग्रहजं च वीर्यं १ आधारशक्तौ परिधिष्ठिता यामाधेय वस्तुनिहि वीर्यवन्ति || अमृतकिरण वीर्याद्वीजमाश्रित्य सर्वे ददतिहि फलमेतेखचराः साध्वसाधु १ निजनिजविषये पुष्पाप्रियन्तेयतोऽमु अलमिहमनसैवा धिष्ठितानीन्द्रियाणि || येऽङ्गालग्नालग्नस्योदितास्तेषुतिष्ठन् धत्तेलग्नोस्थं फलं खेचरेन्द्रः | योऽतिक्रान्तस्तानभवेत् सद्वितीयः शेषस्थानेष्वेव मेव प्रकल्पां || गृवा || ????एलस्मिनयदि केन्द्रयदिसौम्यग्रहो नास्ति १ यात्रायां जन्मनाथवा कर्माणि न तच्छुभं प्राहुराचार्यः || प्. ३६ब्) ग्रहासन्नाव लोकात्यां राशेर्भावोऽनु वर्तते १ ग्रहोऽनुवर्तते १ ग्रहोऽथतद्विहीनो सौस्वभावमुपसर्पति || आदौहि संपुर्ण फलप्रदस्यान् मध्ये पुनर्मध्यफलं विलग्नो | अतीवतुच्छं फलसमस्यचान्ते विनिश्चयोयं विदुषामभिष्टः || सक्रुरेक्रूरवर्गस्थे चन्द्रेवलिनिवोधने | रिष्टयोगेषु कर्तव्यो ह्यहिचारोरिनं धने || व्ययनैधन संशुद्धौ सद्दृष्टोप च योदये | सर्वारंभेषु संसिद्धिश्चन्द्रेचापयसं स्थिते || शक्तिशालिनिसितेसशीत गौदुर्वलैर सितभौम भास्करैः || आश्रिते शशिनिवारिजोदयं लग्नवर्तिनि गुरौकृषिक्रिया || प्रायः शुभान शुभदानिधन व्ययस्था धर्मान्त्यधीनी धनकेन्द्रगताश्च यायाः | सर्वाथसिद्धि हाध्विलोकाग्रह लोकलोकाः क्रमोत्क्रमाल्लग्नप्रमणे माहुः || ??? लग्न १ अजधनु मृगकन्यो आदिपादाभुजंगः १ वृषभ ऋषकुलीरावृश्चेकान्त वराहः हरिघटतुलयुग्मं मध्यमं मृध्रसंग्यो || प्. ३७अ) न तिथिं न च नक्षत्रं न वारं नैव गोचरं | लग्नमेव प्रणंस्यन्तियवनासत्य वादिअनः || इति लग्नप्रकरणं || सर्वेग्रहैकादशगः प्रशस्तेत्रिषड्दशेष्वर्कत्रिषट् कुजार्की १ त्रिषट् दशेजन्म च सप्तचन्द्रेतृगौगते सप्तदशारिवज्यं त्रिकोणसप्तद्वयदेव पूज्याद्विषड् दशाष्टौ शशिजे चतुर्थः | न विद्यते चान्यगृहेयदि स्यात् ज्ञेयं शुभस्थोपिग्रहा भवन्ति || पञ्चद्विद्वादशारन्ध्रैर्भिघतेर विनार्कजः | शराङ्काद्विद्वयान्त्यष्टौ विवुधेभिघते शशी || द्वादशपंचरर्ध्रञ्च व्यर्कविद्वो कुजार्कजौ | शरण्यं काष्टमघन्तं विचन्द्रेभिद्यते वुधः || दशाहं हृहार्द्धञ्च तथा त्रिभागोनवां शकश्च द्विदशांशकश्च १ त्रिंशाशकश्चेति जगादवर्गावर्गोवलं यस्य यथोत्तरश्च || प्. ३७ब्) निधनं निवनविलग्नेवित्तनाशोविनाशगेहिमगौ १ पापग्रहे तु निधनेऽनेकविधव्या धिवेधव्यं || समस्तगुण संपदान खलुलध्विरल्पैर्दिनैगुण प्रचूरताततो वहुमता च दोषाऽल्पता १ अभूरिगुण संचये प्रभवतीह दोषोऽल्पकाऽत्युदर्विषि हुताशने सलिलविन्दुरेको यथा || एकोपिहन्ति गुणलक्षमपीहदोषः काश्चिल्परोयदिगुणोस्तिनतद्विरोधी १ मद्यस्य विन्दुरपि पावनपगव्य संपुर्णमत्रकलशं मलिनी करोति || सप्तैकनेत्रं च नवाध्विनेत्रं त्रिशून्यलोकां भुवनाध्विलोकाग्रभौम सूर्यौ प्रवेशौ तु गुरुशुकौ च मध्यगौ | प्. ३८अ) निर्गमौशनिचन्द्रौ तु वुधः सर्वफलप्रदः || यस्ययस्य च राशिस्तु भागभोगश्च कुर्वते | तस्यतस्यं फलं दद्युर्ग्रहा वक्रादि चारागाः || क्रादिचारोप गते ग्रहेन्द्रा यत्रस्थितातस्य फलं विदद्युः | अनिष्टमिष्टं नियतं नराणां भौमादयोयानविवाह सुतौ || रविशुद्धो गृहकरणं रविगुरुशुद्धो व्रतोद्वाहौ १ क्षौरस्तारापि श्रुद्ध्येते शेषाश्चन्द्रशतः कार्यं || रविर्नृपविलोकने ऽमरगुरुर्विवाहोत् सवेरणेधरणि नन्दनोभृगुसुतः प्रयाणेवली १ शंनिश्चखलदिक्षणे निखिलशास्तेवौधे वुधः शशिसकलकर्मसु ध्रुवमुदाहृतः सुरिभिः || रविरशुभराशिस्थः शुभराष्टाद्वित्रयान्त्यश्च ग्रहेणगुरु भिद्यते | प्. ३८ब्) पक्षद्वादशवेदञ्च त्यक्तस्थोभिद्यते भृगु || शुभगतफलदेयं खेचरेणैव सिद्धौयदिग्रह इविभदंसत्फलन्तन्नयाति १ रुपुगृहमपिचास्तं नीचसंस्थेजदिस्यान् मुनि १ भिः कथितमेव निष्फलं खेचराणां || एभिर्विद्धेविद्धान्विफलाः स्युर्गोचराणां ग्रहाः सव्वे | विपरीतभेदेविद्धाः पापापिशोभनो ज्ञेयः || असत्फलं सौम्यनिरीक्षितोयः शुभप्रदश्चाप्य शुभेक्षितश्च | तौनिः फलौ द्वावपि खेचरेन्द्रीयः शत्रुणास्वेन विलोकितश्च || विकालचर्या मृगयातसाहसं सुदुरयानं गजवाजि वाहनं | गृहेपरेषां गमनञ्च वर्जयेद्गृहेषु राजाभिघम स्थितेत्दिह || प्. ३९अ) कुंकुमैरुशीरयष्टी मधुपद्म कान्वितैः || शतप्रपुष्पैर्विषमस्थिते रवौशुभावहं स्नान मुदाहृतं वुधैः || पञ्चगव्यगजदान विमिश्रैः शंखशुक्तिकुमुद स्फटिकैश्च १ शीतरश्मि कृतवैकृतिहन्ति स्नानदेतदुदितं नृपतीनां || विल्वचन्दनवलारुण पुष्पैर्हिङ्गुलूकफलिनी वकुलैश्च १ स्नान भिरिहमांसयुताभि भौमदोष विनिवारण माहुः || गोमयाक्षतफलैः सरोचनैः क्षौद्रशुक्ति एवमूल हेमभिः | स्नानमूक्तमिदमंत्र भूतृतां वोधनाशुभरि नाशनं वुधैः || मालती कुसुमशुभ्रशर्षपैः पल्लवैश्चमदयन्तिको भवैः | मिश्रमंवु मधुकेन च स्फुटं वैकृतं गुरुकृतं निकृन्तति || एलया च गिलया समन्वितैर्वारिभिः सफशिंग मिष्यति १ त्यक्ता त्रयोदशाहानि शेषं भद्रकमादिशेत् || प्. ३९ब्) भौमः पञ्चदशानिमा समत्यधिकं वुधः || अष्टौ मासाश्च वागीशो दिनमेकं निशाकरः | मन्दो मासौत्तरं वर्षपातः पादोनवत् सरः || यावदत्युदितस्थिष्ठेत्तावद् दद्यात् फलं शिखी || धार्यं तुष्ट्यौ विद्रुमं भौमवान्या रौप्यं शुक्रेन्द्वोश्च हेमेन्दुजस्य | मुक्तासुरेर्लोहमर्कात्मजस्य राजावर्तः कीर्तितः शेषयोश्च || माणिक्यं तरणेः सुजात्यममलं मूक्ताफलं शीतगोर्माहेयस्य च विद्रुवं मरकतं सौम्यस्यगार सतं | देवेज्यस्य च पुष्परागमसुरामात्यस्य वजंशनेर्नीलं निर्मलमन्ययोश्च गदितेगोमेदवै दुर्यके || मनः शिलैलासुरदाचिताः प्रादेशमात्रः शुभाः || प्. ४०अ) सिद्धार्थं विगुणेरवौश शधरेरोध्रं हरिद्रां कुजेमूस्तं सोमसुते तथेन्द्रशचिवएमांसी मूशीलं भृगौ | मार्तण्डौ फलिनीवंचासुररिधौधान्यं च धूमध्वजेआयुः श्रीशुभवृद्धि वौधितमनाः स्नाने सदा याजयेत् || धेनुः शखोऽरुणरुचिवृषः काञ्चनं पीतवस्त्रं श्चेतश्चाश्वः सुरभिरसिता कृष्णलोहं महाजः | सुर्यादीनां मुनिभिरुदिता दक्षिणास्तु ग्रहाणां स्नानैर्दानैर्हवन विधिभिस्तत्रतुष्यन्ति यस्मात् || इति ग्रहप्रकरणं || अथ भावफलं || सवितरितनुसं स्थेशैशवे व्याधियुक्तो नयनगदसुदुःखीनी च सेवानु रक्तः | नभवतिगृहमेधीदैन्य युक्तो मनुष्यो भ्रमतिविकलमूलमूल कुंकुमैः | प्. ४०ब्) स्नानतोभृगुसुतोप पादितं दुःखमेति विलयं न संशयः || असिततिलाञ्च नलोध्रवलाभिः शतकुसुमाघनलाज युताभिः | रवितनयेकथितं विषमस्थेदुरित हृदाप्लवनं मूनिमुख्यैः || शतौषधैर्यान्ति गदाविनाशं यथा यथा दुःख भयानि यन्त्रैः | तथोदित स्नानविधानतोपि ग्रहाऽशुभं नाश मुपैत्यवर्ण्य || कुष्टं मांसीहरिद्रा च मूलाशैलेय चंपकौ | वचाकर्चुरमुस्तैलाः सर्वाषधिक मुच्यते || अर्काद्व्राह्म्य महीरुहास्खदिरतोऽपा मार्गतः पिप्पलादाद्रोदुं वरशाखितोप्यथशमीदुर्वा कुशेत्यः क्रमात् १ सुर्यादिग्रहमण्डलस्य समिधो होमायकार्यं वुधैः सुस्निग्धाः शरलास्त्वचा विनिजनयति सुतमेकं चार्थगेहस्त शूरे च पलमति विलासी क्रूरकर्म कुचेलः || ५ || प्. ४१अ) अतिगृहणतभानौ योगशीलोमतिज्ञो निजकुलहितकारी ज्ञातिवर्ग प्रमोदी | कृशतनुगृहमेधी चारुमुर्तिर्विलासी भवतिरिपुजेता कर्मपूज्यो दृढांगः || ६ || तुरगभवनसंस्थे भास्करस्त्रीविलासी प्रभवतिसुखभागी चञ्चुलः पापशीलः | उदशमशरीरो नातिदीर्घानह्रस्वः कपिलनयनरूपः पिङ्गकेशीकुमूर्तिः || ७ || निधनगतदिनेशेचञ्चुलस्त्यागशीलोभिषजजनसुसेवि सर्वदारोग युक्तः | वितथवहुलभाषी भाग्यमानो विशीलो रतिरहित कुचेलोनी च सेवीप्रवासी || ८ || ग्रहगतदिननाथो सत्यवादीत्यिः पुत्रपत्नी विहीनः || १|| प्. ४१ब्) धनगतदिननाथे पुत्रदानैर्विहीनः कृशतनुरति दीनोरक्त नेत्रः कुचेषः | भवतिनधनयुक्तो लोहतास्रेणसत्यं नभवतिगृहवासी मानवोदुःख भागी || २ || सहजभवनसंस्थे भास्करेभातृनाशी प्रियजनहितकारी पुत्रपाराभियुक्तः | एवति च गुणयुक्तो धैर्ययुक्तः सहिष्णुर्विपुल धन विहारीमागरीप्रीति कारी || ३ || विविधधनविहारीवंधु संस्थेदिनेशे भवति च मृदुचेतागीतवाद्यानुरक्तः | समरशिरसियुद्धे नास्तिभंगः कथं चित्प्रचुरधनकलत्री पार्थिवानां प्रियश्च || ४ || तनयगतविनेशेशैशवेदुःखभागी न भवति धनभागी यौवने व्याधियुक्तः | प्. ४२अ) सेशंकः || इति रविफलं || तनुगतकुमुदेशे वित्तपूर्णः सुशीलोवहुतरजनभागी वीर्ययुक्तः सुदेही | भवति चयदिनीचश्चन्द्रमाः पापगोवाजडमतिरतिदीनः स्यात्तदा वित्तहीनः || १ || धनगतहरिणाङ्के त्यागशीलोमतिज्ञो निधिरिवधनपूर्णश्चञ्चलात्मा सुहृष्टः || जनयतिवहुसौख्यं कीर्तिगीली सहिषुर्मुख कमलविकाशी चन्द्रमातुल्य रूपः || २ || शशिनिसहजसंस्थे पापगेहे च सत्यं न भवति वहुभागीभार्तृहन्ताति मूर्खः | भवति च सुखभागी सौम्यगेरात्रि नाथ सकलगुणनिधानः काव्यशास्त्रं विनोदी || ३ || वहुतररसपूर्णा रात्रिनाथे चतुर्थप्रियजनहितकारी योषितां प्रीतिकासुं केशी कुलजनहितकारी देव विप्रानुरक्तः | प्. ४२ब्) प्रथमवयवसि रोगी यौवनस्थैर्ययुक्तो वहुतरधनभागी दीर्घजीवी सुमुर्तिः || ९ || दशमभवनसंस्थेतीव्रभानौ मनुष्या वहुतरसुखभोगी दानशीलोभिमानी | मृदुशुचिलघुभुक्ते नृत्यगीतानुरागी न रपतिरिवपूज्यः शेषकारी च रोगी || १० || वहुतरधनभागी चायसंस्थेदिनेशेन रपतिगृहसेवी भोगहीनो गुणज्ञः | कृशतनुरतियुक्तः कामिनी वित्तहारी भवति चलचित्तोज्ञातिवर्ग प्रमोदी || ११ || जडमतिरतिकामीचान्ययोषिद्विलासी विहगगणविघाती दुष्टचेतः कुमूर्तिः | न भवति धनयुक्तो द्वादशस्थेदिनेशे कथकजनविरोधी जंघरोगी निधनमचिरकाल पापगेहीदकरुगतक भृगुगुरुगेही सौम्यगेही च पूर्णोजनयति वहुदुःखं काशपित्तादिरोगाय दिननवम एवनसंस्थे शीतरश्मौ प्रपूर्णा वहुतरधनभाषी कामिनी प्रीतिकारी | प्. ४३अ) न रितिधनभागी क्षीणभेनिचगेवा विमलपथनिरोधी निर्धनो मूढचैतः || ९ || वहुतरधनभाषी कर्मसंस्थेहिमांशौ विविधगुणनिधानः पुत्रदानाभि पुर्णः | रिपुकुटिलगृहस्थे काशरोगी कृशांगः पितृयुवतिधनाढ्यः कर्महीनो मनुष्यः || १० || चहतरसुखभागी चायसंस्थे शशाङ्गप्रचुरसुतसमतो दारभृत्यादि युक्तः | शशिनिकृशशरीरेनी च पापानिसंस्थे न भवति सुखभागीरी | प्. ४३ब्) सततमिहहिरोगी मत्स्यमांसातिलोभी जगदुरगसमेतैः क्रिडतेहर्म्य पृष्ठे || ४ || यगत शशांकेवित्तपूर्णः सुखीस्याद्वहुतरधनयोक्तो रम्यनारी समेतः | यदि भवतिशशाङ्कः क्षीणपापारिगेहि हरतिसुख समूहं पंचसंस्थो न राणां || ५ || रिपुगृहगशशांकः क्षीणनीचारिगेहीन भवति सुखदायी व्याधिदुःखस्य दाता | यदिगृहनिजतुङ्गापूर्णदेहः शशांको वहुतरसुखदाता स्यात्तरः रानवानां || ६ || विमलवपुषिचन्द्रे सप्तमस्थे मनज्ञोरुचिर युवति नाथः काञ्चनाढ्यः | कृदीशशिनिकृश शरीरे पापगेपापदृष्टे न भवति सुखभाषी रोहिणी स्त्रीपतिः || २ || सह || निधनभवनसंस्थः शीतरश्मिर्नराणां तनुसुखभागी तुंगभौमे विलासी १ धनसुखपरिहीनोनीचगे शत्रुगेहे भवतिसकलपूर्णामन्दिरे कुत्सिते च || ३ || प्. ४४अ) जत्रमतिरतिदीने वन्धुसंस्थे च भौमेन भवति कुलभार्या वन्धुहीनोति दुःखी || भवतिमशकदेशे नीचसेवानुरक्तः परवसुधनदारेलध्व चित्तोल्पभोगी || ४ || तनयभवणसंस्थे भूमिपुत्रोमनुष्यो भवति नयनहीनो वित्तहीनोऽतिदुःखी | यदिग्रहनिजेतुंगे वर्तते भूमिपुत्रः कृतकमलि न चित्तं पुत्रमेकं ददाति || ५ || रिपुगृहगतभौमे संगरेमृत्युभागी सुतधनपरिपूर्णं स्थुं गगेसौम्यभागी | रिपुगणपरिहृष्टे नीचगेक्षोणिपुत्रे भवति विकलमुव्याधितो मूढ चैताः || ११ || प्. ४४ब्) भ्वति शशिनिभुंक्तेरिष्फसंस्थे धनाढ्यो विपुलमवनि नाथः पुत्रदानादि युक्तः | कृशवपुषिशशांकरी च पापारि संस्थे कृशतनुसुखभागी नीच संगीस रोगी || १२ || इति चन्द्रफलं || उदरदशनरोगी शैशवेलग्न भौमेपिशुनमति हृशाङ्गः श्लेष्मकृत् कुष्ठरोगी | भवति चापरचित्तोनीचमेधी कुचेलः सकलसुखविहीनः सर्वपापाप शीलः || १ || धनगतपृथिवीजेधा तु वादिप्रवासी ऋणधनकृतचित्तो द्युतकारः सहिष्णुः | कृषिकरणसमर्थो विक्रमेलध्ववित्तः कृशतनुसुखभागी मानवः सर्वदैव || २ || सहजभवणसंस्थे भूमिजेत्रातृहन्ता कृशयुक्तोधृतिकरवलयुक्तः पुण्यकामार्थ लोही || ११ || प्. ४५अ) परधनहरणेच्छः सर्वदाञ्च लाक्षश्चपलगत विहारीहास्ययुक्तः प्रचण्डः | भवति न सुखभागी द्वादशस्थे च भौमेपरयुवति विलासी सान्धिकः कर्म शूरः || इति कुजफलं || तनुगतशशिपुत्रे कान्तिदेहातिहृष्टो विपुलमति सुशीलः पण्डितस् स्याशशीलः | सितमृदुशुचिभोषी सत्यचादी विलासी कुलजनहितकारी नागरी प्रीतिकारी || १ || धनगतशशिसूनौ सत्यवादी विलासीवसुतरवसुभागी सर्वकाल प्रवासी | भवति च पितृभक्तः सुन्दरः पापभार्या मृदुतनुखररोमादार्घ देशोति गौरः || २ || वहुतरधनपूर्णाभा तृहन्ता च पापो वहुतरवुसुपत्नी पुर्णगेहेश्च तुंगे | तरलमतिसलर्जक्षीणजंघः कृशांगः शिशुवयसिचारोगी भ्रातृसंस्थे शशीजे || ३ || सुजनमन्दिरगे शशिनन्दने सुतकलत्रयुतः सुखभाजनः | विकचपंकजचानुमुखः कविः सुरगुरुद्विजभक्तिमतिः शुभः || ४ || सुतनिकेतन वर्तिशर्तिः कुत्सितः क्रुरकर्मा || ६ || प्. ४५ब्) मुनिगृहगतभौमनी च संस्थारिगेही युवतिरमणदुःखं यच्छते मानवानां १ निजमकरगृहस्थेशाल्यपत्नी च दत्ते चपलमति विरुपांपापशीलां विशालां || ७ || निधनभवनसंस्थे मंगलेक्षीणनीचे व्रजतिनिधनभावं नीचमध्येमनुष्यः | खरतरकफहिक्का सातिसारैश्चतोगैः करपदगददीमोमृत्युलोकं प्रयाति || ८ || नवमसवनसंस्थेक्षाणि पुत्रे तु रोगीनयनक च शरीरैः पिङ्गलः सर्वकाये | वहुजलधनपूर्णा भाग्यहीनः कुचेलोविमलजनसुसे विस्वल्पविद्यानु रक्तः || ९ || दशमगतहीजेदाम्भिकः कोषहीनो रुपुकुलभयकारी कामिनी चित्तहारी १ जठरसमशरीरो भूमिजीवी प्रकोपि द्विजगुरुसुरक्तोनातिदीर्घो न खर्वः || १० || सुरजनहितकारी चापसंस्थेषुभौमेनृप इवगृहमेधी पण्डितः कोपपूर्वः | भवति चय १ दितुंगे लोकसौभाग्यकारित्वं रुष्णगे देवता गुरौ | प्. ४६अ) वुधभार्गयोश्चापि गुरुवत् कथितं फलं | इति वुधफलं || कविः सुगीतः प्रियदर्शनः शुचिर्दाता च भोक्तो नृपपूजितः सुखी | देवद्विजाराधनतत् परोधनी भवेन्नरादेव गुरौ तनुस्थे || १ || लक्ष्म्या प्रमुदितोनित्यं गंधमाल्यप्रियः सदा | मुक्तारन्नमणीभ्यां च धनस्थे देवता गुरौ || २ || सहजमन्दिरगे च वृहस्पतौ भवति भातृयुतार्थ समन्वितः | कवणतामनुगच्छति कुत्सितोधनयुतोऽपिहदाव सुहीनवत् || ३ || एवतिवंधुगतेजनवल्लभः सुरगुरौ सुहृदोरसि संस्थिते | विविधमाल्यवरांगनक्रीडकः कनकरत्नमयेन गृहः सुखी || ४ || प्रचुरपुत्रकलगुसैमन्वितः सुरगुरौ गुरगेहगते नरः | विपुलशास्त्रमतिः सुखभाजनं भवति सर्वजन प्रियदर्शनः || ५ || करिहयैः कृतसंगरसागरे जयति शत्रुकुलं रिपुगेगुरौ | रिपुगृहेयदिवक्रगतो गुरुरिपुकुलाद्भयमातनुते तदा || ६ || युवतिमन्दिरगः सुरनायको नयति भूपतितुल्यसुखं धनं | प्. ४६ब्) शांकजे रिपुवलोभयदोयदि वक्रगः | यदि च पुण्यगृहे शुभवीक्षिते रिपुकुलं विनिहन्ति शुभप्रदः || ५ || रिपुगते च वुधेभवतिस्फुटं विकलमुर्तिधरोवल वर्जितैः | परकलत्रधनेन च वित्तवा नव्यसनकोटिरतः कुतुकः सरा || ६ || तुरगेहरिणांकजे भवतिचञ्चलवन्ध्यपतिः क्षितौ | विदुलवंशभवः प्रमदापतिः सचभवेच्छुभगे शशि वंशजे || ७ || निधनवेश्मनिसेत्ययुतः शुभोनिधनदोवरतीर्थ जलेमलः | यदि च पापयुतो रिपुगेहगेवदनकण्ठदगेन च रत्यधः || ८ || नवमसौम्यगृहेशशिनन्दनेधनकलत्र सुतेन समन्वितेः | भवतिपापगृहेविपथस्थितः श्रुतिविनन्दकरः शशिजाग्रयी || ९ || गुरुजने न हितेमिरतोनरो वहुधनोदशमेशशि नन्दने | निजभुजार्जितभुंग तु रंगमैर्वहुविधेर्नयनेमित भाषकः || १० || कपटवुद्धिरतः कृपणः कृशोवहुधनः प्रमदाजन वल्लभः | रुचिरनीलवपुः वृथुलोचनो भवतिचायगतेशशि नन्दने || ११ || उचितव्यय नीतोगीत तत्परः | प्. ४७अ) काव्यशास्त्रविनोदी च धार्मिकोलग्नगे भृगौ || १ || विद्यार्जित धनोनित्यं स्त्रीधनैर्धनवानपि | रजतस्यभवेत् क्रोधा द्वितीयेभृगु नन्दने || २ || सहजमन्दिरवर्तिनिभार्गवे प्रचुरभातृयुतोभगिनी युतः | भवतिलोचन रोग समाकुलोधनयुतश्च कृपणः सदाखरः || ३ || एवतिवन्धुगतेभृगुजेनरो वहुकरत्रसुतेन समावृतः | समरमतेसुखमध्यगृहे वरोवरविलासिविलास समन्वितः || ४ || तनयमन्दिरगेभृगुनन्दने तनुसुतोदुहितावर पूजितः | वहुधनोगुणवान् वरनायको भवति चारुविलावति प्रियः || ५ || अस्तंगतोऽपिशुक्रः करातिवैरं कलहां च रोगान् | तुंगस्थितोमित्रगृहस्थितो वाजयं सदा यच्छति शत्रुसंस्थेः || ६ || युवतिमन्दिरगे च सितेजनो वहुसुतेनधनेन समन्वितः | विमलवंशभवप्रमदापतिर् भवति अमृतराशिसमान वचः सुधीर्भवति चारुमुखः प्रमदाप्रियः || ७ || प्. ४७ब्) विमलतीर्थवरे च वृहस्पतिर्निधनताम धनस्थिरतां सदा | धनकलत्रविहीनकृणः सदा भवति योगपथेनिपतः सदा || ८ || सुरगुरौनवमे मनुजोत्तमो भवति भूपतिधरो शुचिः | विविधकाव्यकथापरिसुचकः प्रथितकीर्तिधरः प्रमदा प्रियः || ९ || दशममन्दिरगे च वृहस्पतौ तु रगरत्नविभूषित मन्दिरः | जयतिनीतिगुणैर्वुधसत्तमः परवरांगनिर्जित धार्मिकः || १० || व्रजतिभूमिपतेः समतां धनैर्निजकुलस्य विकाशकरः सदा | सकलधर्मरतः सदान्विता भवति चायगते सुरजायेके || ११ || शिशुदशासुभवतु रोगवान चितवादनपरां मुख एवसः | कुलदनेन सदाकुलदाम्भिका भवति रिष्फगते च वृहस्पतौ || १२ || इति गुरुफलं || वाचालः शिल्पवच्छिल्पी विकाशेकर्मज्वरोवाभगतः सदैव || १ || प्. ४८अ) काष्ठां गारकलोहानां धनसंचय कारकः | नीचविद्यान्रक्तश्च दीनोशौनिर्द्धन स्थिते || २ || भ्रातुर्नाशं कुरुते शनिभिगेन्याः स्थितश्च सहजेपि | कुरुतेभूपतिसदृशं नानासुखभाजनं पुरुषं || ३ || वन्धुस्थितो भानुसुतो नराणां करोति वन्धोनि धनं च रोगं | स्त्रीतृत्यपुत्रेणविनाहृतं च ग्रामान्तवासं प्रददाति वक्रः || ४ || शनैश्चरेपंचमशत्रुगेहे पुत्रार्थहीनो भवतिहदुःखी | तुंगेनिजेमित्रगृहे च पङ्गौपुत्रैक भागीभवतीति कश्चित् || ५ || नीचेरिषौनि च जनेभयं च षष्ठे शनिर्यच्छति मानवां | अन्यत्रशत्रुन विनिहन्ति तुङ्गापुण्डार्थकामं यतनां ददाति || ६ || सर्वार्थनाशा विनिहन्तिनारीं शनैश्चरः सप्तम मन्दिरस्थः | दत्तेपुनर्भुमूखरां च भार्यां तुंगेगते सौम्यगृहे कुरुपां || ७ || शनैश्चरे चाष्टमगेमनुष्यो देशान्तरे तिष्ठतिदुःखभाचारुवपुर्मुदितः सुखी || प्. ४८ब्) निधनसम्वलिते भृगुजेजनो विमलधर्मवतोनृप सेचकः | भवतिमांसलयः पृथुलोचनोनिधनमेतिहितीर्थ वरेषु च || ८ || विमलतिर्थपत्रवपुः सुखीसुरवरद्विजवृन्दरान् शुचिः | निजवलार्जितभाग्न्य महोत्सवा भवति धर्मगतेभृगुजे नरः || ९ || दशममन्दिरगे भृगुवंशजेरुधिरवन्धुयुतः सचरोगवान् | वनगतोऽपि च राज्यसुखं स सुन्दरवेश समन्वितः || १० || निजगृहे भृगुनन्दसंस्थिते वरगुणीसहितोनियत व्रतः | मदनतुल्यवपुः सुखभाजनं भवति हास्यरतः प्रियदर्शनः || ११ || सनियतं व्ययवर्तिनिभार्गवे भवतिरोगयुतः प्रथमे नरः | तदनुदम्भपरायचेतनः कृशधरोमलिनः सदा || इति शुक्रफलं || कण्डतिदुर्नामगणपवृद्धिर्लग्नेशनौस्यात् सततं नराणां | हीनाधिकोवंशधमः प्रदे प्. ४९, ५० ??? प्. ५१अ) क्षिरुग्जठररोगकृत् सप्तमेक्षरत्क्षतजरुक्षितः क्षपितवित्तमानोष्टमे | कुजेनवम संस्थिते परिभवार्थनाशादिभिर्विलम्वितगतिर्भवत्य वलदेहधा तुक्लमैः || दशमगृहगतेसमं महिजेविविधधनाप्तिरुपान्त्यगे जयश्च | जनपदमुपरिस्थितश्च भुक्तेवनमिवषच्चरणः सुपुष्पिताग्रं || नानाव्ययेद्वादशगे महीसुते संतप्यतेनर्थ शतैश्च मानवः | स्त्रीकोपवित्तश्च मनेत्रवेदनैयोपीन्द्रवं गोपिजनेन गर्वितः || इति कुजचारः || दुष्टवाक्यपुशुनाहितभेदेर्वन्धनैः सकलहैश्चहृतत्वः | जन्मगेशशिसुतेपाथिगच्छन् स्वागतेपि कुशलं न शृनोति || परिभवोधनेगते धनलध्विः सहजगेशशिसुतेसु हृदाप्तिधनृपति शत्रुभय संकिननो करोति च सव्ययान् || ३ || प्. ५१ब्) चन्द्रचार || कुजेविघातः प्रथमेद्वितीयेन रेन्द्रपीडाकरहारि दोषैधाकृषश्चवित्तानल चौररोगैरुपेन्द्रवज्रपतिमोपियः स्यात् || तृतीयगश्चौरकुमारकेभ्योभौमः सकाशात् फलमा ददति | प्रदीप्तिमाज्ञा धनमौर्णिकानिधात्वा कराक्षनिकरा पराणि || एवतिधनणिजे च चतुर्थगे ज्वरजठरगदासृगुरुवः कुपुरुषजनिताच्च संगमान् प्रसभमपिकरोति चा शुभं || रिपुगदकोपभयानि पंचसेतदयकृताश्च शुचोमही सुते | द्युतिरपिनास्यचिरं भवत् स्थिरोशिरसिकयेरिव मालती कृता || रिपुभयकलहैर्विवर्जितः सकनकविद्रुमताम्र कागः | रिपुभवनगतमहीसुते किमपरवक्त्र विकारिवीज्यते || कलत्रकलार्यविघाताच्च तृतीयेऽनेकैः क्लेशैर्वन्धुजनोन्थैश्चतुर्थे | प्. ५२अ) जीवेशान्तिः पीत्रितोवित्तश्च स विन्देनैवग्रामेणापिवनमत्तम युरे || जनयति च तनयभवनमूपगतः परिजनेशुभसुतकरितुरगवृषान् सकनकपुरगृहयुवति वसनकृत् मणिगुणनिकरकृदपिवुध गुरुः || न सखी वदनं तिलकोज्वलं न च वनं शिखकोकिलनादितं | हरिणप्लुतसाव विचित्रितं रुपुगतेमनसोनसुखं गुरौ || त्रिदशगुरुशयनरतिभोग्यं धनमशनं कुसुमान्युप राज्यं || जनयतिसप्तमराशिमूपेता ललितपदां च गिरिधिषणां च || वन्धं व्याधिं चाष्टमेशोकमूग्रं मार्गक्लेशान् मृत्युतुल्याश्च रोगान् | नैपुन्याज्ञा पुत्रधर्मार्थसिद्धिर्धर्म जीवेशालिनीनाञ्चतातचित्ता द्रुतयपदं व्रजतिदुश्चरितेश्वे || प्. ५२ब्) चतुर्थगे स्वजनकुटुंववृधयो धनागमो भवति च शीतरश्मिजे | सुतस्थितेतनयकलत्रविग्रहोनि सेवते न च रुचिरामपि स्त्रियं || शौभाग्यं विजयमथोन्नतिञ्च षष्ठेवैवर्णां कलहमतीम सप्तमोज्ञः | मृत्युस्थेजयसुतवस्त्रवित्तलाभान्नैपुण्यं भवतिमितं प्रहर्षणीयं || विघ्नकरोनवमः शशिपुत्रः कर्मगतोरिपुहा धनदश्च | स प्रमदं शयनं च विधत्तेतङ्गृहदोधकथा स्तरणञ्च || धनसुतसुखयोषिन् मित्रवाक्याप्ति तुष्टिस्तुहिन किरणपुत्रेलाभगेमिष्ट वाक्यं || रिपुपरिभवरागः पीत्रितो द्वादशस्थे न भवति धनभोक्ता मालिनीयोग सौख्यं || ६ || इति वुधवाअर || जीवेजन्मन्यपगतधनधीः स्थानभ्रंसात्काष्टमे भवनपरिच्छद प्रदोलक्ष्मी वति मुपणयतिस्त्रियं च सः || प्. ५३अ) नवमे तु धर्मवनिता सुखभाग्भृगुजेर्थवस्त्र निचयश्च भवेत् | दशमोयमान कलहानियमात् प्रमिताक्षराण्यपि वदल्लभते || उपान्त्यगोभृगुसुतः सुहृद्धनान्न गन्धदः | धनां वलांगमोत्यगे स्थिरवस्तुनाम् वरागमः || इति शुक्रचार || प्रथेमेरविजेविषवह्निहतः स्वजनैर्वियुतः कृतवंधु वधः | परदेशमूपेतिः सुहृभवनेनिसुखार्थसुतोटनदत्त मुखः || चारवसा द्वितीये गृहगेदिनकरतनये रूपसुखाय वर्जितस्तनुर्विगतमद वलः | अन्यगुणैहृतंवसूचयं तदपिखलुभवत्यस्थिरं वंशयप्रयपतितं नवहु न च चिरं || सुर्येसुते तृतीयेगृहगेधनानि लभतेदशैः परिच्छदोष्ट्रमहिषाश्च कुंजनखरान् | सद्मविभूतिसौख्यमितं गदव्युपरमं भीरुरपिप्रशान्त्यश्च रुपुञ्चधीन ललिते || चतुर्थं गृहंभं | द्वादशेध्वनिविलोमदुःखभाग याति यद्यपि नरोनथोद्वतः || ८ || इति गुरुचारः || प्रथमगृहोय गोभृगुसुतः स्मरोपकरणे सुरभिमनोज्ञ गंधदुसुमाम्वरैरुपचयं | शयनगृहाशनासन सुखानि चापि कुरुतेसमद विलासिनी मुखसरोजषट् चरणती || शुक्रेद्वितीयगृहगे प्रसवार्थधान्यभूपालसंति दुटुंव हितान्यवाप्य | संसेवते कुसुमरत्न विभूतितश्चकामं वसन्ततिलकोज्वल मूर्द्धजोपि || अज्ञार्थं मान्यास्य दभूरिवस्त्रं शत्रुक्षयं दैत्य गुरुस्तृतीये || धत्ते च चतुर्थे च सुहृत्समाजमुपेन्द्रवज्रा दपितां च शक्तिं || यनयतिशुक्रः पंचमसंस्थे गुरुपतितोषं वन्धुजनाप्तिं | सुतधनलध्विमित्रसमाजान्न नवशितत्वंचारिव लेषु || षष्ठेभृगुः परिभवशोकतापरः स्त्रीहेतुकं जनयति सप्तमोऽशुभः || यातोर्द्वगकरः प्रकारविकलं कष्टं चतुर्थेष्टमे हानिश्चसुतशत्रुरोगभयदः स्थाने स्थितः पंचमे || प्. ५४अ) षष्ठेपुत्रकलत्रनिर्वृतिकरोमा नोत्तमं सप्तमेविश्रं भानिधनेस्त्र घाट रिपुणोधर्मे स्थितः क्लेशदः | स्त्रीसंगं प्रकरोविनोदनकथां प्राप्नोति षष्टमेहृष्टिस्तुष्टि मथार्जनं निधनगेचैकादशे द्वादशे || इति राहुचार || एकाया शाष्टदशषष्ठ तृतीयराशौ राहुश्चरं फलमिदं विविधं धनाप्तिः | आरोग्यमेव च सदा विजयं सौख्यं स्थाने तथा वितरतिस्वजनस्य वृद्धिः || जन्मद्विपंच नवसप्तचतुर्थरिस्फे स्वर्भानुरत्रविचरं प्रकरोति पीडां || आरोडनं रिपुविमर्दनमर्थनाशं रोगप्रवासमरणानिविवाद मुग्रं || नाहुचारं समाप्तं || प्. ५४ब्) सूर्यपुत्रे भ्युपयेसुहृद्वित्तभार्यादिभिर्वि प्रयुक्तः | भवयस्य चासांवुसवत्रदुष्टं भुजंग प्रयातानुकारं च वित्तं || सुतधनपरिहीनः पंचमस्थे प्रचूरकलहयुतश्चार्क पुत्रे | विनिहतरिपुरोगः षष्ठयातेपिवनि च वतितास्यं श्रीपुटोस्थं || गच्छत्यध्यानं सप्तमेचाष्टमे च हीमस्त्रीपुत्रः सुर्यजेदीन चेष्टः | तद्वद्धर्म स्थेवैरहृदोगवंधा धर्माधुच्छिघेद्विश्च देवी क्रियाद्य || धर्मप्राप्तिर् दशमेर्थक्षयश्च विद्याकीभ्योः परिहानिश्च सौरे | तीक्ष्णं लाभेपरयोषार्थलाभानन्ते प्राप्नोत्यपिशोकोर्मि मालां || ७ || इतिशनिचारः || जर्मक्षेविषदोष एवविषमं रोहोर्द्वितीयेपि च कर्पूरागुरुगन्धवस्त्रविजयं लाभस्तृतीये नृणां | चित्तोलक्षणं || प्. ५५अ) रुय ऋक्षात् पितृदेव यत्रतत्रैव गंडकः | यस्मिन् तस्मिन् भवेद् गण्डस्तस्मात् पंचभेलातः || तच्चतुर्थध्रुवं ज्ञेयं षष्टव्यद्याट मूच्यते | विषभन्तुपुनः सष्ठे दशमेवैधृती भवेत् || व्याद्याटलातोर्घाटकाचतस्रः सर्वेव्यनिष्टे ध्रुवैधृती च | भिषोपि गण्डोपि मुहुर्तमेकं रवेस्तुपातस्तु विचिन्तनियात् || पातेनपतितोव्रह्मा पातेनपतितो हरिः | पातेनपतितः शंभुस्तस्मात् पातं विवर्जयेत् || इतिपातः || एकारेखा स्थिता विद्यादिननाथादयो ग्रहाः | विवाहे तत्र मासन्तु नजीवति कदाचन || एवं पंचशलाकायां विचार्यवेध वर्जयेत् | रविवेधे तु वैधव्यं कुजवेधे कुलक्षयः || वुधधधेभवेद्वं ध्याप्रवर्ज्यागुरु वेधतः || अपुत्राः शुक्रवेधे च शोरचन्द्रे च दुःखिता | परेपत्यौरताराहौकेतौ स्वच्छन्द चारिणी || इति वेधः || यत्रगेहे भवेच्चन्द्रोग्रहस्त त्रयदाग्रहो च | प्. ५५ब्) क्रान्तिसाम्यं तथा परं | दग्धातिथिश्च विज्ञेया दशदोषा महावलाः || एतान्द्रोषात् परित्यज्य लग्नं संशोधयेद् वुधः || सुर्यद्वादश १२ संख्य तु क्षितिपुत्रतृतीय ३ भे | सुरमंत्री तथा षष्ठे ६ रविपुत्रस् तथाष्टमे ८ || पुरस्थिते न देविशि चन्द्राद्याश्च विलोमतः | द्वाविंश २२ भे शशैकुर्यान्नवमे ९ सिंहिका सुतः || सप्तमे ७ सोमपुत्रस्तुशुक्रः पंचम भे तथा | सुर्येणवित्तनाशः स्याद् कुजराहु शनैश्चरैः || मरणं जीवलत्तायां वन्धुनाशो भवेत् प्रिये || शुक्रेणकार्यविभ्रं शस्त्वनर्थः शशिसू नुना | चन्द्रेण तु महात्रासो लत्ताघाटफलं स्मृतं || इति लत्ता || सुर्यभुक्ताच्चनक्षत्रात् पातचक्रं विधीयते | मघोश्लेषा च चित्रा च सानुराधा च रेवती || श्रवणोपि च षट्कोयं पातदुष्टो निगद्यते | अश्विनीमवधिं कृत्वा गणयेल्लग्नभा वधिं || पावकः पावमानश्च विकारः कलहोत् परः | मृत्युक्षयश्च विज्ञेयं पातषट्कस्य अतः परं ममादेवि शलाकाचक्रे मुच्यते | प्. ५६अ) भेदैर्वसुमतीभिन्नं प्रोच्यमानं शृणु प्रिये || रणारम्भादि कृत्येषु विचिन्त्यस्याद् विशेषतः | चक्रं सप्तशलाकाख्यं सदसन्फल वेदनं || सप्तपूर्वापरारेखाः सप्तैवं दक्षिणोत्तराः | तास्वग्रे कृर्तिकादीनि क्रमशोभानि विन्यसेत् || पूर्वादिक्रमगेणत्वष्टा विंशति संख्यया | तत्रचिन्त्यदिदं गौरिदग्धालिंग त धूमितं || वेधितं ग्रहसंस्थित्वा प्रोच्यमानं शृणुप्रिये || तत्रर्क्षे क्रूर संयुक्तं विद्यादालिंगितं प्रिये | क्रुरस्य स अखस्थम्भं तच्चविद्वं विनिर्दिशेत् | क्रूरमुक्ताम्भवेद्दग्धं तदग्रस्थं विधूमितं || आलिंगितेभयं रोगं कुलनाशञ्च सम्मुखे | हतेदग्धे च पंचत्वं भंगश्चोद्धुमिते तथा || लत्तापातोयुतिर्वेधोयामित्रं वुध पंचकं | एकार्गलोयके तु स्तृतीयशुभकृजदि षष्ठराशौ चैकादशे च विजयं च यस्यतुल्यं | प्. ५६ब्) नित्यं च वस्त्रधनकाञ्चन मित्रलाभं कुर्यान् तृणां सुहृदवस्यमयं प्रयाते || जन्मान्त्यपंचनववित्त चर्थराशौ सप्ताष्टमे च दशमेव करोति नित्यं | सन्तापशोकभयविघ्न कृतार्थनाशोनित्यं भृशपरिभवञ्च करोति केतुः || इति केतुचारः || पंचोर्द्वस्थापयेद् रेखायां च तिर्यद्मुखा तथा | द्वौ द्वौ चैव चतुःकोणे चक्रं पंचशलाककं || ईशाने कृत्तिका देया क्रमाद् अन्यानि भानि च | ग्रहास्तेषु प्रदातव्याः शुभाशुभं विचारयेत् || अन्त्यः पादो वैश्च देवाह्वयस्य विष्णोर्धिष्णास्या घनात्रयश्चतस्रः | प्रोक्ता भुक्तिः साभिजित्संज्ञकश्च तत्स्थे खेटे रोहिणीनाञ्च वेधः || इति पंचशलाका || प्. ५७अ) स वैद्धतीषु | आदित्यचन्द्रपितृसर्पभद्रसुमूलमैत्राख्यतिष्यसुरवर्द्धनिभानि मूर्द्ध्नि || एकामूर्द्ध्नि गतोस्त्रयोदश तथा तिर्यग्गताः स्थापयेद् रेषाश्चक्रमिदं विधैरभिहि कार्दूरिकं तत्र तु | व्याघातादिषु मूर्द्ध्निभन्तु कथितं तत्रैकरेखा स्थयोः सुर्याचन्द्रमसोर्मिथोनि गदितोदृक्यात एकार्गलः || दिनकरहिमरश्मोर्दृष्टि संपातजन्मा भवति विकृतमुर्तिः कोपिरौद्रो मनुष्यः | पतति भुवनमध्ये मंगलानां विनष्ट्यैज्वलनकपिलदृष्ट्यानिर्दहं वैजगन्ति || एकस्तुभ्ये द्वितीयोग्नि स्तृतीयोक्षिश्चतुर्भुवं | वित्युर्कयुतः पादः पादभस्येन्दु योगिनः || एकद्वित्रिचतुष्यादैः सुर्यनक्षत्रगैः क्रमात् | भिद्यन्ते चन्द्रनक्षत्रैपदानि प्रति लोमतः || इति एकार्गलः || इति दशदोषाः || जगन्मोहने || स्वस्थाने विघ्नदाप्रोक्ताः सर्वकार्येषु निन्दिताः | विवाहे प्राणहानिः स्याद्यात्रायां मरणं ध्रुवं भवेत् || प्. ५७ब्) युतिदोषस्तदा ज्ञेयो विनाशुक्रं शुभाशुभाः || रविनासंयुतोहानि भौमननिधनं शरीरकरोति मूलनाशं च राहुकेतु शनैश्चरैः || इति युतिः || चतुर्दशं च नक्षत्रं यामित्रं लग्नभा स्मृतां | शुभयुक्तं तद्विच्छन्ति पापयुक्तं च वर्जयेत् || चन्द्रचान्द्रिशुक्रजीवाजा मित्रेशुभकारकाः | स्वभानुभानु मन्दाराजामित्रेन शुभप्रदाः || चन्द्राद्वालग्नतो वापि ग्रहोवर्जश्चतुर्दशे | तत्र स्थिता ग्रहानूनं व्याधिवैधव्य कारकाः || इति जामित्रं || धार्यातिथि १५ र्मास १२ दशा १० ष्ट वेदासंक्रान्तितोजात दिनैश्चयोज्या | ग्रहैर्विभक्तायदि पंचकं स्याद्रोगस् तथाग्निर्निपचौर मृत्युः || इति वुधपंचकं || योगांके विषमेषैको १ देयोष्टाविंशतिः २८ समे | अर्द्धीकृत्याश्विनी पूर्वंकभं मूर्द्ध्निदीयते || व्याघातशूलपरिघव्यति पातपूर्व गण्डातिगण्ड कुलिशेषुपीडां मुक्त्वा शनैश्चरः || प्. ५८अ) इति शनिचक्रं || सेवाचक्रेशिरः सप्तष्ठोदरे तथा | पादयोः सप्त ऋक्ष्यणिसाभिजित्तत्र विन्यसेत् || स्वामिभाभृत्यभं गण्यं भृत्यभातु स्वामिभं ततः | निष्फलं पादपृष्ठस्थं फलदं मस्तकोदरे || इति सेवाचक्रं || त्रिंभचक्रेन्यसेद्भानि भानुभादित्रि मस्तके | मुखेत्रीणि द्वयं स्कंधे एकैकं वाहुहस्तगे || पंचहृन्नाभिगुह्येषु एकैकं षट्क जामुनोः | चरणाभ्यां तथैकैकं जनम्भं यत्रतत् फलं || शीर्षस्थे च्छत्रलाभश्चवक्त्रे मिष्टान्न भोजनं | स्कधेधनं च वाहुत्यां स्थानभ्रष्ठो भवेन्नरः || पाणिभ्यां तस्करालक्ष्मीर्हृघल्पा युश्चनभिभे | गुह्येकामी भ्रमोजानौस्तोकजीवी च पादयोः || इति त्रिंभचक्रं || लांगलदण्डिकायुपं योक्त्रद्वय समन्वितं | दण्डिकाद्वे लिखेहानि दिनेशाक्रान्त भादितः || दण्डिकाहलयुकानां द्विद्वि स्थाने त्रिकं त्रिकं | योक्त्रयोस्तितयं चैत्रमध्येवीजवापे गृहारंभेधान्य संग्रहणे तथा | प्. ५८ब्) उपग्रह समायुक्तमुक्षं तत् परिवर्जयेत् || उपग्रहमहादोषे भूमिकं पादयश्चये | मंगलेषु सदात्याज्याः कालकूट विषोपमाः || शनिचक्रं नराकारं लिखित्वासौर भादितः | नाम ऋक्षं भवेद्यत्रज्ञेयं तत्र शुभाशुभं || मूखैकं दक्षदोस्तुर्य षट्वादेपंचहृत् करे | वामेतुर्यं त्रयंशीर्षे नेत्रेगुह्ये द्विकं द्विकं || मूखेहानिर्जयोदक्षे भ्रमःपादेश्रियो हृदि | वामेशीर्षे भयं राज्यं नेत्रसौख्यं मृतिर्गुदे | तुर्याष्ट द्वादशेमूत्तौ यदाविघ्नकरः शनिः | तदासौख्यं वपुस्थेन हृच्छीर्षेनेत्र दशयोः || तृतीयैका दशेषष्ठे यदासौख्यकरः शनिः | तदाविघ्नं शरीरस्थे गुह्यवक्त्रां घ्रिवामयोः || यस्यपीडाकरः शौरिस्तस्यचक्रमिदं स्फुटं | लिखित्वा कृष्णद्रव्येणतैलमध्येक्षिपेद् वुधः || निक्षिप्यभूमि मध्यस्थं कृष्णपुष्पैः प्रपूजयेत् | तुष्टिं याति न संदेहः त्तरात्रीणि मघाद्राभरणी तथा | प्. ५९अ) अश्लेषाकृर्तिका चैव प्रष्ठानं मरनं ध्रुवं || वि ५३ म आभ अश्लेकृ || अधमयात्रामरण फल || १ अह यात्रायां तिथिप्राशनं || प्रतिपद्यर्कपत्रानि द्वितीयां ताम्वुलोदकं | तृतीयायां भवेत् सर्पिचतुर्थ्यात्तु गुडोत्रनं || पंचम्यां उदकं चैव षष्ट्यां चक्राञ्चतोदकं | सप्तम्यां मूदकं चैव अष्टम्यां वीजपुरक | नवम्यां मूदकं चैव गोमूत्रदशमी तिथौ | एकादश्यां यवाहारं द्वादश्यां पिषुभक्षनं || त्रयोदश्यां तिलंप्राश्यपिण्याकस्तु चतुर्दशई | कृशरां पूर्णमास्यां तु यात्रायां सिद्धिदं शुभं || ७ || अथनक्षत्र प्राशनं || कृर्तिकायां दधिंप्राश्य रोहिण्यां कृशरं तथा || मृत्ता तु मृगमासानि आद्रायां रुधिरवृशेत् | पुनर्वसौपतोलानि पुष्पे च घृतपायशं || अश्लेषेतित्तिलं मांसं मद्यायां सारिभोजनं || फाल्गुण्या पंचाग्रके द्वयं || प्. ५९ब्) दण्डस्थे तु गवां हानियुक्तस्थे स्वामिनोभयं १ लक्ष्मीर्लांगल योक्त्रस्थे क्षेत्रारम्भेदिनर्क्षके || लाभः स्यादष्टम्यां शस्त्रपीडनं नवस्यां मृत्युसंयोगोन गन्तव्यं कदाचन || दशम्याभूमिलाभः स्यादेकादश्यां तथैव च | द्वादस्यां च गन्तव्यं सर्वसिद्धा त्रयोदशी || कृष्णावा यदिवाशुक्ले सर्वसिद्धा त्रयोदशी १ चत्रुदश्यां पुर्णमास्यां गमननुनिषेधयेत् || इति तिथि || अश्विनीमैत्ररेवत्या मृगमूला पुनर्वसु पुष्पहस्ता तथा ज्येष्ठा प्रष्टानं श्रेष्ठमूच्यते || अश्विअनुरेमृमू पुष्प ह ज्ये || उत्तमयात्रा || रोहिणीत्रीणिपूर्वाणि स्वातिचित्रा च वारुणाश्रवणा च धनेष्ठा च प्रष्ठानं मध्यमम्मृतं || रो पू ३ स्वा चि श श्र ध || मध्यमाद्यात्रा || विशाखाचोग्यं प्रकीर्तितं || ?? प्. ६५अ) मधुदकं व्यतीपाते गोधुमान्नं वरीयसि | परिघेदध्योदनं चैव शिवताम्वुरमेव च || सिद्धेसिद्धार्थकाः प्राश्याः साध्येभुजग रासनम् || शुभेद्यायशमश्नीयाच्छुक्रेपद्यः प्रकीर्तिता || व्रह्मशिदशमूलानि ऐन्द्रेथमरिचानि च | वैधृते मधुयोगाच्च चच्छुतार्थप्रफलदा || ७ || अथवारप्राशनं || सुर्येताम्वुरमानीय चन्द्र न दर्पणो | भौमकाश्मीर धान्याकौ गुणसिद्धार्थकौ वुधः || जीवेदधिहरीतव्यौ शुक्रकपुरराजिको सुर्यपुत्रेविगंगस्यत् पिशितं वांच्छित प्रदं || अथलग्नप्राशनं || दधिमाक्षिकसंयुक्तं मेवेश्रीचन्दनं वृषे | लोहितं चन्दनं युग्मे कर्कटे कृशरोदकं || सिंहेयातिफलं प्रोक्तं कन्यायां गव्यपाद्यशं जलजेतु तुलालग्ने वृश्चिकेयव शक्तवः || पद्मकेशरमिष्टां सेसलिंगं मकरेपि च | कुम्भेतण्डुररस्तं च मीनेगव्यं तु पायशं || अथदिगप्राशनं || प्राच्यानु गुडापूपं शाकाशन तथोत्तरो हस्ते तु प्रियंगुभक्ष चित्राविचित्र भोजनं || प्. ६५ब्) स्वाभ्यां मामरकं प्राश्यविशाखामृष्ट भोजनं | मैत्रदेवकुलत्थानि ज्येष्ठाद्यान्तुगुत्रोडनं || मूलायां मूलकं प्राश्च माषाढां तु जलं पिवेन | उत्तरायां पयः येयं श्रवणादधि शर्करा || वाशवंशालिनिर्याशं वारुणे च कुलत्थकः | केशलभद्रपदायां मांसवाराह मूत्तरा || रेवत्यां मूगमिश्रान्नं अश्विनीच्छागलं पयः | भरण्यां तिलयानाय ततोयात्राशुभं भवेत् || ७ || अथ योगप्राशनं || विस्कंभकृशरां प्रोक्ताः प्रीत्याश्चैव गुडोदनं | माषाश्चायुष्मतिप्रास्याः सौभाग्यक्षतहक्षनं || शोभने तुभिलिंगानि अतिगण्डे वसानकं | सुकर्मनितिलं दद्यात् धृतौपक्षिण मूद्दिशेत् | शूले च शाल्मलीवीजं गण्डेपामार्ग मेव च || वृद्धौमांस तथा व्येवं ध्रुवे चैव सरीसृपं || व्याघाटे च कुलत्थस्याद्धर्षणेलवनं विदुः | वजेमधुरमश्नीयात् सिद्धौदुन्ननाशं जतेकुटधरं रक्तपुष्पोद्र वस्त्रं | प्. ६६अ) उन्मत्तं शून्यकुम्भं त्वभिमुखकलहं काष्टभारञ्च दृष्ट्वा प्रस्थाने प्रस्थितानां यदि न मरणं नैवसिद्धिर् नराणाम् || द्यान्यत्र मंगलामङ्गलानिनिर्गच्छतां प्रतिष्ठानि स्वप्नेष्वपितानि शुभाशुभानि विष्ठानुलेपनं धन्यं || क्रोशादूर्द्धं शकुनिरुदितं निःफलं प्राहुरेके तत्रानिष्टेप्रथमशकुने मानयेत् पंचघञ्च | प्राणायामान्नृपतिर शुभेषाडशैवं द्वितीयप्रत्यागच्छेत् स्वभवनतोयद्यनिष्टस् तृतीयः || शकुनं कथितं सर्वं मुनिभिश्च प्रदणिणम् || वर्जितं त्रयमशस्त्रं शरकुंभं शृगालकम् || कार्याशौषधिकृष्णधान्य लवणग्लीवा स्थितैलं वशापक्वज्ञारगुडाहिचर्म सकृतष्णेशाय सव्याधितावां तोन्मत्तजतान्धनं तृणतुवक्षुत्त्ममतक्रावयो मुण्डाभ्यक्तकेशपतिता काखाद्यणश्चा शुभा || इति जात्राप्रकरणं || प्. ६६ब्) दिशं च डाडिम्वयाम्यायां सुरासंयुतः | प्रतीचीपच्छिमांशं च मत्स्यामासं च उत्तरे || गोकन्याशंखभेरी दधिफलकुसुमं यावकोदीप्यमानोयानं च्छत्रं प्रयुक्तं नृपतिरथद्युतः पूर्णकुम्भोद्विजश्च | उत्क्षिप्ता चैव पृथ्वीजलचलयुगलं सिद्धिमन्नं शतायुर्वेश्या स्त्रीमांस भारोहितमपि वचनं प्रस्थितानां प्रशस्तं || सिद्धार्थकादशपयोजञ्च नानिवर्द्धेषपश्चाविषपूर्णकुम्भा उष्णीष भृगारनृपर्द्धमान् पुंजानवीनातप वारणानि || दधिं मधुघृतलोचनाङ्कुमाम्यौध्वज करकाम्वुज भद्रपीठ शंखोः सितवृषकु सुमाम्वराणिमीन द्विजगणिकाप्तजनीश्च वारुवेशाः ज्वलितशिखिफलाक्षत क्षुभव्यद्विरदमृदङ्गा कुशचामरायुधानि || मरकत कुरुविल्वपद्मराग स्फटिकमणि प्रमुखाश्चरत्न भेदा || अथाप्रशस्तं || मत्तं तैलाभिषिक्तं भुजगमपिशुखं मुक्तकेशञ्च नग्नं प्रवुक्यं च्छि प्. ६७अ) १ ओं नमः सुर्याय || शुभाशुभकर्मरानितेषां राशिग्रहाणां हि दशाफलानि | तेषां च भावेविविधफलानां नक्षत्रहोराफल भाषितानि || आदित्यदशा || कृर्तिक उर्तफार्गुणि उर्तराषाढत्रयनक्षत्रानां शुभशुभ माहः || मास ८ ज्वरनक्षत्ररोग || वर्ष १ माष ४ शुभ || वर्ष २ कुक्षाग्निभय || वर्ष २ मास ८ भूपतनाग्निकुच्छुभय || वर्ष ४ वस्त्रनिलाभ || वर्ष ४ विषोग्निसौक || वर्ष ४ मास ८ मध्यम || वर्ष १ मास ४ नानारोग || वर्ष ६ नानाभरणादि लाभ || वर्ष ७ मास २ श्लेष्म ज्वरलाभं च || वर्ष ८ मास ३ रक्तोतिसाराग्नि भय || वर्ष ९ मास ४ शृंगिभय || वर्ष १० मास ६ सर्वार्थलाभ || वर्ष ११ मास ७ माहादुःख || वर्ष १२ मास ७ शुभ || वर्ष १३ मास ९ प्रवासदुःख || प्. ६७ब्) ११ वर्ष १४ मास १० स्त्री लाभसंपति || वर्ष १६ मास ९ चौरेणशस्त्र प्रहार | वर्ष १७ मास ६ विषव्याधिभय || वर्ष १८ मास ४ पुत्रार्थ लाभ || वर्ष १९ मास १ स्त्रीनिमित्ते न पराभय || वर्ष १९ मास १० ज्वलजठलरोग || वर्ष २० मास ७ पुत्रार्थहानि || वर्ष २१ मास ४ दुहिता लाभ || वर्ष २२ मास २ राजचौलभय || वर्ष २३ स्त्रीधनलाभ || वर्ष २४ भूपतनाग्निभय || वर्ष २५ रोग || वर्ष २६ पुत्रलाभ || वर्ष २७ राज्येप्रसाद || वर्ष २८ स्ववन्धुमित्र लाभ || वर्ष २९ पुत्रार्थहानि || वर्ष ३० विद्यार्थलाभ || वर्ष ३१ मध्य || वर्ष ३२ वधवन्धन भय || वर्ष ३३ पुत्रदानाश्च विग्रह || मनोरथप्राप्ति || वर्ष ३४ प्त्रस्त्रीजीता संयुत || वर्ष ३६ महाभय || वर्ष ३७ कुटुम्वविग्रह || वर्ष ३८ स्त्रीचार्थलाभ || वर्ष ३९ मित्रार्थ संपद || वर्ष ४० अकुस्यात् विग्रह || वर्ष ४१ संतापत्रिधा तु कोपंच || वर्ष ४२ मास १० अनेकार्थलाभ || प्. ६८अ) वर्ष ४३ मास ७ कुरस्थानभ्रंश || वर्ष ४४ मास ७ वातातिसार || वर्ष ४५ मास ७ भातृविरुद्ध || वर्ष ४६ मास ७ ज्वरामद्यपीडा || वर्ष ४७ भृत्यवर्गेविग्रह || वर्ष ४८ मास ४ कुलेचौरभय || वर्ष ४९ रहस्यादिषुस्त्रीविद्यार्थ लाभ || वर्ष ५० मास २ संपद शुभ || वर्ष ५० मास २ राजापूजा || वर्ष ५१ मास ११ अनेकभय || वर्ष ५२ रत्नलाभ || वर्ष ५३ मास ९ शुभ || वर्ष ५४ मास ९ महाराभ || वर्ष ५५ विस्थापिका भय || वर्ष ५६ मास ६ च्छिद्रदेशा || वर्ष ५७ वित्तनास || वर्ष ५८ मास ३ यदिनमृयति || परमायुन वर्ष ६० षष्टिवर्षोनि जीवति || सूर्यदशा समाप्त ७ || चन्द्रदशा फलमाह || रोहिणीहस्त श्रवण || वर्ष १ मास २ ज्वरवातपिदा || वर्ष २ मास ३ ज्वरकुक्षिकृमिशूर || वर्ष ३ मास ७ सोकार्थहानि || वर्ष ३ मास ६ वस्त्राभरणलाभ || वर्ष ७ मास ९ ज्वरभंगातिसार || प्. ६८ब्) वर्ष ८ मास ११ गोभूमिलाभार्थञ्च || वर्ष ९ म्ध्यत्तलाभ || वर्ष १० ज्वरनेत्रपीडा || वर्ष १० मास ९ विषाग्निकुष्टभय || वर्ष ११ मास ६ अकस्मात् विग्रह || वर्ष १२ मास ५ स्त्रीसंपर्थलाभ || वर्ष १३ मास ३ नानाभयशोक || वर्ष १३ मास १० शुभ || वर्ष १४ मास ७ वंधुद्वेग || वर्ष १५ मास ५ स्त्रीलाभ || वर्ष १६ मास २ राजशिलाकाष्टभयचान्ते लाभ || वर्ष १७ दुहिता लाभ || वर्ष १८ शस्त्रभय || वर्ष १९ नानाव्याधिकरहादिभय || वर्ष २१ पुत्रार्थ विद्यालाभ || वर्ष २३ अनेकार्थहानि संन्ताप || वर्ष २४ धनधान्यलाभ || वर्ष २६ वर्ष २७ महासोकरोगदुःख || वर्ष २९ सुखार्थद्यसौमाग्य || वर्ष ३१ राजचौरभय || वर्ष ३३ कर्माथमित्र पूजित || वर्ष ३४ स्त्री निमित्तेनदुःख || प्. ६९अ) वर्ष ३६ मास १० पुत्रार्थविद्यावस्त्रान्न लाभ || वर्ष ३७ मास ७ माहाव्याधिकुलार्थहानि || वर्ष ६० मास ४ आश्लेयपीडात्ते लाभ || वर्ष ४२ मास १ पुत्रस्त्रीविग्रहकुष्टवेश्रपादिभय || वर्ष ४३ मास ११ स्त्रीरक्षासुतार्थ स्थानलाभ || वर्ष ५४ मास ४ महत्रीराजाग्निजवरातिसारात्ते लाभ || वर्ष ४७ मास ६ अनेकार्थलाभ || वर्ष ४९ मास ३ शस्त्रचौरवित्तरोग भय || वर्ष ४१ च्छिद्रदशा || वर्ष १२ मध्यम || वर्ष ५३ मास १ प्रवासदुःख || वर्ष ५४ पशुलाभ || वर्ष ५५ मास २ धनधान्यलाभ || वर्ष ५६ विग्रह || वर्ष ५७ मास ३ विद्यार्थशुभ || वर्ष ५८ संपद || वर्ष ५९ मास ५ सवार्थलाभ || वर्ष ५० महापीडा || वर्ष ५१ मास ५ वंधु वियोग || वर्ष ५२ वृद्धस्त्री लाभ || वर्ष ५३ मासटज्वराजपुजक || प्. ६९ब्) वर्ष ३० मास ६ स्त्रीनित्तेनदुःख || वर्ष ३२ मास ३ च्छिद्रसंपददशा || वर्ष ३३ मध्य || वर्ष ३४ पुत्रार्थलाभ || वर्ष ३५ पुत्रार्थनास || वर्ष ३६ मास १ प्रवास || वर्ष ३७ मध्य || वर्ष ३८ मास १ वानिज्य लाभ || वर्ष ३९ वृषाग्निभयण || वर्ष ४० मास १ स्ववन्धुविग्रह || वर्ष ४१ दुहितलाभ || वर्ष ४२ अनेकार्थलाभ || वर्ष ४३ स्त्रीनिमित्तेन कुतुम्वचोरण || वर्ष ४४ अनेकार्थहानिरोग || वर्ष ४५ मास २ शुभ || वर्ष ४६ मास १ मनोरथप्राप्ति || वर्ष ४७ महाभय || वर्ष ४८ नानार्थहानि || वर्ष ३९ मास २ भूपतनाग्नि विग्रह || वर्ष ४० प्रवासवंन्धुसोक || वर्ष ५१ शुभ || वर्ष ५२ महार्थसंपद || वर्ष ५३ मास ११ ज्वरवातामयनपीडा || वर्ष ५५ मास ९ कुटुम्वनास || प्. ७०, ७१?? प्. ७२अ) वर्ष ५७ मास ७ शुभ || वर्ष ५९ मास ५ ज्वरसन्नियात भय || वर्ष ६१ मास ४ शुभ || वर्ष ६३ मास ७ च्छिद्रदशा || यदिनमृयंति || परमायु वर्ष ७३ त्रिसप्तवर्षानि जीवति || राहुस्वदशाफलं समाप्तः || वृहस्पतिस्वदशा फलमाह || पुनवसु विशाखपूर्व भद्र || वर्ष १ मास १ सुवर्णवस्त्रादि लाभ || वर्ष २ ज्वरकच्छुभय || वर्ष ३ मास ७ विषाग्निभुपतन विविधरोग || वर्ष ४ शुभ || वर्ष ५ मास ४ ज्वरगुह्यरोग || वर्ष ७ मास १ ज्वरेनेत्ररोगसोकार्थ हानि || वर्ष ८ मास ११ महार्थलाभ || वर्ष १० मास ७ ज्वरातिसारोत्ते लाभ || वर्ष १२ मास ६ स्त्रीर्थलाभ सौख्य || वर्ष १३ मध्य || वर्ष १४ मास ३ स्त्रप्रहारकुक्षिरोग || वर्ष १५ मध्य || वर्ष १६ नानारोग || वर्ष १७ स्ववन्धुविग्रह || वर्ष १८ मास १ वधवंधनविग्रह || प्. ७२ब्) वर्ष १९ मध्य || वर्ष २० मास २ वातज्वरातिसार || वर्ष २१ सर्वार्थलाभ || वर्ष २२ मास ३ शुभ || वर्ष २३ मास ४ स्त्रीभोगमनोरथ प्राप्ति || २४ च्छिद्रदशा || वर्ष २६ मास ६ गोसुवर्णदिलाभ || वर्ष २७ मध्य || वर्ष २८ मास ८ वस्त्रान्न स्त्रीपानलाभ || वर्ष २९ पुत्रार्थनास स्थानभ्रंश || वर्ष ३० मास ९ राजचौरशस्त्रय || वर्ष ३१ शुभ || वर्ष ३२ मास १० ज्वरपित्तादिभंगदशा || वर्ष ३३ पुत्रार्थ विद्यालाभ || वर्ष ३४ राज्यराभ || वर्ष ३५ क फलक्तशून || त्रिधातुकोप || वर्ष ३६ मास ११ मध्य || वर्ष ३७ अतिवकुदशा || वर्ष ३८ मास ९ वियोग्र दुःखदशा || वर्ष ४० मास ८ सर्व्वाथलाभ || वर्ष ४१ कलहानिवृद्धि || वर्ष ४२ मास ६ अकारमृत्यु || प्. ७३अ) वर्ष ४३ स्त्रीधन संपद || वर्ष ४४ मास ४ वषशृंगिभय || वर्ष ४५ महाव्याधिभय || वर्ष ४६ मास ३ नानाद्रव्यार्थलाभ || वर्ष ४७ कुदशा || वर्ष ४८ मास १ अतिवपीडा || वर्ष ४९ शुभ || वर्ष ५० अनेकार्थलाभ || वऋस ५० मास ९ विषकोपाग्निभय || वर्ष ५१ मास ७ गोभुमेवलाभ || वर्ष ५२ मास मास ५ ज्वरसिरशूरभूपति दोष || वर्ष ५३ मास २ सर्वसस्यादि लाभ || वर्ष ५३ मास ११ अकस्मात् विग्रह || वर्ष ५४ मास ८ मध्यम || वर्ष ५५ मास ६ गुणधनजस सौभाग्य लाभ || वर्ष ५६ मास ३ स्ववन्धुस्त्री वियोगदुःख || वर्ष ५७ मिश्रफल || वर्ष ५८ शुभ || वर्ष ५९ मास ४ अनेकार्थलाभ || वर्ष ६० कुदशार्थहानि || वर्ष ६१ मास ६ नानालाभ || वर्ष ६२ मध्य || वर्ष ६३ श्रेष्माजवरपीडा || प्. ७३ब्) वर्ष ६४ च्छिद्रदशा || वर्ष ६५ मध्यम || वर्ष ६६ रक्तातिसार भय || वर्ष ६७ शुभ || वर्ष ६८ महापीडा || वर्ष ६९ लाभ || वर्ष ७० शुभ || वर्ष ७२ यदिन मृत्यु || वरमायुवर्ष ८४ वतुराशीति वर्षाणि जीवति || वृहस्पतिस्वदशा फल समाप्त || शौरस्य स्वदशाफल माह || पुष्प अनुराढ उत्तभद्र || वर्ष १ ज्वरकुच्छुरोग || वर्ष २ मास १ ज्वराति सारवंधु दियोग || वर्ष ३ ज्वरगुह्यामयपडा || वर्ष ४ मास २ लाभ || वर्ष ५ विषष्टाग्नि भय || वर्ष ६ मास ३ अकार्थ लाभ || वर्ष ८ मास ८ गोहिरण्यादि लाभ || सर्ष ९ मध्य || वर्ष १० मास ६ ज्वरनेत्र रोग || वर्ष ११ मध्य || वर्ष १२ शास्त्रार्थ लाभ || वर्ष १३ मध्य || वर्ष १४ मास ३ विषभंगरक्तातिसार भय || वर्ष १५ शुभ || प्. ७४अ) वर्ष १६ मास १० अकस्मात् विग्रह || वर्ष १७ पुत्रार्थलाभ || वर्ष १८ विद्यार्थलाभ || वर्ष १९ मनोरथ प्राप्ति || वर्ष २० मास ११ मध्य || वर्ष २२ मास ९ पुत्रार्थलाभ || वर्ष २३ स्त्रीधन लाभ || वर्ष २४ मास ८ स्त्रीहेतुना दुःख || वर्ष २५ राजचौरभय संताय || वर्ष २७ शुभ || वर्ष २८ मास ५ शृङ्गिभय अपमृत्यु || वर्ष २९ कुदशा || वर्ष ३० मास ४ शस्त्राग्नि महाभय || वर्ष ३१ स्त्रीशोकपराभय || वर्ष ३२ मास २ मध्य || वर्ष ३३ अनेकार्थलाभ || वर्ष ३४ मास १ तृधात्रप्रकोपभय || वर्ष ३५ महादुःखभय || वर्ष ३६ प्रवास दुःखसन्ताप || वर्ष ३७ सर्वविद्यादिलाभ || वर्ष ३८ मास ४ शिराकार्षुपतनभय || वर्ष ३९ मास २ स्त्रीपुत्रार्थ लाभ || वर्ष ४० मास ८ च्छिद्रदशा || वर्ष ४१ मास ६ विद्या तृत्येरक्षा लाभ || प्. ७४ब्) वर्ष ४२ मास ४ करहारि दोष || वर्ष ४६ मध्यम || वर्ष ४७ मास ५ पुत्रस्त्रीधननाश लाभ || वर्ष ४८ शुभ || वर्ष ४९ मास ९ कुदशा || वर्ष ५० मध्यम || वर्ष ५१ मास ११ महाकष्ट दशा || वर्ष ५२ मध्य || वर्ष ५३ शुभ || वर्ष ५४ शुभ || वर्ष ५५ मध्य || वर्ष ५६ मास ४ विद्यार्थ लाभ || वर्ष ५७ कुदशा || वर्ष ५८ मास ७ अतिकुदशा || वर्ष ५९ मध्य || वर्ष ६० मास १ शुभ || वर्ष ६२ यदिन मृयति || परमायुव वर्ष ७२ द्वासप्ततिव्र्षानि जीवति || शौरस्य शोदशा समाप्त || वुधस्य शोदसाफल माह || अश्लेषज्येष्टरेदति || वर्ष १ मास ११ ज्वरजथरक्वपाग्नि भय || वर्ष २ मध्य || वर्ष ३ मास ९ विविधवार्ता || वर्ष ४ नानाभय || वर्ष ५ मास ८ शुभ || वर्ष ६ शुभ || वर्ष ७ मास ५ ज्वराति सार || प्. ७५अ) वर्ष ९ मास ४ शुभ || वर्ष १० मध्य || वर्ष ११ मास १ भूपतराग्निभय || वर्ष १२ लाभ || वर्ष १३ मास ३ कुदशा || वर्ष १४ स्त्रीवस्त्रादि लाभ || वर्ष १५ मास २ मध्य || वर्ष १६ सोकसन्ताप || वर्ष १७ मास ९ सुतधननाश || वर्ष १८ मास ७ स्त्रीधनरत्न समृद्धि || वर्ष १९ मास ४ राजशत्रुभयजने अपमृत्यु || वर्ष २१ मास ८ भूपतनाग्निभय || वर्ष २२ मास ६ पुत्रविद्यार्थ राजराभ || वर्ष २३ मास ३ अनेकार्थहानिशत्रूपीडा सोक || वर्ष २४ मिश्रफल || वर्ष २५ गोभुम्यादि स्त्रीलाभ || वर्ष २६ मास १ स्त्रीनिमिर्त्तेन अर्थनास || वर्ष २७ चोराग्निभय || वर्ष २८ मास ६ मध्यफल || वर्ष ३० मास ९ सुखसंपद || वर्ष ३१ स्त्रचौराग्नि भय || वर्ष ३२ मास ११ प्रवासदुःख भय || प्. ७५ब्) वर्ष ३३ अतिवप्रमाद || वर्ष ३४ मध्यम || वर्ष ३५ मास १ ननालाभ || वर्ष ३६ शुभ || वर्ष ३७ मास ४ सर्वालाभ || वर्ष ३८ पशुनाश || वर्ष ३९ मास ७ महासोकदुःख || वर्ष ४० शुभार्थ लाभ || वर्ष ४१ मास १० नानालाभ || वर्ष ४२ मध्य || वर्ष ४३ प्रवाश महाभय || वर्ष ४४ मास ८ ज्वरनेत्र रोग || वर्ष ४५ मास ४ अनेकार्थ लाभ || वर्ष ४६ मास ८ अतिवयकुदशा || वर्ष ४७ मास ४ महार्थलाभ || वर्ष ४८ मास ५ महाव्याधिसोकार्थ हानि || वर्ष ४९ मास ४ तृधा तु प्रकोपपीडा || वर्ष ५० कीर्तिप्रतापधन जले सौख्य || वर्ष ५१ मास ५ सौख्य लाभ || वर्ष ५२ मास ३ विद्यातकारि || वर्ष ५३ मास ४ कलिप्रीय || वर्ष ५४ मास ४ विध्यार्थ लाभ || वर्ष ५५ मास ७ कुदशा || वर्ष ५६ मास ८ शुभ || वर्ष ५७ मास ९ कुतुंव विग्रह || वर्ष ५९ शुभ || वर्ष ६० च्छिद्रदशा || परमायुव वर्ष ८० आशिति वर्षानि जीवति || प्. ७६अ) विधदशाफल समाप्त || केतुस्य स्वदशाफलमाह || मघमूल अश्विनी || वर्ष ० मास ९ ज्वरकच्छुपीडा || वर्ष १ मास ७ सुवर्णादि वस्त्रलाभ || वर्ष २ मास ४ ज्वरातिसारभय || वर्ष ३ मास २ लाभार्थ सम्पद || वर्ष ३ मास ११ भूपतनाग्नि विस्फोटिकारोग भय || वर्ष ४ मास ८ अपमृत्यु || वर्ष ५ मास ६ सर्वार्थलाभ || वर्ष ६ मास ५ सोकभय || वर्ष ७ मध्य || वर्ष ८ शुभ || वर्ष ९ मास ४ मध्य || वर्ष १० शुभ || वर्ष ११ मास ६ अर्थनास || वर्ष १२ स्त्रीलाभ || वर्ष १३ मध्य || वर्ष १४ मास ९ मिश्रफल || वर्ष १५ मध्य || वर्ष १६ मास ११ शस्त्रीग्निविषदृष्टा भय || वर्ष १८ राजभय || वर्ष १९ मास १ स्त्रीनिमित्तेनकरह || वर्ष २१ मास ४ पुत्रार्थराजलाभ || वर्ष २२ सन्तापराजभय || वर्ष २३ मास ७ व्याकुलार्थ हानि || वर्ष २४ शुभ || वर्ष २५ मास ९ नाना लाभ प्. ७६ब्) वर्ष १४ वंधु वियोगभय || वर्ष १५ मास १ रोगदुःख || वर्ष १६ शुभ || वर्ष १७ मास ७ तृधा तु कोप || वर्ष १९ शुभ || वर्ष २० कुदशा || वर्ष २० मास ८ राजपीडा || वर्ष २१ मास ४ स्त्रीवस्त्रात्नयान लाभ || वर्ष २२ ज्वरपिर्तातिसारभय || वर्ष २२ मास ८ भूपतनाग्नीशस्त्र भय || वर्ष २३ मास ४ अतिलाभ || वर्ष २४ वासदुःख || वर्ष २४ मास ८ लाभ || वर्ष २५ मास ८ पुत्रनाश || वर्ष २६ शर्यार्थलाभ || वर्ष २७ मास २ शुभार्थ लाभ || वर्ष २८ मास ३ महाभयविग्रह || वर्ष २९ च्छिद्रदशा || वर्ष ३० मास ६ मनोरथ प्राप्ति || वर्ष ३१ मास ७ वधवंधन देह पीडा || वर्ष ३२ मास ८ शुभ || वर्ष ३३ मास ९ पुत्रार्थ हानिकरह || वर्ष ३४ मास ११ शुभ विद्यार्थ संपद || वर्ष ३६ ज्वराति सारस्ववन्धूवैर भय || ??७७ प्. ७८अ) वर्ष ३७ मास ६ कुदशा || वर्ष ३८ मास ६ राजपुजक || वर्ष ३९ मास ११ नानादुःख || वर्ष ४० मास ७ शस्त्रचोरभय || वर्ष ४१ मास ४ अग्निभय || वर्ष ४२ शुभ || वर्ष ४३ स्त्रिनिमित्तेनसोकार्थ हानि || वर्ष ४४ परमपीडा || वर्ष ४५ शुभ || वर्ष ४६ सर्वार्थसंपद || वर्ष ४७ शस्त्रभय || वर्ष ४८ च्छिद्रदशा || वर्ष ४९ मध्यम || वर्ष ५० लाभ || वर्ष ५१ शुभ || वर्ष ५२ चिन्तार्थनाश || वर्ष ५३ शुभलाभ || वर्ष ५४ शुभ || वर्ष ५५ महाभय || वर्ष ५६ मध्यम || वर्ष ५७ लाभ || वर्ष ५९ कुदशा || वर्ष ६० च्छिद्रसम्यद दशा || यतेयदिन मृयते || परमायु वर्ष ७२ द्वासप्तति वर्षानिजीवति || शुक्रस्य स्वदशाफल समाप्त || प्. ७८ब्) अथमेखलग्नफलमाह || तीष्णक्रोध || परदेशगमनप्रिय || लोभवान् || कठिनदेह || स्वल्पसुखता || ईर्ष्यान्विता || अयुक्तभावी || वातपिर्तज्वरपीडादेह || कार्याचतुर || भयशीरे || कनकसदृस चक्षु || धर्मप्रिय || चौरपठुवुद्धि || परधननाशकरह || भोषी || प्रसिर्द्ध || हीनमुख || वंधुहिन || पितुरप्रिय || शीघ्रगमन || अल्पपुत्र || नानारन्नादियुत || शोभनशील || कुत्सितकुलसजत्मदुःख शीर || ज्ञातिद्वेषकरी || भार्याप्राप्ति || प्रथमवयसिमन्दसुखी || कुकर्मनाधर्मप्राप्नोति || मेखलग्नफलं || १ || समर्थ || पितुमातुरप्रिय || कष्टसहिष्णु || भोषी || शत्रुहन्ता || प्रथमवयसे धनसञ्चयशीर || हृदयस्थूल || उद्योगेनकार्यकरं || श्रीमान् || दानशील || नानाधनव्ययकर || प्. ७९अ) अतितेजस्वी || वातश्लेष्मप्रकृति || दुहित्रिजनपिता || स्वजनद्वेषि || धरहिन || वलहीन || दुर्जनप्रिय || चंचर || भोजनरति || पानरत || गंधरत || वहुविधवस्त्र अलंकारण || वृषलग्नफलं || २ || स्त्रियासहवचनचतुर || दानशील || मानीशोभनवचन || आत्ममातृसपग्निमातृ || कोमर || नातिज्ञ || नृत्यगीत प्रिय || उर्तमकर्म || वेदव्याकरणज्ञ || स्थितहास्यं || काव्यप्रिय || शन्त || अलंकाल प्रिय || कामशील || सर्जनसंगम प्रिय || अक्षमीमी || अप्रियपुत्र || वुद्धिहीन || चलचित || हिन अंग || अधिकपाद || मंदकर्म || स्थूलचक्षु || नेत्रच्छद स्थुल || उग्रशत्रुसमूहक्षयकर || पृथ्वीमनिसुर्णकं वर || मूक्तादि एतैयुक्त || मिथुनलग्न फलं || ३ || भयशील || एकत्रनतिष्टति || चं १ अथमेखलग्नफलमाह || प्. ७९ब्) पटु || वुद्धिशीर || नकितव || अत्यन्तरोग || शत्रुवण्यौ भवति || महाग्निलुद्ध || व्राह्मनदेवाच्चन रत || धर्मवुद्धि || श्लेष्मरोगी || स्त्रीलुद्ध || नित्यस्वनितिकुशल || भगिन्या अवरज || वंधुहीन || कुपुत्रस्यापि अल्पता || निन्दितज्ञातिवाहु भाषी || निंदितस्त्रिभर्ता || परधनभोगी || कृयण || विदेशवासी || सुप्रभु || निशकर्मा || आत्मचरप्रशंशी || भार्या अलंकारसवत्र भोगेसुखी भवति || कर्कटलग्नफलं || ४ || मांसप्रीय || राजमन्यनधप्राप्ति || धर्महीन || नैकत्रवासी || ज्ञातिदारा अन्योतेजहंता || सिंहसदृशवक्त्र || स्थिरचित्र || असदृशवटुवरवान् || तेजस्वी || स्वल्पवचन || लोभीपरद्वेषी || क्षुतितवान् || गिरीकननविहारि || क्रोधिक्षणदृढमित्र || स्वल्पदोष न मित्रदोही || दुनिरिक्ष || शत्रुयकर || प्. ८०अ) विख्यातपुत्रभक्ते शोभन || कृषिवानिज्यनधनी || प्रयोसप्रिय || वहुधनहानिकर || वल्लकीस्त्री || चशग || स्त्रीवश्या || दन्तलोग || सिंहलग्नफलं || ५ || ललितवचन || तर्कशास्त्रज्ञ || षीतप्रीय || उर्तमकर्मज्ञ || काव्यशास्त्रज्ञ || वहुलमनोहर कथा वापी || नातिज्ञ || दानरति || भोजनप्रिय || स्तिरमणसमर्थ || स्थिरचिर्त || करुण || परधनभोगी || भ्रमणशीर || स्त्रीस्वभाव || शीतिज्ञ || धूर्त || आलंकरणशील || वलवान् || सुन्दर || कामूक || कीर्तिभागी || अतिधर्म || शील || प्रकृतिरूपशुद्ध || सुरभक्त || स्वजातिवेवहारहीनेन || भातृभिरपिद्वेषी || पुत्रीजनक || वातरोग || मन्दजन || वैरिजनयो || कथनसलील || कन्यालग्नफलं || ६ | असमदेह || नीतिहीन || चंचन || मन्दकर्मणी || धनक्षयकर || प्. ८०ब्) कृषदेह || स्वदेशभ्रष्ट || वातश्लेष्मप्रकृति || कंदरप्रिय || उर्चदेवता || अतिधर्मशील || न्याचज्ञ || भोगी || वाक् पट् || शत्रुहन्ता || शोभनकृष्ण || नेत्र || अतिथिव्राह्मन देवभक्ते || पण्डित || कर्मशील || गुरुसेवक || मान्य || परपुत्रवान् || पण्डिद्वेषि || प्रचण्ड || वैरी || अनुजकरण || धनवान् || शुद्ध || भ्रातृभात्रापापवुद्धि || भाज्या परपुरुषरता || अधर्मणी लाभाज्या || तुलग्नफलं || ७ || स्थूलविस्तीर्णदीर्घशरीर || क्रोधी || मन्दाग्निवीर || माभृध्यषी || अर अन्नभोक्ता || स्थूलकनकवर्ण चक्षु || दीर्घत्रुकुति || गम्भीर उदर || मध्य अश्विन्यनासिक || अपलामृर || स्थैर्य || क्रूर || परवित्तगोप्ता || पुत्रवहुन || षिर्तश्लेष्मरोग || ज्ञातिजनवहुर || गुरुद्वेषी || मित्रद्वेषप्रीय || परभार्यावलात्कारेन क्रिदतिं || प्. ८१अ) कलहकटुकवदन || राजसेवक || वैरप्रिय || सेवकदाता || वलस्त्री || धर्मवुद्धि || दयावान् || कृयन || वृक्षलग्न फलं || ८ || विपुलोदन || दीर्घस्थूल मस्तक || भृत्यप्रियकारी || धैर्यवलयुक्तोपि || भयणील || काक्वनासिक || पुष्पितनख || लज्जीशील || स्थूलहृदय || स्थूलोदर || मन्त्रशास्त्रज्ञ || आत्मा प्रशंशी || क्रोधा || मन्दाग्निवीर || ज्ञातिप्रधान || शत्रुहन्ता || यूद्धेशूर || चंचमित्र || क्रूरवन्धूकाष्टदिना कर्मनकुशर || स्वकुरहन्ता || त्राभृप्रिय || सुन्दर || मुखचक्षुरोग || राजसेवयाधनं प्राप्ति || जातिधर्मरत || धनुलग्नफलं || ९ || दुर्वलदेह || भयशील || भयंकरवदन || वातरोगपीत्रीत देह || शोभन || उर्चदीर्घनासिक || अल्पवल || कृष्णनेत्र || रोगयुक्तपादस्थूल || जाति व्यवहारगुनेन || हीष्टाद्वित्रयान्त्यश्च ग्रहेण गुरुभिद्यते | ?? सिद्धिलसतु क्रिन्यारंभ्य वृधि १ रस्तुगृह टव प्. ८१ब्) पक्षद्वादश वेदञ्च त्यक्तस्थो भिद्यते भृगु || शुभगतफलदेयं खेचरेणैवसिद्धौ यदिग्रह इपिभदं सत्फलन्तन्नयाति | रिपुगृहहमपिचास्तं नीच संस्थे जदिस्यान् मुनिभिः कथितमेव निष्फलं खेचराणां || एतिर्वेद्धे विद्धान्विफलाः स्युर्गाचराणां ग्रहाः सव्वे | विपरीतेभेदे विद्धाः पापापिशोभनो ज्ञेयः || असत्फलं सौम्य निरीक्षितोयः शुभप्रदश्चाप्य शुभेतितश्च | तौनिः फलौद्वावपि खेचरेन्द्रीयः शत्रुणास्वेन लोकितश्च || विकाल चर्यामृगयात साहसं सुदुरयानं गजवाजि वाहनं | गृहेपरेषां गमनञ्च वर्जयेद् गृहेषुराजाभिषम स्थिते दिह || प्. ८२अ) निन्दक || कुण्भलग्नफलं || ११ || अर्थवान् || तुङ्गनासिक || उर्चगृदय || मन्त्रज्ञ || कचिता || पटु || स्थुलोदर || कीर्तिमान् || क्षटिल || विकट || वदन || लंवाधर || मस्यमांसादि प्रिय || दयाशील || सत्यवादी || ज डवुद्धि || चिपितचासिका || कुरधर्मरत || शास्त्रादिज्ञ || पुत्रीजनक || सुशील || पटुवद्धि || धौर्यजुक्त || वलयुक्त || नर्तकीवे || श्यास्त्रीरत || नानाशिल्पकर्म पट् || दाता || भ्रातुर्धन हंताच्छलेन || सुभ्राता || ईतिमीन लग्न फलं समाप्त || १ अथद्विग्रहयोग फलं || सुचं || स्त्रीवश्य || अकुशर | वक्रबुद्धि | चंचनचित्त || रत्नादिवियशील || कर्मज्ञ || सु अं || दुर्निरिक्ष || अतिहठी || जडवराधिकारदानशील || मिथ्यावादी || कुशलकर्मरत || हंकृति || अत्युग्र || सुवु || परसेसिंगमिष्यति १ त्यक्तात्रयोदशा हानि शेषंभद्र कर्मादिशेत् || प्. ८२ब्) भौमः पञ्चदशानिमासमत्यधिकं दुधः || अष्टौ मासाश्च वागीशो दिनमेकं निशाकरः | मन्दोमासोत्तरं व वैपातः पादोनवत्सरः || यावदत्युदितस्थिष्ठेत् तावद् दद्यात् फलं शिखी || धार्यं तुष्ट्यौ विद्रुमं भौमभान्वारौप्यं शुक्रेन्द्वोश्च हेमेन्दुजस्य | मुक्तासुरेर्लोहमर्कात्मजस्य राजावर्तः कीर्तितः शेषयोश्च || माणिक्यं गरणेः सुजात्यममलं मूक्ताफलं शीतगोर्माहेयस्य च विद्रुवं मरकतं सौम्यस्य गारसतं | देवेज्यस्य च पुष्परागमसुरामात्यस्य वजं शनेर्नीलं निर्मलमन्ययोश्च गदिते गोमेदवैदुर्यके || मनः शिलैला सुरदा || प्. ८३अ) देवव्राह्मण पूजक || चंशु || म्रर्कन्दारा प्रिय || कर्मनिदान पटु || पापरुचि || वहुभोक्ता || वानिज्यशील || चंश || वृद्धस्त्रीप्रिय || महिषाश्च पोषक || अधमाचार || पराधीन || विर्तहीन || परोपकारी || वंवु || दुष्टस्त्रीभर्ता || स्वल्पार्थ || सुवर्णादि नानारोहद्रव्यसाहसमूल्य चेस्ता || वेश्यास्त्री रत || प्रचण्डा स्त्रीरत || औषधप्रकालज्ञ || अंष्ट || अद्भुतकर्मकर्ता || दैवज्ञ || शिल्पादि पण्डित || वुद्धिमान् || वाक्पट् || विचक्षण || धनुर्वेदज्ञ || पुरुषश्रेष्ट || अंशु || मान्यजन || सभामुख्य || ज्योतिशास्त्रवेर्ता || परदारारत || श ठ || द्युतकार || मिथ्यावादी || कपवुद्धि || परगृहवासी || अंश || रत्नपरिक्षक || चक्षुप्रतीत || मनोप्रतिति विद्याज्ञ || पल्लववादी || चौरवुद्धि || विषकाण्डक्षत वैद्य || करहप्रिय || वुवृ || नाघपटु || संगीत न || प्. ८३ब्) पिपासिक || स्त्रीषुरमणमति || पर्वत || अरण्य || गमणलत || सामर्थ || तर्कशास्त्रज्ञ || वेदज्ञ || शिल्पादिकर्म || गीतमृङ्गादिषु || पटु || कृषण || चंचर || ज्ञातिनास ह || धर्माधर्मरत || दुर्जन || ज्ञातिधुर्त || मंदस्वभाव || दर्शनी च || परपुरुषनताभार्या भवति || अनिंदक || धनी || धर्मप्रिय || राजसेवक || स्वल्पदाता || भोगी || जनवल्लभ || मकरलग्न फलं || १० || नीचव्यवहारी || ज्ञातिषुनीच || जत्रवुद्धि || विषितनासिक || निलज्ज || क्रोधयुक्त || अदीप्तदेह || शत्रुवश्य || परस्त्री रत || करह || अक्षरुचि || हीनजातिस्त्री प्रिया || ज्ञातिषु उपकारी || कृषण || धनहानि करधनसंचकर्त || निधिप्राप्ति || कर्णसु चका प्रमादी || धनहिन || वन्धुहन्ता || ज्ञातिभिन्भाक || नान्यप्रिय सर्वत्रा || गुरुषुगुरुवुद्धिन करोतिक्षण || प्. ८४अ) सर्वकर्म कुशल वुद्धि || नानाग्रत्थतत्वज्ञ || सर्जानसभा प्रिय || राजप्रधान || मनीषी || मुचंवृ || वक्रवुद्धि || अत्यन्तकुटिल || कपटी || सेवाप्रकारज्ञ || नानादेश भ्रमणशील || अटिगाढवुद्धि || पञ्चम ज्ञान || सुचंशु || सदाचौर वुद्धि || परभार्या प्रिय || शास्त्रजीवि || सुचंश || धातुर्वाट || शील || जत्रव्रतपुरुष || परोपवाद वक्ता || स्वल्यधणी || मू वंवु || प्रसिद्धि || वाहुजु || द्धज्ञ || हठी || निर्दया || धनरहीत || पुत्रहीन || स्त्री वियोग || सु अंवृ || वातुर्यवचन भाषी || धनी || राजमन्त्री || अथचसेनापति || स्वरूपवक्ता || अभ्युग्र || सु अंशु || अनिचञ्चरचक्षु || उर्तमगोत्रज || सुन्दरदेह || आपवान् || अतिसमृद्धियुक्त || सु अंश || अंगहीन || अर्थहीन || सदाव्याधियुक्त देह || विवाद कक || प्. ८४ब्) अध्रुवार्थ || मृदुवचन || धनवान् || कीर्तिवान् || सौम्यराज वल्लभ || यशवन्त || तेजस्वी || रूपवान् || सुवृ || पुण्यवान् || राजमन्त्रीधन || मित्रनित्तस्वधना || विकर्मकर्ता || राजपुरोहित || शास्त्र पाथक || सुशु || काव्यशास्त्रज्ञ || प्रभुत्व || शस्त्र अस्त्रज्ञ || समर्था || चञ्चलचक्षु || भाभृकनिष्ट || युद्धेकुशन || स्त्रीक्षय || वंधुवांधवो विकारी || सुश || वैद्यशास्त्रज्ञ || धर्मवुद्धि || स्वधर्मानुवर्ति || भार्यापुत्रवियोग || निर्मल जन्म || पथसमानुरक्त || चं अं || संग्रामे प्रचण्ड || वाहुश्रमि || क्षनयुक्त देह || मृन्मयभाण्डकर्ता || चर्मकर्मज्ञ || सुवर्णादि व्यापारज्ञ || कयतविद्या कुशल || चंव || काव्यव्याकणज्ञ || अर्थवान् || प्रमदाप्रिय || हास्यवानी || पुण्यप्रिय || उर्तमगुणज्ञ || चंवृ || स्थिरमित्र कुशल || स्वकुतुम्वपूजित || धनवान् || मंगरलुतिन्त || प्. ८५अ) कृषिकर्मजीवि || चं अं वृ || क्षमाङ्कित शरीर || स्त्रीभिलाषी || तस्कर || मनोहरदेह || वनितावल्लभ || अति क्रोधी || चं अंशु || दुर्भगमात्रिक || दुर्भगस्त्री भर्ता || गमनप्रिय || नीतार्त || चं अंश || जातमृतमातृक || रंध्रान्वषी || कुशिरवुद्धि || लोकवैर || चं वु वृ || अतिसमृद्ध || निरुजदेह || वाक्य टु || वरवान् || प्रसिद्ध || अतियशस्वी || वहुमित्र | अगरुजवहुयुत्री || चंवुशु || सर्वशास्त्रज्ञ || अधर्माचार || अतिद्वेषी || परधनाभिलाषी || चंवुश || पुत्रहीन || अंगहीन || वक्पटु || न्याचज्ञ || सर्वजनमान्य || भूमिपति || चंवृशु || प्रतिव्रता स्त्रीप्रिय || पुत्रलाभ || पण्डित || नानाशिल्पज्ञ || विस्तरश्रोता || सत्य पुरुष || सुन्दरशरीर || चंवृश || विद्वान् || वुद्धिशील || नीतिज्ञ || जलाजीर्णेन्द्री प्रिय || निव्याधी शरीर || लक्ष्मीमान् || अर्थवा मृदंगादि कलाभिज्ञ || प्. ८५ब्) स्थिर वुद्धि || भोगी || वुशु || वहुधनी || अतिकृपणी || वहुचित्रज्ञ || वेदशास्त्रज्ञ || वाक् पटु || नीतिचेष्टा || स्मितभागी || चन्दनपुष्प प्रिय || वुश || ऋणवान् || अत्यन्ताहंकारी || पल्लभाषी || करहप्रिय || भ्रमनरत || स्वार्थकुशल || मृदुभाषी || वुशु || वेदध्यायी || शास्त्र ध्यापक || वृर्ति जीवन || धर्माचार्ययुक्त || सोदरवचन || उर्तमास्त्री भर्ता || धनोढ्य || वृश || वीर || धनवान् || स्थनैश्वर || कीर्तिवान् || गणश्रेष्ट || कुलमूख || वहुगोमेश्वर || शुश || काष्ऽशील्पि || विद्वेषनमन्त्रज्ञ || वाहुयोद्धा || चरणक्षम || पशुपालक || अथ त्रिगहयोगफलं || सूचं अं || पापकर्मप्रिय || निस्तप || आचार्य क ज्ञे || शत्रुविनाशनक्षम || पाषाणप्रतिमादिचारण शील || सूचं वु || मून्निरीनु || प्. ८६अ) वीरकर्म || विष्टारिदयस || सत्यवादि || वुवृश || स्थानयुक्त || वहुधनी || प्रभुत्वकम्म || पण्डित || सुखीता || दारार || क्षान्तिज्ञक्त || वीर || सुन्दर || वुशुश || उत्कंटवाणी || द्युतकार || असत्यवादी || परस्त्री कामूक || शत्रुवुद्धि || नानाचित्र कर्मज्ञ || स्वराद्यवाणी || वुशुश || हीनवंश जात || पिपुरुषो तथा पिराजा भवति || वहुयश || क्रियाचारयुक्तं || अथचतुर्ग्रहयोग फलं || सुचं अंवु || अक्षर लेखक || चौर स्वभाव || तीक्ष्णभाषी || स व्याधिदेह || अति कपतशील || सुचं अं वृ || देवपुरुषो जायते || वहुविर्तयुक्त || क्षताङ्कत देह || चलवान् || रीतिशास्त्रज्ञ || शोकरहित || क्रियासुदक्ष || कुशल || चुचं अंशु || सौम्यवुद्धि || स्वकर्मनिरत || अत्यन्तभोगी || चतुल रत || प्. ८६ब्) मित्रहिन || महाजडवुद्धि || सुवुवृ || सरुजचक्षु || महाधनाढ्य || ग्रन्थप्रिय || शिल्पज्ञ || कवीरचितग्रत्थज्ञ || चित्रकर || लिपिज्ञ || सुवुशु || अतियण्डित || यथा शक्तिदाता || नानाराज्य गच्छति || पितृमातृ अनादर || अत्यन्तस्त्री कामूक || सुवुश || नपुंसक स्वभाव || वैरस्व भाव || शत्रु विजय || स्वगोत्रजनैनिरा कृति || सूवुशु || मित्रहीन || वीर कर्मा || पण्डित || दविद्र || किन्तुराजमन्त्र || सदापरसेवा वृर्ति || सुवृश || अयोग्य कार्यकर्ता || मानी || ज्ञाति विरोधी || उर्तमभार्या || सुपुत्रवान् || सुमित्रवान् || अतिराजवल्लभ || विनीत् || सुशुश || अत्यन्तवैरभय || मान्यहीन || गुणहीन || क्रियानभिज्ञ || अधमाचार || श्वित्ररोगी || चं अंवु || पापरुचि || अधर्मकर्मरत || मित्रहीन || ज्ञातिपरित्यशील || प्. ८७अ) सुअंवुवृ || वीर || अर्थवान् || काष्टकर्मज्ञ || चक्रादि चारज्ञ || स्त्रीवियोग || विर्तहीन || अतिदुःखयुक्त || भ्रमणप्राकृति || केकरदृष्टि || सुअंवुशु || सदापरस्त्री कामूक || तस्करप्रकृति || केकरदृष्टि || कुस्वभाव || अदाता || सुअंवुश || युद्धज्ञ || याटव || नारीवल्लभ || अधर्मकर्मरत || काव्यकर्ता || लोकमुख्य || राजमन्त्री || अथवासेनापति || सुअंवुशु || सुन्दरशरीर || लोकमान्य || पिर्ताधिक || राजवल्लभ || प्रसिद्धयश || नीतिशास्त्रज्ञ || सुअंवृश || उन्मादयुक्त || प्रसिद्धप्रधीन || सर्वसंपन्नमितुज्ञाति युक्त || राजप्रिय || सुअंशुश || अंगहीन || अधम स्वभाव || असमचक्षु || सर्वलोकवैर || स्वगोत्रवैर || सर्वत्रदुःखी || सुवुवृशु || वहुपित्ताधिक || अनिभोगी || सर्वसंपन्न || प्. ८७ब्) न् || राजतुल्य || चंशुश || लिपिलेखक || व्याख्यानकर्ता || राजपुरोहितवंश जात || सुवुद्धि || राजज्योतिविदा कुलजात || अंवुवृ || सकलकाव्यकर्ता || पृथिपति || उर्त्तमन्त्री भर्ता || परोपकारी || नितिज्ञ || गीतवाद्यज्ञ || अंवुशु || हीनकुलजाति जन्म || अंगहीन || अतिचंचल || प्रगल्भ || अतिवक्ता || सदानन्द || अंवुश || सदाकर्मकर्ता || सव्याधिचक्षु || परदेशवासी || मुखव्याधियुक्त || क्रीडाहास्य शील || अंवुशु || राजवल्लभ || सुपुत्रयुक्त || सर्वदास्त्री वृन्दप्राप्त || सुखभागी || सर्वलोकप्रिय || अंवृश || राजवल्लभ || दुर्वलशलीर || अधर्माचार || मित्रद्रोही || निर्दया || अंशुश || घस्मरी स्त्री गर्भजात || दुःशीलास्त्रीभर्ता || अतिदुःख || सदापरदेशनो शक्त || वुवृशु || वैरीनिहन्त || राजभवति || सुन्दरतकर्ण || प्. ८८अ) धनाढ्य || वीरकर्मा || अत्यन्तमानी || उन्मन्तवुद्धि || वाक्यचतुर || धैर्यवुद्धि || प्रज्ञ || दाता || चंअंशुश || वेश्यास्त्री भर्ता || अहंकारी || दक्षिणचक्षुकान || सदाचञ्चरवुद्धि || चंवुवृशु || षट्कचर्न || अष्यजात || अन्यत्रवुद्धि || अतिकोपी || वहुधनी || अतिसुन्दरदेही || निवैरपुरुष || चंवुवृश || यज्ञकर्ता || अतिमुदापश || वलवान् || भृआतृप्रिय || पातकवुद्धि || राजप्रधान || घाटक || चंवुशुश || मातृवियोग || सुन्दरदेह || चक्षुचर्मा || दरिद्र || विदेश गमनप्रिय || अतिवक्ता || सत्यवादी || चंवृशुश || नित्यपरस्त्री कामुक || दुस्तस्त्रीभर्ता || धनरहित || कतुकवुद्धि || सर्वजनवैर || अंवुवृशु || भार्याया सहविचाद || वित्तभागी || सर्वलोकमान्य || शौचा || प्. ८८ब्) वित्तार्जनीय || यज्ञविद्यायुक्त || पुत्रवान् || दाता || सुचंअंश || पक्वदेह || खर्व || विर्तहीन || अतिजड वुद्धि || सर्वलाकनित्य || सुचंवुवृ || वर्णपरिख्याज्ञा || संहपक्ष्या || चित्रकर्मज्ञ || अथवामहाधनी || महापठ व्याधिरहित देह || सुचंवुशु || अंगहीन || शोभवनदेह || न्यायवर्ता || खर्वदेह || राजवल्लभ || सुचंवुश || मातापितृमातृक धनरहित || भोगरहित || विदेशचारी || भिक्षुक || परसेवक || दुर्वलचक्षु || सुचंवृशु || जनाधिपति || मृगादिवनचराणां || प्रभुत्व भवेत् || भोगवानु || राजमान्य || सर्वकर्मकुशल || सूचंवृश || सव्याधिचक्षु || अत्युग्रत्व || वहुपुत्रयुक्त || वुहुधनी || परमस्त्री लुद्धक || सूचंशुश || स्त्रीसमान प्रकृति || अग्रग्रामि || अतिमांशरहितदुर्वर देह || सदाभयक हर्जन || प्. ८९अ) सूचं अंवुश || अल्पकारजीवि || अतिदरिद्र || कुराचाररहित || नानाभोगरवित || व्यङ्गोंगी || मित्रपुत्र || सुचंअंवुशु || नित्य अल्पसेवक || स्वल्पफलमित्र || विरूपदेह || वलाधिन || नपुंसक सुहृर्जन || सूचं अंवृशु || गर्भ्वजातकाश || सर्वदुःखहीन || तातजनेभ्यां घोरेण कर्मणाभ्यक्त || गाद्यणवुद्धि || सूचंअंवृश || संग्रामकोविद || तेजस्वी || इङ्गितज्ञ || परपिदक || करहकारक || दुर्वृर्तयुरुष || सुचं अंशुश || मानहीन || त्रीविहीन || पापकर्मरत || परस्त्रीगमनशील || सूचंवुवृशु || वानादिकाव्यकुशल || अनेकधनधान्य कुशल || राजमन्त्री || अर्थवाप्रियजन || प्रसिद्धयशस्वी || सत्कीर्तियुक्त || सुचं वुवृश || अतिभयशील || प्. ८९ब्) दाता || विस्तरवुद्धि || उत्तमाचारा || सूवुवृश || नपुंसक वेवहार || अंहंकारी || कन्दनप्रिय || वहुभातृ || उद्योगहीन || सूवुशुश || अतिशीघ्रगामि || सुन्दर || रत्नाध्या || विद्वांस || स्वल्पभोगी || सत्यवादी || शौचाचारयुक्त || धैर्ययुक्त || मित्रप्रिय || सुवृशुश || लोलुप || काव्यकर्ता || अग्रगम्य || शिल्पीस्वर || अथवा अधमजनस्वामि || राजकुलुजन्मा || अर्थवान् || राजवल्लभ || चं अंवुवृ || पण्डित || अथवा राजा || राजमन्त्रीवा || श्रेष्ट || अत्यन्तयशज्ञ || चं अंवुशु || अतिविवादप्रिय || आघुर्णितनेत्र || पापवुद्धि || व्याश्याभर्ता || सुन्दरदेह || भाभृवैर || भोगरहित || चं अंवृशु || हीनदेह || रुपवती भार्या || अर्थकर्मा || अत्यन्तमानी || पाण्डित || वहुसुहृर्जन || वहुपुत्र || चं अंवृश || वधिरचक || प्. ९०अ) क्षुधापीडित देह || सूअंवृशुश || गर्भयुद्धज्ञ || धातुर्वादज्ञ || पूर्वोक्त व्यापालैसर्वत्र प्रसिद्ध || नानाविद्यापारग || योगवर्ता || सुहृनोपकारी || गुरुजनभक्त || पुण्यशील || दयावान् || चं अंवुवृशु || सत्पुरुष || निध्यापदेह || पाण्डित्यधनी || वलवान् || महाभोगी || भातृजनवल्लभ || विस्तरसुहृर्जन || अं चंवुवृश || तिमिररोगी || दरिद्र || परान्नयाचक || सर्वहीन || वंधुजनमलिनकारी || चं अंवुशुश || वहुशत्रु || वहुमित्रपक्ष || यरार्थमित्रकारी || विशारत्व अभिमानी || चं वुवृशुश || राजमन्त्री || राजतुल्य || नेरगनेनाथ || सर्वलोकपूज्य || अंवुवृशुश || सत्पुरुष || उत्मादि || अतिराजवल्लभ || अशोकपुरुष || निद्रातुल || दरिद्र || अथषड्ग्रहयोचारयुक्त || प्. ९०ब्) निव्याधिदेह || अंवुवृश || वीरकर्मा || पातकवुद्धि || न्यायशास्त्रज्ञ || वित्तहीन || सत्यवादि || शौचाचारयुक्त || करही || भातृजरापाधक्षमी || चतुरवुद्धि || अंवुशुश || वाहुयुद्धकुशल || अन्यत्रजात || अनेत्रवद्धित || दृढशरीर || संग्रामेसौदर्य || प्रसिद्धमृगचार वृर्ति || अंवृशुश || दुर्निरीक्ष || अतिधनी || स्त्रीलोभी || अविचारितकर्मकर्ता || चंचरवुद्धि || धूर्तस्वभाव || वुवृशुश || अतिवुद्धिवान् || व्याकरणादिविज्ञ || अतिस्त्रीप्रिय || सुसेवकजन || अथपञ्चग्रहयोग फलमाह || सूचं अंवुवृ || दरिद्र || पुत्रवहुर || पौत्रवहुर || स्त्रीवियोग || शोकसन्तापदेह || सूचं अंवुशु || नित्य अल्पसेवक || स्वल्पफलमित्र || विरुपदेह || वलाधिक || अनुपुंसभागी || प्. ९१अ) इतिषटुग्रहयोगफलं समाप्तः || शुभ || षोडश स्वरसंज्ञाये व्यानचक्रे व्यवस्थिता | व्योमचक्र स्थितौद्वौ तु हंसप्राण स्वरूपकौ || हकारप्राणविज्ञयः सकारोपान उच्यते | प्राणापान द्वयोग्रंथिः प्रवेशेनिर्गमे स्थितः || तच्चक्रं सर्वदेहेषु जीवपूरं व्यवस्थितं | षट्वक्रं कीर्तितं देवीयेनवन्धः प्रजायते || अपानसंस्थितं च क्रमाधारं सूर्यसंज्ञकं | भिद्यतेप्राणचक्रेण प्राणचक्रं शिवात्मकं || यावत् षत्चक्रसंवंध स्तावत्संसार उच्यते | तस्मात्षट्चक्रभदनयोगी व्रह्मपदं व्रजेत् || अथमासफलं || अनेना शोभितश्चैव सौम्यावक्ता धनेश्वरः | प्रीतिज्ञश्च परोतीव्रचैत्र संजायते नर || १ || वदांगीमधुरोवाणी गीतवाद्य विसारदः | मातृपितृप्रियश्चैव वैशाखे जायते प्. ९१ब्) धनजनहीन || वहुभिहीन || उर्तमकर्मकर्ता || परवञ्चनकुशल || प्रचण्डस्वभाव || परपाकोन्नभोजी || सुचंवुशुश || उच्चदेह || लोमाधिकशरीर || उद्चोगरहित || पुत्रहीन || दरिद्र || भोगरहित || सुचंवृशुश || न्यायपटु || इन्द्रजालादिविद्याविज्ञ || चंचर स्वभाव || नारीजनप्रिय || पण्डितवुद्धि || अनेकवैर || भयरहीत || सु अंवुवृशु || अतिकामूक || विस्तरस्वभाव || विस्तरमनुष्य || अतिधनी || चमूनाथ || शोकरहित || अतिराजवल्लभ || अत्यन्तसुन्दर || सूअंवुवृश || सदाचरचित्त || व्याधियुक्तदेह || जाचकवृर्तिजीवन || मरयुक्तयुतनवस्त्र परिधान || सू अंवुशुश || नानारोगपीडीत देह || पितृगामादन्यत्र गत || महाशोकपीत्रित || सर्वत्रयाः || ९ || प्. ९२अ) शुचिदातामहासत्य मातृपितृश्च पोषकः | आत्मभोगी तथा त्यागी पौषे च जायते नरः || १० || महापुण्यो महाज्ञानी कायाव्याज धनागमः | चपरोशूल त्यागी च माघे च जायते नरः || ११ || कुलीलश्च परोदाता देवद्विज प्रपूजकः | स्त्री च परा महासत्यो फाल्गुणे जायते नरः || अथतिथिफलं || क्रूरसंगीपनैर्हीनं क्रूरसंताप कारकः | व्यसरोसक्त चित्तश्च प्रतिपजायते नरः || १ || परदारापरोनित्यं सत्यसौ च विवर्जितः | तस्करस्नेहहीनश्च द्वितिया जायते नरः || २ || अवेतनोतिविकरोनिर्द्रव्यः पुरुषः सदा | परद्वेषोरतोनित्यं तृतीया जायतेनरः || ३ || महाभोगी च दाता च मित्रस्नेही विचक्षणः | धनसन्तानसंयुक्तं चतुथीजाय गफलमाह || प्. ९२ब्) सूचं अंवुवृशु || विद्यारत || धर्मरत || कृषदेह || वहुभागी || श्रेष्टमति || सूचंअंवुवृश || दातायर सेवक || चञ्चरस्वभाव || विशुद्धवल || निर्जनस्थानविहारी || सुचं अंवुशुश || सञ्चयशील || मनोज्ञपुरुष || मानयुक्त || विख्यातशत्रु || वनपर्वत विहारशील || सुचं अंवृशुश || श्रेष्टजन्म || नित्यानन्दयुक्त || संग्रामेशूर || स्त्रीपतिकोयी || लोभस्वभाव || विशुनप्रिय || अतिसौभायी || सुचंवुशुश || राजमन्त्रीभाग्ययुक्त || क्षान्तिशील || शोकसंताप || स्त्रीरहित || निधनी || सुअंवुवृशुश || सदातीर्थभ्रमणशील || स्त्रीपुत्र रहित || निर्धनी || वनपर्वतवाशी || चं अंवुवृशुश || नित्यसौचशील || प्रतापयुक्त || वहुस्त्रीभार्ता || राजवल्लभ || राजमन्त्री || धनवान् || पुत्रयुक्त || सौकोगुणी || ११ || प्. ९३अ) महासिध्योमहाप्राज्ञो सास्त्रत्यागी जितेन्द्रिय | परकार्यरतोनित्यं त्रयोदशी जायते नरः || १३ || चपरश्चपरज्ञान सदाक्षीण स्वरूपतः | देशभ्रमनशीरश्च द्वादशी जायते नरः || १२ || धनाढ्यो धर्मशीरश्च शूलमद्वाक्य पारकः | राजमान्योजसस्वी च चतुर्दशी जायते नरः || १४ || श्रीयुक्तोमतियुक्तश्च महाभोजन लालसः | उट्करः परदारेषु पूर्णिमाजायते नरः || १५ || स्थिरारंभः परद्वषी वक्त्रमुर्ख पराक्रमि | गुढसंत्री च सज्ञान अमावास्यां भवेनरः || १६ || अथः वारफलं || मिष्टोनभोगीमानि च क्रोधी च रतिलसः | पित्ताधिकारवीवारे धनकांमी भवन्नरः || १ || भोगीकामीशास्त्रवेत्ता गुणीमानी नराः || २ || अतिकशशहोदग्धी चतुरात्मा प्रदस्यते | मिष्टान्नपानभोक्ता च जेस्ते च जायते नरः || ३ || चतुरोगीव्रसुष्यं च मधावि च शिचान्वितः | अतिरोगीधनाढ्यश्च आखाढेजायते नरः || ४ || वैद्यज्ञोरूपवांश्चैव कायाचर्म परिश्रयः || धर्मज्ञो यदि दाताश्च श्रावणेजायते नरः || ५ || शात्रज्ञोशुभगोलोभी दानध्यान तपश्विनां | जायतेयो नरोनूनं मासीभाद्रपदेतथा || ६ || सुखीकान्तश्च वेदज्ञो राजपूज्यो धनार्जिकः | सत्यवाग् भृत्यसुखेद आखाढे जायते नरः || ७ || कायादिकौम महाग्यानि देवपुज्यो धनेश्वरः | विचित्रमतिमान्नित्यं कार्तिकजायते नरः || ८ || महाज्ञानि महाभोगी धर्म्ज्ञोजन वल्लभः | देवपुज्योमहाविद्या मार्जायते नरतिवष्टिकं || १ || प्. ९४अ) एकार्दशेष्टमेमासे चन्द्रपीदा च षोडशे | सप्तविंशतिवर्षे च चतुयुक्तो शितौमृति || २ || द्वात्रिंशे च द्वितीया च वऋसपीडा च मंगले | चतुःसप्ततिवर्षाणि सदारोगी सजीवति || ३ || वुधवारेष्टमेमासे पीडावर्षस्त चाष्टमे | पूर्णचतुः षष्टिवर्षततोमृत्यु भविख्यति || ४ || गुरौ च सप्तमेमासे षोषसे च त्रयोदसे | पीडाततश्च युक्ताशीतिवर्षाणि जीवति || ५ || शुक्रवारे च जायातदेहोरोग विवर्जितः | षष्टिवर्ष च संपुर्णं श्रियतेमानवोध्रुवं || ६ || शनैप्रथममासे च पीडास्तादश वत्सरे | दृढदेहतदा जातशतवर्षाणि जीवति || ७ || अथगणफलं || सुदारोदानशीरश्च मतिमात्सवलः सदा | अल्पभोगतेनरः || ४ || प्. ९४ब्) व्यवहारी गुरेग्राही पितृमादिरक्षकः | दाताभोक्तातनु प्रीती पंचमी जायेनरः || ५ || नानादेशभिगामी च सदाकलहकारकः | नित्यं जठरदोषी च षस्तमीजायते नरः || ६ || अल्पसन्तो च तेजस्वी सौभाग्यगुण सुन्दरः | पुत्रवान्धनसम्पन्नं सप्तमीजायतेनरः || ७ || धर्मिस्तसत्यवादी च दाताभोक्ता च वत्सरः | गुणज्ञसर्वकार्यानि अष्टमी जायते नरः || ८ || देवदाताधकः पुत्री धनीस्त्रीमग्न मानसः | सस्त्रत्यासरतोनित्यं नवमीजायते नरः || ९ || दसम्यां धर्मधर्मज्ञो देवसेवी च पावकः | गुणाधनीवेदविज्ञो वुधविप्रजया नरः || १० || एकार्दस्यानरेन्द्रस्य गेहगामीसुचिर्भवेत् | धर्मज्ञश्च विवेकी च गुरुशुश्रुषकुशरोधा तु वादी च वर्षाकारे भवेन्नरः || ४ || प्. ९५अ) वानिज्येकृषिवृर्तिश्च धनधान्यसमृद्धिमान् | तजस्वीवहुमानश्च शरदजायते नरः || ५ || वहुवीर्योति तेजोग्रसयुक्त सदाद्यमी | ह्रस्वपादगरोओभीरु हेमन्ते जायते नरः || ६ || अथ भूमिकं पनिर्णं || अग्निपुरान वराह मिहिरयोः || श्री ईश्वर उवाच || मण्डलानि प्रवक्ष्यामि चतुर्थाव्यक्ति लक्षनं | कृत्तिका च मघापुष्पं पुर्वाचैव तु फाल्गुणी || विशाखाभरणी चैव पूर्वभद्र पदस् तथा | आग्नेयमण्डलं भद्रतस्यवक्ष्यामि लक्षणं || यद्यत्रचरते वायु वैष्टनं शशिसुर्पयोः | भूमिकम्पोथ विर्घातो ग्रहणं शसिसुर्ययोः || धुमज्वालाशां दाहः केतोश्चैवप्रजितेन्द्रियः | प्. ९५ब्) विद्याधिकः शीलयुक्तोजायते सोमवासरेः || २ || मूर्खप्रियोधनीक्रुर श्रुतित्मृतिवि निन्दकः | अनास्तिवोदेवहीना भौमेरोगी नरो भवेत् || ३ || वेदशास्त्रक्रियायुक्तो जायते च वहुश्रुत | भयानक्वोजोगयुक्तो जायतेवुधवाध वासरे || ४ || अर्थहोगी धनीशूलः कपरुर्वहु सेवकः | दैवग्यापि श्रुतिश्यापि जनशुक्लदिने भवेत् || ५ || वेदविज्ञोग्निहोत्री च पुत्रपौत्र धनान्वितः | प्रजान्वितपूर्णचेता गुरुवारे भवेजनः || ६ || नीचागक्तकृतघ्नश्च कुटिलावुन्धु पीदकः | कृतकार्यहरोरोषि जायतेश निवासरे || ७ || अथवारायुः || विपदप्रथमेमासे द्वात्रिंशे च त्रयोदशे | षष्ठेपि च ततः सुर्यजातो जीवचरते किञ्चिद्विकारं चदा भवेत् | प्. ९६अ) माहेन्द्रन्तं विजानीया तस्यवक्षामि लक्षणं || प्रजाप्रमुदितां सर्वे तस्मिन्नोग्र विवर्जितः | सन्धिकुर्वन्तिराजानं सुभिक्षंपार्थिवं भवेत् || समूद्रामागधाश्चैव मध्यदेशस् तथैव च | कुरुक्षेत्रसमस्तं च पाणिपथ्यन् तथैव च || देशश्चेतेविनश्यन्ति तस्मिनुत्पोत दर्शणात् || २ || आद्राशतभिषाश्लेषा पूर्वाषाढा रेवती | मूलाचोत्तरभद्रचं न क्षेत्रसप्तमस् तथा || यद्यत्रचलतेकिञ्चिद्विकारं च यदाभवेत् | वारुण्यन्तं विजानीया भास्यवक्षामि लक्षणं वहुक्षीरघृतागावः पुत्रवन्तःस्त्रियस्तथा | आपगाधश्चवर्धन्ते वहुशस्यमती मही | सुभिक्षं क्षममारोग्यं सर्वभूतेषु निर्दिशेत् | विंध्यां सोमध्यदेशश्च व्रह्मक्षेत्रिञ्च वद्यते || राष्ट्रागी महाप्राज्ञो नरोदेवगणे भवेत् || १ || प्. ९६ब्) मानीधनीविगालाक्षी लक्षवेधी धनुर्धरः | गोरपौरजनाह्लादि जायते मानवेगणे || २ || उन्मधोभीषणाकार सर्वदोकलिल्लभः | सहंक्रुते प्रमेही च राक्षशगण जायते || ३ || अथ ऋतुफलं || रूपजौवनसम्वन्नं दीघसुत्रो मदात्कटः | क्षुधायुक्तः कामुकश्च शिशिरोजायते नरः || १ || मदोद्यमीमनस्नी च तेजस्वीवहु कार्जकृत् | नानादेशसाभिज्ञोवसन्तेजायते नरः || २ || व हारं भोजितः क्रोधः क्षुधारुः कामकोनरः | दीर्घः संथारुद्रिमाश्च ग्रीष्मेजातः सदा शुचिः || ३ || गुणवान् भोगयुक्तश्च राजपूज्योजितन्द्रियः | च्छुमृगस् तथा || प्. ९७अ) पीड्यन्ते व्याधिनासव्वैये चान्येहन्ति जीवितं || तेषां स्वस्थानिनश्यन्ति ग्रामेषुनगरेषु च | देशाश्चेते विनश्यन्ति तस्मिनुत्पात लक्षणं || ४ || आग्नेयन्तं त्रिमासं च वारुणं च द्विमासकं | मासैकेन तु वायव्यं माहेन्द्रं सप्तराशिकं || आग्नेयं च वर्षाणां वहुवर्ष च वारुणं | वायव्यं च अमर्जादं माहेन्द्रं शोषमादिशेत् || १ ओं नमश्रीमृत्युञ्जयाय || उत्पातानां कथं देव कथ्यतां मम संस्फतं | अतिमान्दिग्यमेजातं वन्देदेव महेश्वरः || श्री ईश्वर उवाच || शृणुदेविप्रवक्ष्यामि शुभाशुभ परिक्षयेत् | मानवानां हितार्थायमिथ्या मभाषितं || कृष्णव्याघ्रवनस्पति प्रविश्यन स्वामिमृत्युवर्ष त्रयेन || तस्य शान्तिः || महावलिविधानेनः कदर्शन || प्. ९७ब्) उत्कावयतणं चैव तारकापतनं तथा || रक्तवृष्टिं पाशुवृष्टिं पाषाणपतनं तथा | उपतापभवद्यत्र शुष्यन्ति च जलाश्रयः || यद्यत्र च रतेकिञ्चिद् विकारं चयदा भवेत् | नेत्ररोगातिसारश्च अग्निश्चप्रचरो भवेत् || अल्पक्षीरघृतागावः स्वल्पपुष्पपलद्रुमाः | विनाशश्चैवसस्यानां अल्पवृष्टिं विनिर्दिशेत् || कपालहस्तादृश्यन्ते नराज्ञा प्रपीदिताः || चातुर्वर्णा प्रपीड्यन्तेक्षुधार्ता दुःखितानराः || सैन्धवायमुनाश्चैव काम्वोजावाह्णिकास् तथा | जालंधरं च काश्मीरं नेपारं चोत्तरापथं || देशाश्चेते विनश्यन्ति तस्मिनुत्पात दर्शनात् || १ || ज्यष्ठाचरोहिणीचैव नुराधा श्रवणस् तथा | धनिष्ठा चोत्तराखाढो अभिजिः सप्तमस् तथा || यव्यत्र क्षेत्रवलार्चनं विप्रपंचामृत भोजनं यथा शक्तिदक्षिणा || ५ || प्. ९८अ) च्छेसमभित्वाकयाकलहं अथवा स्वामिन्यामरणं दशमासात्यन्त रेणतरेणतस्यशान्तिः प्रभाते कलसपूजा रजतेनस्वरूपं कृत्वा विप्रायदातव्यं भोजनघृत वायसं || ६ || गृहेसर्पप्रवेशेन स्वामिमरणं षट्मासात्यन्तरेण अथवा वहुतरधनक्षयं || तस्यशान्तिः प्रभातेजुहुयात् तिलत्रिकपुत्रिफलात्रिमधु श्रीभोकाष्टसमिध पञ्चाङ्गे सप्तव्रिहियुतं घृततिल अक्षतजवमिश्रं तु हुनेत् | कलशद्वय वलिषा ८३ नैवेद्य ३४ खाल १ म्यालनैवेद्य ३ मत्समांस सुरादुग्ध ऋमरुसर्पप्रवेस स्थाने मृत्तिकां उद्धृत्य उच्छिष्टस्थाने ददेत् उदकवलिं णाङ्च जयध्याया दागताना पराजयः | प्. ९८ब्) परस्परं नरेन्द्राणां संग्रामोदारुणो भवेत् || ३ || हस्तचित्रा तथा स्वातिमृगशीर्षं पुनर्वसुः | फाल्गुणी चोत्तराप्रोक्ता अश्वनी चैव सप्तमः || यद्यत्रचलतेकिंचिद् विकारं च यदा भवेत् || वायव्यन्तं जानीया तस्य वक्षामि लक्षणं || दुर्भिक्षं जनमारञ्च पाशुवृष्टिं महीतले || महाघोरा च दृश्यन्तेक्षीरसर्पिन विद्यते || प्राकारतोरणादीनि नियतन्ति महीतले | चित्रवृक्षामहाकाया तथा देव कुलानि च || भूतलं यान्तिसर्वेते वातोवेग समोहृता | क्षुधयाचैव पीड्यन्ते नरनारीजनस् तथा || कामूययौशं कुकांवोजावंगदेशस् तथैव च | मध्यदेशश्च राजानोविरोन्ति परस्परं | कुंजरावाजिकावश्च षर उहार्णु आढरूषः सिन्दुवारि अपामार्ग प्रियंगुसवोदिं हासुवमधुनाम्लदुर्वा एतैजुहुयात् दानमलवस्त्र सुवर्णपुरुषोकृतिसुवर्ण प्रतिमादातव्या पंचव्राह्मण भोजनं || १० || प्. ९९अ) अकस्माविलयमीन प्राप्तेन वर्षत्रयेन स्वामिनाशनं अर्थनाशनं || तस्यशान्तिः हिरण्यागर्भकृतं धान्यमानित्रयं दातव्यं भोजनं दद्यात् || ११ || अकालफलकुसुम व्यंजन प्राप्तनवर्षत्राय न स्वामिनाशनं अथस्त्री वियोगं || तस्यशान्तिः || गुडपात्रदानं व्राह्मण भोजनं || १२ || स्वाननपादांगमूत्रेण पतनेनमारोग धनक्षयं वाविष्टेन पुत्रमरणं विष्टसोधनेन रोगशोकवर्षत्रयन तस्य शान्तिः || वलिनैवेद्य २ स्वानस्यरूपं कृत्वा तण्डुलकुत्रमेकं डादनेल सार्चनतत् परं | प्. ९९ब्) मृत्युंजयविधानेन दानं दद्याद् विचक्षणं || गोभुहिरण्यविप्राणां दातव्याः वेदपारेगे | क्षीराज्यभोजयेद् विप्रतेनभवति शान्तिकं || १ || दिने उत्कपातेन तथैव मुच्यते फलं | तथैव शान्तिकर्तव्या || २ || इन्द्रधनुनिशिपातन तथैव फलप्राप्नुते शान्तिः तथैव कर्तव्या || ३ || कूपेद्यटिका प्राप्तेन स्वामि चतुर्वषान्ते मृत्युः || तस्यशान्तिः जलजागदानरूप्य कूपनागपूजाक्षीराज्यभोजनान्ते सुवर्णदक्षिणा यथाशक्तिः || ४ || च्छेशश्मशानससिक उद्वानववया || अग्निभयं वर्षचत्वारेणतस्य शान्तिः | दशदिनानाग्रे न कर्तव्या दशरक्तिकारजत व्राह्मणायदातव्यानिशि समयवलि पूजा स पूजनं || १६ || प्. १००अ) पर्वतभग्नेन अतिकंभूमिकंपनदुर्भिक्षः स्वामिनाशम्वा वर्षकैन तस्य शान्तिः | गोभूहिरण्यदानं पर्वतभग्रस्थानेशान्ति होमं || १७ || स्व अंगशिरच्छाया न दृष्टेन गृहादिच्छाया न दृष्टेन मरणं अथवा प्रवास वर्षत्रयेन तस्य शान्तिः ताम्लपात्रप्र १३ तिलपूर्णं हिरण्यगर्भस्थं दातव्यं कलशार्चनं क्षेत्रपारवलिं भोजनं च ददेत् || १८ || व्यञ्चनकुसुम अतिफलप्राप्तेन कलत्रनाशनं धनक्षयं वामासषित्रग्रेन तस्य शान्ति || तीर्थकलशपूजनं स्थानवलिं च यथा शक्तिदक्षिणा दानं || १९ || असंभवे स्थानेगृहे उदकप्राप्तेन स्थानप्रवर्थगृहभंगम्वा द्वयार्द्व्यवषेण तस्य शान्तिः || श्वेतवर्तुगोदानं कुमीरी सहेतिदानं कांसपात्रचन्द्रविम्वत्रिमधुपूर्णं गर्भस्थं दक्षिणा व्राह्मनभोजनं || ७ || प्. १००ब्) च्छुच्छुन्दरीमालायां आयासवियोगम्वा वर्षकेन | तस्यशान्तिः जुहुयात् सुवर्णदानम्वा क्षरभोजनं विनायक पूजा || ८ || वहिरंगने गृहेवा अपूव्वजन्तुमरणेन स्वामिनाथो कथ्यन्ते वर्ष चतुरेण | तस्यशान्तिः जुहुयात् दानलोहपात्रं मधुपूरितं हिरण्यगर्भं प्रतिस्थासहितभोज्यं च || ९ || मैनाक च्छत्रध्वजः पताकापतने न महाभयप्रेताग्निना राष्ट्रप्रत्वयं | माहामारिभिर्वा धनक्षयं सप्तवर्षात्यन्तरेणातस्य शान्तिः प्रात स्नानं नदीगत्वा स क्रमस्थाने होमयेत् | लाहचूर्णं आढरूषः सुन्धुवारि अपार्गप्रियंगु वंवोदिंन्तिः तिलपात्रं तिलकाचनं वा || २३ || प्. १०१अ) अकस्माद्दवाधिस्थाने देवुलेलेकलशपतनेन एकवर्षण स्वामिनाशनं तस्य शान्तिः | घृतमधुकां च चुर्णलोहलजतरक्ततिलसप्तव्रीहः कटुतैलानालोड्य जुहुयात् | अन्तेघृतपायसं च भोज्यं गानलोहितच्छागं गोहिरण्यरजतपात्रं सुवर्णविंव सहितं || २४ || महिषादिदेवी पूजाकाले रक्तविहीनेन विवर्णेन वर्षमेकेनस्वामिमृत्युः तश्यशान्तिः | पुनभोगच्छेदनं पंचोपहारपूजा भोजनं मांसं दातव्यं || २५ || अकस्मात् गजवाजिमहिषगोच्छ्रागादि मृयतेन स्वामिनासौपि कथ्यते वर्षत्रयेन तस्य शान्तिः | अजादानं प्रतिष्ठा सुवर्ण || २६ || अहिमृत्यु उद्याने गृहेवा अंग न क्षेत्र पालस्थाददेत् दानगुडपात्रं हिरण्यगर्भ प्रतिस्थायुतं रक्तषोडशभिः महतिभोजनं दातव्यं || १३ || प्. १०१ब्) अन्नपात्रकांजिकपात्रदधि प्रात्रतोयप्रात्र दुग्यपात्रमद्यघनं वा मत्स्ममांसाभिर्वापि पतनेन वाभग्नेचः सप्तवर्षात्यन्तरेण गृहपतिमरणं | तस्य शान्तिः तीर्थस्नानं कलशार्चनं स्थानवलिप्रदानं नागपूजादमनपुष्पः श्रीखन्दचन्दन रक्तचन्दन | दानहिरण्यकर्पतेभोज्यं देयं || १४ || अकस्मात्रेप्रतापपतन न त्रयवषेण स्वामिमृत्युः तस्य शान्तिः | भूमिदान हिरण्यम्वा || १५ || चन्द्रसुर्यच्छिद्रदृष्टेन वर्षमेकेमृत्युः तस्यशान्तिः | ताम्लपात्र प्र १६ गोघृतपूर्णहिरण्यमोक्तिकागभं तीर्थशान्ति कलसहितं सर्करासहेति भोजनं || २७ || प्. १०२अ) अकस्मातजलशोधिते न स्वामिनाशं वर्षत्रयान्त्यन्तरेण अतिवृधिते न धनक्षयं तस्य शान्तिः जलस्थाने उत्पातभुवनेगत्वा जलजागं कृत्वा हिरण्यदानं विप्रार्चनं | अतिथिसर्द्धापूर्वकं स्वस्वविधानपूजितं भोजनं घृतपाचसं पूजान्तेचक्र सहितम्. || २८ || क्षेत्रवीजावरोपितं अन्येवस्तुजन्मितन न जात न द्वादसमासात्यन्तरेण महारोगं जीवशंशय | तस्य शान्तिः क्षत्रदानं वां क्षत्रपंचोपहार हिंसासहपूजाकौमारी समयचक्रेदेय || २९ || काकेन् स्वांगयाद द्वयप्राप्तेन दुहितामरणं वाहौकने महारोगं कटिद्वयराजपीडाग्रावायां धनक्षः भोजनं || २० || प्. १०२ब्) अकस्मात् प्रासादभंगेणं चतुर्वर्षेण || तस्यशान्तिः || यवाक्षततिलसर्षपशमिवैकं कनः पलषः खदिर अपामार्ग देवदारु श्रीशोभकाष्ट एतेनवाक्षरीमन्त्रेणहुत्वा शानिकलशद्वयस्थाप्य नेत्रविधिना वलि ५ क्षेत्र स्थानभंगस्य एतद्विधिना ५ मृत्तिकावलिं दत्वा मरणापशुदातव्यं | दानहिरण्यं मासमहितखड्गः कालप्रीतिकालमाषप्रस्थ ३ गुडपात्र कौमारीजागं || २१ || गृहेमुकुटिप्राप्तेन वर्षमेके न महारोगः तस्य शान्तिः | ताम्रपात्रदुग्धपूर्ण मुकुटिं सहेति हिरण्यगर्भरजातश्वेत कर्पते न च्छादिकं क्षीरभोजन दातव्यं || २२ || अकस्मत् सशरीरपतनेन अष्टमासे न मृत्युः तस्य शाशानेकलत्रक्षयं अर्धकारहः उर्धमृत्युः गवाक्षवन्धनं एतेकालतकाकस्य शान्तिविधिः | प्. १०३अ) प्रातस्नानं कृत्वा गृहेकलसपूजा थानवलि अंडजसहः कृष्णकर्पटे न ध्वजंकृत्वा उदकवलिनैवेद्य त्रिंश ३० पुनपात्रनैवेद्य २ काकस्यगृहकाष्ठे उदकवलिं दापयेत् कृहकृतस्थाने दुग्धेनप्रक्षालयेत् पंगव्य न शोधयेत् धूपिताति जपमांसि उशीरकस्तुलिगुर्गुल एतेदान | दानहिरर्ण्यं प्रतिष्ठा स्वेतकर्पटं रजत न स्वरूपं कृत्वा मांसत्रयेन ताम्रपात्रम् | गुडपुर्णहिरण्यगर्भप्रतिष्ठा सहित भोजनं विप्रायदातव्यं त्रिमधु सहितं || ३१ || काकेन स्वशरीरे च्छुवितायां स एवफलं च शान्तिदानकलश पूजा णेवाप्राप्तेन स्वामिनाशः ववद्वयेन | प्. १०३ब्) तस्यशान्तिः | जुहुयात् दानवस्त्रं प्रतिष्ठा सहिते न कलशार्चनं वलिप्रदानं क्षेत्रस्थाने योगिनी वटुकगणपति अर्चनं वलिं नैवेद्य पंचत्रिंश ३५ खाल | अंडजु पताकाकृष्णकर्पतमेकं १ वर्तिद्वयं २ श्रीसोभकाष्ट अश्वच्छदुंवरवैकं कनसंवोडिं त्रिफलात्रिमधु एतेजुहुयात् प्रवेश स्थाने मृत्तिका उद्धृत्य उदकवलिं दापयेत् तदधहुनेत् तिलादिव्रीहीं च सर्पं हुत्वा पूर्वादिमुखं तदनन्तरं दानताम्लप्र ३ तिलयपूलितं हिरण्यगर्भं रक्तकर्पटेनच्छादितं शान्तिकाध्यायपठनादि स्वविधानात् स्वर्यस्थलचनदानं प्रतिष्ठाहिरण्य चन्द्रविंवुकांशपात्रं त्रिमधु द्वयात्यन्तरेण खड्गकंपतेनशोक उलतजुत न हानिवर्षाग्रेण | प्. १०४अ) तस्य शान्तिः | निशायां दुर्गार्चनं वलिप्रदानं दानं खड्गं मांससहितं कौमारीपूजाहिरण्य दक्षिणा || ३५ || काकेनदेवालय स्थानगृहकृते न परचक्रभयं देशविद्रवः अग्निदाहः प्राच्यांदिसिकृतेनमृत्युः प्रतिर्च्यविग्रहः वारुण्यां शोकः आग्नेयां दुःखं चैव उत्तरै ईशान्या विहानिः याम्यीपिडितोजनाः नैरृत्यां पराजयः भूमषुमरणं नृपाः | च्छानिकादेश घाटानिरूलिकायां तु विग्रहं | स्वचक्रपरचक्रे न देशोविग्रह मादिसेत् || शान्तिदेवालय स्थाने पूजास्थानवलिदेश महावलिमोमं च दानताम्रपात्रसासपूर्णं च लवनसुयं शिरेमृत्यु चुंचुघातेन मासत्रयेनमृत्युः वृष्टेशत्रुभयं उदरेमुखेस्त्रीशोकं एकवर्षण तस्य शान्तिः स्नानसुचिरं निशिसमयवलिपूजा कालवलिं च दानताम्रभोजनं रडूकं दक्षिणा || ३० || प्. १०४ब्) गृहेचुलिकामध्ये काकेन गृहकृतेन अग्निभयं वर्षकेन च्छानिकायां वहुलते काकेननित्यसभाकृतं कालपुरुषप्रवेशः कैलाश स्थाने गृहकृतेन भार्यादिशोकः कूपकाकपतनेन स्वामिवन्धनं मासाग्रेन वर्षाग्रेवा भोजनसमय काकेनपृश्यते राजभयं प्रवासं वा वा संवा || गृहात्पूर्व गृहकृतनशोकः दक्षिणेमृत्युः पश्चिमेहानिः उत्तरेरोगः आग्नेयामृत्युनैऋत्यधनक्षयं वायव्यां हानिः ईगृहेकदाचित् मानुषस्य हस्तपादानिमांसभिर्वा प्राप्तेन स्वामिमृत्युः वर्षचतुर्थेन | प्. १०५अ) तस्य शान्तिः मृत्युंजयविधान न जुहुयात् दानकांशपात्र प्र ३ क्षीरपूर्ण चन्द्रविंवसहितं मूक्तागर्भहिरण्यदक्षिणापाठ मृत्युंजयः || ३८ || मन्दिरेवाग्रामेवा आपूर्वंपक्षिवनचरादि प्रवेशेन वर्षत्रयेन स्वामिम्वायते तस्य शान्तिः गृहेकलसपुजा महावलित्रयदानं क्षेत्रयोगिनी वटुका || दानगोघृतपूर्ण प्रवालगर्भं प्रतिष्टाकर्षने हिरण्यदक्षिणाभोज्यं सहं || ३९ || कालमृत्युजातेन पितानाशं वर्षषत्राग्रेन || शान्तिकलशपूजा वलिपूजा दानताम्रपात्र प्र ५ जवक्षीरपूर्णहिरण्य प्रतिस्था स्वस्थानवलि अंडजसह अधौर्द्ध दापयेत् नागपूजा ताम्रपात्र प्र ३ दानत्रिमधुचुर्णचन्द्र विंवसहितं प्रतिष्ठा भोजनं || ३२ || स्वलेषु अणुजातनराष्ट्रभंगं प्रजासन्तापं पद्मसखाप्तेन काकेन जलसमीपविनाश काष्टेन अणुजकृतेन राष्ट्रभंग अरण्यभवति तस्यशान्तिः महावलिविधानां || ३३ || जमलजातनमनुष्यस्य गाधापिवामहि षस्यापिवाजिभिर्वा जायमानोत् सेकुलं नस्यन्ति स्वामिनश्यन्ति वर्षकेन | तस्य शान्तिः | तीर्थं गत्वा जुहुयात् कलसपूजा दानसीमस्तडमायणप्रतिष्टो हिरण्यं दशरक्तिकाध्वज मेकं भोज्यं सहं || ३४ || खड्गपूजाकाले खड्गपतनेनमृत्युं मासमहिष जातेन स्वामियमालयप्राप्त वर्षत्रयेन || प्. १०६) शान्तिमहिषदानं सुवर्णदानं वा || ४४ || स्थानेदेवता कंपितरुदितहसितस्वेदित चालन ज्वलितधुमितरक्तश्रवतित राष्ट्रभंगः राज्ञानाशं वर्ष एकेन || शान्ति स एवदवतापूजा महावलिं सगणसहिते न कौमारि चक्रपूजनं || ४५ || मन्दिरे मालाकुण्डल मुषके आतितेनवन्धनप्राप्तेतिवर्ष स केन || शान्ति यथा शक्तिहिरण्यं गोदानं वा अथविनाकहिंसा सहपूजावलिप्रदां मांसासहितभोज्यं च || ४६ || यस्य गृहेदेवालयेण्डिभ वहुतरप्राप्तेनमुकुतिं वा प्राप्तेन वर्षमेकेन स्वामिनाशः | शान्तिप्रभान्ते गोदानं अन्नदानं कर्पटदानं सुवर्पध्वजरजत न गृहकाकारं कृत्वा दातव्यं कर्पटहिरण्यकलश द्वयं तश्रुलोदकं सर्षपद्वयं पंचगव्यं ५ दीपं लवनेनस्वरूपं स्वशरीराकृतिं कुशखड्गन शिरच्छेदयेत् भावेन स्वशरीरं व्राह्मणाय दातव्यं खल १ अणुज १ अपकोसलषटु ६ थानवलिम न गुटिकाषट् ६ भक्तिपिण्डषट् ६ स्वतसर्य स्वतकर्पट १ अंगुलि ४ प्रमानह अस्तप्रदाका ६ अभिलाष स्वगुनं काकस्यगृहकाष्ट उदकवलि मृत्सृज्यव्रीही सहितं दातव्या अन्यस्थाने दापयेत् || ३६ || लोहसर्पप्रवेशेन न स्वामिनाशं वर्ष एकेन १ शान्तिः कांसेप्रात्रदुग्ध पूर्णनन्द्रविम्वसहितं हिरण्यदक्षिणा || ३७ || यस्यथा विधिं || ५० || प्. १०७अ) नरनारी अंगेसर्प आरोहितेन जीवतिवर्षमेकं वहुतरधनक्षयंवा वादेलग्नयदिधनधान्यच्युतिः जंघेप्राप्तेन वन्धनं वृष्टेशत्रुभयं उदरेपुत्रनाशं वक्षेस्त्रीवियोगदुष्टव ग्रीवायां स्थानेभ्रंसः मुखेराजभयं कर्णेश्रियसमागमैशिरे ऐश्वर्यपदं लभत् | अशुभायशान्तिः मृत्युंजयविधानेन जुहुयात् | दानतामपात्र प्र ७ हिरण्यगर्भ सुवर्णसुर्यविम्वसहितं रक्रतसालिधान्य दातव्यं प्रतिष्टा सुवर्णत्रिमधुसहित भोज्यं च || ५१ || च्छायापुरुष न दृष्टेन पतनेन कालपुरुषप्रवेशः वर्षमेकाग्रेन धनक्षयं वा शान्ति उदककुंभशान्ति घटिका जलपूमारुखानां जातिशान्तिभवतु || ४० || प्. १०७ब्) प्रभातवेलायां अश्वजायतेन स्थानभ्रंसवर्ष मेकेन || शान्ति १ ताम्रपात्र रजतशालिधान्यक्षीरपूर्णं सुर्यार्घं अश्वस्यशुसहं दातव्यं मध्याह्ने धनचुति षट्मासेन || शान्तिदानं कपिलागौ हिरण्य प्रतिष्ठा || अपराह्नेजातेन स्वामिनाशः त्रिमासन तस्य शान्ति मृत्युंजयशान्तिकाध्याय विधिना जाप्यदानगोभूमि सुवर्णदिने अश्वजातस्य || ४१ || आषाढे अश्वजातेन महादोष || निर्मितं १ शान्तिसजात अश्वदानं अर्थप्रतिविंवुंर्च्चा || ४२ || सिंहस्यसुर्यशावजाते न स्वामिनाशः वर्षाग्रेन शान्तिसजानगोदेव व्राह्मणाय दातव्यं || ४३ || माघीवा कूपेवापि दीर्घकास्वलंवा स्वेतरक्तहरितं वापिदृष्टेन शोकावस्था चिन्तामागतं मासषडाग्रेणा शान्तिं विधिं च तीर्थगमनं कलसपूजा नागपूजा दानयथाशक्ति हिरण्यप्रतिष्ठा ताम्वारेचिटिका द्वादश १२ भोज्यं साकसहितं || ५५ || प्. १०८अ) वातवाहिमनुषस्य प्राप्तेन स्त्रोवियोगतस्य शान्तिशायं च खण्डताम्रपात्र दुग्धमधुपूर्णप्रतिष्ठा रजतभोजनं लिलान्नं अन्तेताम्वुलवितिकापचभिः | कर्परान्वितं दातव्यं || ५६ || गृहेकर्करादि प्रवेशेन माससप्तेन मृत्युरोगं वा तस्य शान्तिः दशरतिसुवर्णदानं क्षीरसर्याज्यं जुहुयात् क्षीराज्य भोजर्णप्रतिष्ठादेव पूजनं || ४७ || प्. १०८ब्) सर्पमृत्युद्यावशर्या जीवन्तिप्राप्तेन मासचतुर्मरणं | तस्य शान्ति स्वेस्वेदेव जाग्रते न जुहुयात् | पाठं च शान्तिका ध्यायत् || मृन्यवाचा पाठकादय हिरण्यदानं पीतकर्पट ताम्रपात्र प्र ३ रक्ताक्षपुर्णसुवर्णगभं दक्षिणासहभोज्यं च || ४८ || गृहेरक्तविन्दुवर्षेन मृत्युं वर्षत्रयन नाशः | शान्तिमहावलिरक्तवृष्टि स्थाने मृत्तिका उद्धृत्यवलिं मध्यकृत्वा अरस्थाने पापयेत् शुचिमृत्तिकेन पूरयेत् | यक्षवलिं स्थानवलिभूतवलिं दिवलि ५ दानरूपेन गृहेकृत्वा प्रतिस्था हिरण्य भोज्यं च || ४९ || गृहेसद्यमांस प्राप्तेन अस्थिर्वापूवोक्तफलं शान्तिस्ततक्र अवलोक्य व्राह्मणेदातव्यं ताम्रभाजनभोजनं माम्रेस्वशरीरी लिखेत् गोरोचनेन मृत्तिकाभाण्डेनिधाय जवप्र १ अक्षत प्र १ सर्षप प्र १ सुवर्णरति ३ चक्रस्यथाने गोपयेत् || ६० || प्. १०९अ) चेतांगीपात प्राप्तेन मृत्युरोगभयं वर्षमेका गृणशान्ति नित्य स्नानं मृत्युंजयपाठं इष्टदेवतभक्तिं अश्वत्थवृक्षे अष्टोत्तर प्रदक्षिणं नमस्कारं दानं गोघृतकुडवपूर्णं तप्तकृतेन मुखं अवलोक्यं यथाशक्तिहिरण्य दक्षिणा || ६१ || गृहवज्रपतनेन मृत्युः वियोगं वर्षमेकेन शान्तिस्वेतवर्णगोदानं दशरतिका सुवर्णदक्षिणा इन्द्रदेवतापूजनं शान्तिवलि प्रदानेन सरितं रजतगगर्भ प्रतिष्टाहिरण्यसेतवस्त्रेण च्छादितं दातव्यं विप्रभोज्यं च || ५२ || प्. १०९ब्) गृहसमीपेवानगरेवा व्याघ्रोवतिष्टन वानरोवादेश नाशः | स्वकक्रेन अथवा धनक्षयं त्रयवर्षण शान्तिकर्पट दानस्वतसुवर्ण दक्षिणा वलि ५ प्रदानं होमशान्ति कलशार्चनं भोज्यं च || ५३ || काट्कादि दर्शनेन परस्परे विग्रहं अपूर्वजातिवन च रम्वा स्थरचरम्वा जलचरंवा गृहेवा अगनेवा प्राप्तेन वहुतरभयं राजपीडा वर्षमेकाग्रेण | तस्यशान्तिः मृत्मयभाण्डेगुडपूर्णं ताम्रकांशलोहदक्षिणा रक्तकर्पटदानं भोज्यं च || ५४ || नदी तदागपरालिकान कुण्डभग्ने अतिअग्निज्वलितेन वर्षमेकेन जजमानमृत्युं || प्. ११०अ) तस्यशान्तिपुनर्होमं सर्षपद्वयलक्ततिल संवोडिं लोहरजतकांससीज आढरूषसि १ न्दुवालिवैकंकन पणाश्रीसाहुदेवदारुदान लोहित अजंसुवर्णप्रतिष्टा भोज्यंमांसंमत्स्यं पानवितिका ५ अन्ते || ५७ || दानकाले दानद्रव्यहस्तगतनेन दैवता असन्तोषः दानकालेगोमृतेन वर्षमेकेन मृत्युं वियोगं वाजजमानेनपुत्रभार्याम्वा मृत्युः | शान्तिपुनः गोदानं || भूमिहिरण्यदानं भोज्यं च || ५८ || कदाचित् सुवर्णहरणे आयुक्षयं शान्तिसुवर्णदानं भोज्यं च || कतिपयसुवर्णप्राप्तेन रोगः हानिंनं || ५७ || प्. ११०ब्) स्वशरीरेज्योति न दृष्टेन वर्षमेकेन मृत्युभयं रोगं तस्य शान्तिदर्पण दानं श्रद्धायुक्तेन भोज्यं च प्रतिष्टारजत रक्तिकाषोडशदान दातव्यं || ५८ || गृहे उद्यानेवा मृत्सर्यप्राप्तेन स्वामिमृत्युः घोरवेदनानि सर्पगृहमागतं तत्फलं तस्य शान्ति जुहुयात् कलसपूजाविधिना दानं सुर्यलवनहिरण्यगर्भ प्रतिष्टा रजत || ५९ || यस्य गृहेमृतस्य दादम्वाहस्त शिरजंघादि प्राप्तेनभ द्वयवर्षानि मृत्युः कलत्रसंशयो जीवति || शान्तिमहावलि मांसभोमकलशपूजा नैवेद्य त्रिंशति ३० खाल १ अण्डज १ कृष्णध्वजरक्तकर्पत दानहिरण्य घृतगु सेततिल दुर्वा फलशत १०० अष्टोत्तरशत स्वततन्दुर स्वेतपताका अष्टोत्तरशत दानताम्रपात्रघृत पूर्ण सुर्यविम्वुसहितं सुवर्णप्रतिष्ठा भोज्यं च पानवितिकादान अष्टोत्तर || ७२ || प्. १११अ) उद्याने वा गृहसमीपेवा इक्षुकदलीटिलीभिः पुष्पसंभवेन राज्ञानाशः वर्षमेकेन इक्षुपुष्य न भर्तुनाशः वषाग्रेण || शान्तिः उत्पात स्थाने कलशार्चनं दानहिरण्य स्वरूपं कृत्वा देयं भोज्यं सह || ७३ || यस्य गृहेदेवालयेवा स्वशरीर अग्निराभक्षते न वर्षपंचकेनमृत्युः तस्य शान्ति जुहुयात् सप्तव्रीहि सप्तसमिध घृतपायसं जुहुयात् || दान यथाशक्तिहिरण्य भोयं सप्तदिनाग्रेण कर्तव्यं || ६२ || प्. १११ब्) गृहेनाना सव्देन अनिष्टदेवता प्रवेशं स्वामिमृत्युं रोगसमागतं पंचवर्षण | शान्तिवलिप्रदानं गणपत्यर्चनं स्तवराजपाठ सहितेन || ६३ || गृहेप्रस्वेदनं कंपटन कुटुम्वचारणं वर्षद्वयनः शान्ति महावलिं | शान्तिकाध्याय पाठं दुर्गार्चनं || ६४ || गृहे इन्द्रधनुपातेन वर्षैकेन मृत्युंभयधनक्षम्वा तस्य शान्ति महावलिं गणजागं दानहिरण्यं भुमिं || ६५ || गृह स्थाने नित्यं स्वानरुदितेन रोगशोकवर्षमेकेन | शान्तिवलिप्रदानं कूमालिपूजा स्वानभोजनं देयं थेष्ठं || ६६ || होमकाले व्रीहिसपूर्ण न भक्षतेन विगन्धतेन फुलिंगितेन अतिधुमेन वामावत्ता || ७४ || प्. ११२अ) इति श्री मृत्युञ्जयकल्प सर्वोपद्रवफलशान्तिकं संपाप्तं || मुनिशून्य चव्दे | आदित्यषष्टनि १आदित्यषष्ठ निशिनाथ वेदं ४ भौम्यात्मजानेत्र २ वुधे च सप्त ७ जीवेवाण ५ शुक्रवह्नि ३ श १ नेकं ८ रात्रौ रात्रौज्ञासे तु मन्दहोरा || १दमारामदृमादेदैश रामामेदशदरा || दराराममदारारामदेगण भाचि च || सम्वत् ८४० वैशाख वदि २ वृहस्पतिवारषुह्नु दुनका दैवज्ञगौ वलिशंखर || शुभ || प्. ११२ब्) च वत्सर एकाग्रेण शान्ति गणपत्या राधनं स एवप्राप्ति विषयं || ६९ || रुप्यप्राप्तेन शोकलोहकांससीसताम्रमणि मुकुतादिकातिपय प्राप्तेन शोकहानिर्वा एतम्यशान्ति || स एव विषयप्रदानं इष्टदेवतार्चनं || ७० || जेकुसुमनोपिते व्यंचनैर्वा अन्यकुसुमजन्मिते न फलितेनवा पुत्रपौत्र मृयते षट्मासेन शान्तिकाशपात्रे चन्द्रविम्वहहितं प्रतिष्ठा हिरण्यर्भ अतिथिभोज्यं च || ७१ || संगमेतद्रांगदी पुष्करण्याकूपां वा प्रनालिकाभिः एतस्यावि स्नानगतेतो एनप्राप्तेन वर्षमेकेन मृत्युभयं शान्तिगृहे कलशपूजा नागपूजा वलिं पंच ५ पारारस प्रियं च वत्सर एकाग्रेण शान्तिगणपत्या राधनं स एवप्राप्ति विषयं || ६९ || प्. ########### END OF FILE #######